UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2407
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhagavan bhavasaṃsārasāgarottārakāraka / (1.2)
Par.?
kiṃcidvrataṃ samācakṣva svargārogyasukhapradam // (1.3)
Par.?
īśvara uvāca / (2.1)
Par.?
sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm / (2.2)
Par.?
viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm // (2.3)
Par.?
śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm / (3.1)
Par.?
mandārasaptamīṃ tadvacchubhadāṃ śubhasaptamīm // (3.2)
Par.?
sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ / (4.1)
Par.?
vidhānamāsāṃ vakṣyāmi yathāvadanupūrvaśaḥ // (4.2)
Par.?
yadā tu śuklasaptamyāmādityasya dinaṃ bhavet / (5.1)
Par.?
sā tu kalyāṇinī nāma vijayā ca nigadyate // (5.2)
Par.?
prātargavyena payasā snānamasyāṃ samācaret / (6.1)
Par.?
tataḥ śuklāmbaraḥ padmamakṣatābhiḥ prakalpayet // (6.2)
Par.?
prāṅmukho 'ṣṭadalaṃ madhye tadvadvṛttāṃ ca karṇikām / (7.1)
Par.?
puṣpākṣatābhirdeveśaṃ vinyasetsarvataḥ kramāt // (7.2)
Par.?
pūrveṇa tapanāyeti mārtaṇḍāyeti cānale / (8.1)
Par.?
yāmye divākarāyeti vidhātra iti nairṛte // (8.2)
Par.?
paścime varuṇāyeti bhāskarāyeti cānile / (9.1)
Par.?
saumye vikartanāyeti ravaye cāṣṭame dale // (9.2)
Par.?
ādāvante ca madhye ca namo'stu paramātmane / (10.1)
Par.?
mantrairebhiḥ samabhyarcya namaskārāntadīpitaiḥ // (10.2)
Par.?
śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ / (11.1)
Par.?
sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca // (11.2)
Par.?
tato vyāhṛtimantreṇa visṛjeddvijapuṃgavān / (12.1)
Par.?
śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ / (12.2)
Par.?
tilapātraṃ hiraṇyaṃ ca brāhmaṇāya nivedayet // (12.3)
Par.?
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ / (13.1)
Par.?
kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam // (13.2)
Par.?
bhuktvā ca vedaviduṣe biḍālavratavarjite / (14.1)
Par.?
ghṛtapātraṃ sakanakaṃ sodakumbhaṃ nivedayet // (14.2)
Par.?
prīyatāmatra bhagavānparamātmā divākaraḥ / (15.1) Par.?
anena vidhinā sarvaṃ māsi māsi vrataṃ caret // (15.2)
Par.?
tatastrayodaśe māsi gā vai dadyāttrayodaśa / (16.1)
Par.?
vastrālaṃkārasaṃyuktāḥ suvarṇāsyāḥ payasvinīḥ // (16.2)
Par.?
ekāmapi pradadyādvā vittahīno vimatsaraḥ / (17.1)
Par.?
na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ // (17.2)
Par.?
anena vidhinā yastu kuryātkalyāṇasaptamīm / (18.1)
Par.?
sarvapāpavinirmuktaḥ sūryaloke mahīyate / (18.2)
Par.?
āyurārogyamaiśvaryamanantamiha jāyate // (18.3)
Par.?
sarvapāpaharā nityaṃ sarvadaivatapūjitā / (19.1)
Par.?
sarvaduṣṭopaśamanī sadā kalyāṇasaptamī // (19.2)
Par.?
imāmanantaphaladāṃ yastu kalyāṇasaptamīm / (20.1)
Par.?
śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate // (20.2)
Par.?
Duration=0.084166049957275 secs.