Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
śarkarāsaptamīṃ vakṣye tadvatkalmaṣanāśinīm / (1.2) Par.?
āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate // (1.3) Par.?
mādhavasya site pakṣe saptamyāṃ niyatavrataḥ / (2.1) Par.?
prātaḥ snātvā tilaiḥ śuklaiḥ śuklamālyānulepanaḥ // (2.2) Par.?
sthaṇḍile padmamālikhya kuṅkumena sakarṇikam / (3.1) Par.?
tasminnamaḥ savitre tu gandhadhūpau nivedayet // (3.2) Par.?
sthāpayedudakumbhaṃ ca śarkarāpātrasaṃyutam / (4.1) Par.?
śuklavastrairalaṃkṛtya śuklamālyānulepanaiḥ / (4.2) Par.?
suvarṇena samāyuktaṃ mantreṇānena pūjayet // (4.3) Par.?
viśvavedamayo yasmādvedavādīti paṭhyase / (5.1) Par.?
sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me // (5.2) Par.?
pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau / (6.1) Par.?
saurasūktaṃ smarannāste purāṇaśravaṇena ca // (6.2) Par.?
ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ / (7.1) Par.?
tatsarvaṃ viduṣe tadvadbrāhmaṇāya nivedayet // (7.2) Par.?
bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ / (8.1) Par.?
bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ // (8.2) Par.?
anena vidhinā sarvaṃ māsi māsi samācaret / (9.1) Par.?
saṃvatsarānte śayanaṃ śarkarākalaśānvitam // (9.2) Par.?
sarvopaskarasaṃyuktaṃ tathaikāṃ gāṃ payasvinīm / (10.1) Par.?
gṛhaṃ ca śaktimāndadyātsamastopaskarānvitam // (10.2) Par.?
sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā / (11.1) Par.?
daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ // (11.2) Par.?
suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam / (12.1) Par.?
na vittaśāṭhyaṃ kurvīta kurvandoṣaṃ samaśnute // (12.2) Par.?
amṛtaṃ pibato vaktrātsūryasyāmṛtabindavaḥ / (13.1) Par.?
nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ // (13.2) Par.?
śarkarā tu parā tasmādikṣusāro'mṛtātmavān / (14.1) Par.?
iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ // (14.2) Par.?
śarkarāsaptamī ceyaṃ vājimedhaphalapradā / (15.1) Par.?
sarvaduṣṭapraśamanī putrapautrapravardhinī // (15.2) Par.?
yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt / (16.1) Par.?
kalpamekaṃ vasetsvarge tato yāti paraṃ padam // (16.2) Par.?
idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke / (17.1) Par.?
matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ // (17.2) Par.?
Duration=0.084019899368286 secs.