Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2416
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuruvāca / (1.1) Par.?
kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā / (1.2) Par.?
vibhavodbhavakāri bhūtale'sminbhavabhīterapi sūdanaṃ ca puṃsaḥ // (1.3) Par.?
matsya uvāca / (2.1) Par.?
paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt / (2.2) Par.?
tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam // (2.3) Par.?
puṇyamāśvayuje māsi viśokadvādaśīvratam / (3.1) Par.?
daśamyāṃ laghubhugvidvānārabhenniyamena tu // (3.2) Par.?
udaṅmukhaḥ prāṅmukho vā dantadhāvanapūrvakam / (4.1) Par.?
ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam / (4.2) Par.?
śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani // (4.3) Par.?
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ / (5.1) Par.?
snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu / (5.2) Par.?
śuklamālyāmbaradharaḥ pūjayecchrīśamutpalaiḥ // (5.3) Par.?
viśokāya namaḥ pādau jaṅghe ca varadāya vai / (6.1) Par.?
śrīśāya jānunī tadvadūrū ca jalaśāyine // (6.2) Par.?
kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim / (7.1) Par.?
dāmodarāyetyudaraṃ pārśve ca vipulāya vai // (7.2) Par.?
nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai / (8.1) Par.?
śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ // (8.2) Par.?
cakriṇe vāmabāhuṃ ca dakṣiṇaṃ gadine namaḥ / (9.1) Par.?
vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai // (9.2) Par.?
nāsāmaśokanidhaye vāsudevāya cākṣiṇī / (10.1) Par.?
lalāṭaṃ vāmanāyeti haraye ca punarbhruvau // (10.2) Par.?
alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe / (11.1) Par.?
namaḥ sarvātmane tadvacchira ityabhipūjayet // (11.2) Par.?
evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ / (12.1) Par.?
tatastu maṇḍalaṃ kṛtvā sthaṇḍilaṃ kārayenmudā // (12.2) Par.?
caturasraṃ samantācca ratnimātramudakplavam / (13.1) Par.?
ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam // (13.2) Par.?
aṅgulenocchritā vaprāstadvistārastu dvyaṅgulaḥ / (14.1) Par.?
sthaṇḍilasyopariṣṭācca bhittiraṣṭāṅgulā bhavet // (14.2) Par.?
nadīvālukayā śūrpe lakṣmyāḥ pratikṛtiṃ nyaset / (15.1) Par.?
sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ // (15.2) Par.?
namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai / (16.1) Par.?
namaḥ puṣṭyai namastuṣṭyai vṛṣṭyai hṛṣṭyai namo namaḥ // (16.2) Par.?
viśokā duḥkhanāśāya viśokā varadāstu me / (17.1) Par.?
viśokā cāstu sampattyai viśokā sarvasiddhaye // (17.2) Par.?
tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ / (18.1) Par.?
vastrairnānāvidhaistadvatsuvarṇakamalena ca // (18.2) Par.?
rajanīṣu ca sarvāsu pibeddarbhodakaṃ budhaḥ / (19.1) Par.?
tatastu gītanṛtyādi kārayetsakalāṃ niśām // (19.2) Par.?
yāmatraye vyatīte tu suptvāpyutthāya mānavaḥ / (20.1) Par.?
abhigamya ca viprāṇāṃ mithunāni tadārcayet // (20.2) Par.?
śaktitas trīṇi caikaṃ vā vastramālyānulepanaiḥ / (21.1) Par.?
śayanasthāni pūjyāni namo'stu jalaśāyine // (21.2) Par.?
tatastu gītavādyena rātrau jāgaraṇe kṛte / (22.1) Par.?
prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet // (22.2) Par.?
bhojanaṃ ca yathāśaktyā vittaśāṭhyavivarjitaḥ / (23.1) Par.?
bhuktvā śrutvā purāṇāni taddinaṃ cātivāhayet // (23.2) Par.?
anena vidhinā sarvaṃ māsi māsi samācaret / (24.1) Par.?
vratānte śayanaṃ dadyādguḍadhenusamanvitam / (24.2) Par.?
sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham // (24.3) Par.?
yathā na lakṣmīrdeveśa tvāṃ parityajya gacchati / (25.1) Par.?
tathā surūpatārogyam aśokaścāstu me sadā // (25.2) Par.?
yathā devena rahitā na lakṣmīrjāyate kvacit / (26.1) Par.?
tathā viśokatā me'stu bhaktiragryā ca keśave // (26.2) Par.?
mantreṇānena śayanaṃ guḍadhenusamanvitam / (27.1) Par.?
śūrpaṃ ca lakṣmyā sahitaṃ dātavyaṃ bhūtimicchatā // (27.2) Par.?
utpalaṃ karavīraṃ ca bāṇamamlānakuṅkumam / (28.1) Par.?
ketakī sinduvāraṃ ca mallikā gandhapāṭalā / (28.2) Par.?
kadambaṃ kubjakaṃ jātiḥ śastānyetāni sarvadā // (28.3) Par.?
Duration=0.15402698516846 secs.