Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm / (1.2) Par.?
yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet // (1.3) Par.?
mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ / (2.1) Par.?
tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam // (2.2) Par.?
śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭumbine / (3.1) Par.?
raviṃ kāñcanakaṃ kṛtvā palasyaikasya dharmavit / (3.2) Par.?
dadyāddvikālavelāyāṃ bhānurme prīyatāmiti // (3.3) Par.?
bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam / (4.1) Par.?
dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī // (4.2) Par.?
tāmapyupoṣya vidhivadanenaiva krameṇa tu / (5.1) Par.?
tadvaddhaimaphalaṃ dattvā suvarṇakamalānvitam // (5.2) Par.?
śarkarāpātrasaṃyuktaṃ vastramālyasamanvitam / (6.1) Par.?
saṃvatsaraṃ ca tenaiva vidhinobhayasaptamīm // (6.2) Par.?
upoṣya dattvā kramaśaḥ sūryamantramudīrayet / (7.1) Par.?
bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ / (7.2) Par.?
śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti // (7.3) Par.?
pratimāsaṃ ca saptamyāmekaikaṃ nāma kīrtayet / (8.1) Par.?
pratipakṣaṃ phalatyāgametatkurvansamācaret // (8.2) Par.?
vratānte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ / (9.1) Par.?
śarkarākalaśaṃ dadyāddhemapadmadalānvitam // (9.2) Par.?
yathā na viphalāḥ kāmāstvadbhaktānāṃ sadā rave / (10.1) Par.?
tathānantaphalāvāptirastu me saptajanmasu // (10.2) Par.?
imāmanantaphaladāṃ yaḥ kuryātphalasaptamīm / (11.1) Par.?
sarvapāpaviśuddhātmā sūryaloke mahīyate // (11.2) Par.?
surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam / (12.1) Par.?
tatsarvaṃ nāśamāyāti yaḥ kuryātphalasaptamīm // (12.2) Par.?
kurvāṇaḥ saptamīṃ cemāṃ satataṃ rogavarjitaḥ / (13.1) Par.?
bhūtānbhavyāṃśca puruṣāṃstārayedekaviṃśatim / (13.2) Par.?
yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet // (13.3) Par.?
Duration=0.057001113891602 secs.