Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
bhagavañchrotumicchāmi dānamāhātmyamuttamam / (1.2) Par.?
yadakṣayaṃ pare loke devarṣigaṇapūjitam // (1.3) Par.?
umāpatiruvāca / (2.1) Par.?
meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava / (2.2) Par.?
yatpradānānnaro lokānāpnoti surapūjitān // (2.3) Par.?
purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca / (3.1) Par.?
na tatphalamadhīteṣu kṛteṣviha yadaśnute // (3.2) Par.?
tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt / (4.1) Par.?
prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ // (4.2) Par.?
guḍācalastṛtīyastu caturtho hemaparvataḥ / (5.1) Par.?
pañcamastilaśailaḥ syātṣaṣṭhaḥ kārpāsaparvataḥ // (5.2) Par.?
saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ / (6.1) Par.?
rājato navamastadvaddaśamaḥ śarkarācalaḥ // (6.2) Par.?
vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ / (7.1) Par.?
ayane viṣuve puṇye vyatīpāte dinakṣaye // (7.2) Par.?
śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye / (8.1) Par.?
vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // (8.2) Par.?
śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ / (9.1) Par.?
dhānyaśailādayo deyā yathāśāstraṃ vijānatā // (9.2) Par.?
tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe / (10.1) Par.?
maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham / (10.2) Par.?
prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // (10.3) Par.?
gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān / (11.1) Par.?
tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam // (11.2) Par.?
dhānyadroṇasahasreṇa bhavedgiririhottamaḥ / (12.1) Par.?
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // (12.2) Par.?
merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt / (13.1) Par.?
pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // (13.2) Par.?
paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ / (14.1) Par.?
śrīkhaṇḍakhaṇḍairabhitaḥ pravālairlatānvitaḥ śuktiśilātalaḥ syāt // (14.2) Par.?
brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt / (15.1) Par.?
mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // (15.2) Par.?
catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt / (16.1) Par.?
tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // (16.2) Par.?
śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena / (17.1) Par.?
vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // (17.2) Par.?
raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa / (18.1) Par.?
nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca // (18.2) Par.?
vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca / (19.1) Par.?
itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // (19.2) Par.?
turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān / (20.1) Par.?
pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // (20.2) Par.?
kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam / (21.1) Par.?
kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // (21.2) Par.?
yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ / (22.1) Par.?
haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // (22.2) Par.?
paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam / (23.1) Par.?
ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre // (23.2) Par.?
saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram / (24.1) Par.?
puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam // (24.2) Par.?
mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya / (25.1) Par.?
homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ // (25.2) Par.?
pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca / (26.1) Par.?
rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām // (26.2) Par.?
tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu / (27.1) Par.?
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // (27.2) Par.?
tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ / (28.1) Par.?
mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana // (28.2) Par.?
yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram / (29.1) Par.?
rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // (29.2) Par.?
yasmād aśūnyam amarair nārībhiś ca śivena ca / (30.1) Par.?
tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt // (30.2) Par.?
evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet / (31.1) Par.?
yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // (31.2) Par.?
śobhase mandara kṣipramatastuṣṭikaro bhava / (32.1) Par.?
yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana // (32.2) Par.?
gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me / (33.1) Par.?
yasmāttvaṃ ketumālena vaibhrājena vanena ca // (33.2) Par.?
hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me / (34.1) Par.?
uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca // (34.2) Par.?
supārśva rājase nityamataḥ śrīrakṣayāstu me / (35.1) Par.?
evamāmantrya tānsarvānprabhāte vimale punaḥ // (35.2) Par.?
snātvātha gurave dadyānmadhyamaṃ parvatottamam / (36.1) Par.?
viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune // (36.2) Par.?
gāśca dadyāccaturviṃśatyathavā daśa nārada / (37.1) Par.?
nava sapta tathāṣṭau vā pañca dadyād aśaktimān // (37.2) Par.?
ekāpi gurave deyā kapilā ca payasvinī / (38.1) Par.?
parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ // (38.2) Par.?
ta eva pūjane mantrāsta evopaskarā matāḥ / (39.1) Par.?
grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // (39.2) Par.?
svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate / (40.1) Par.?
upavāsī bhavennityamaśakte naktamiṣyate // (40.2) Par.?
vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada / (41.1) Par.?
dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // (41.2) Par.?
annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ / (42.1) Par.?
annādbhavanti bhūtāni jagadannena vartate // (42.2) Par.?
annameva tato lakṣmīrannameva janārdanaḥ / (43.1) Par.?
dhānyaparvatarūpeṇa pāhi tasmānnagottama // (43.2) Par.?
anena vidhinā yastu dadyāddhānyamayaṃ girim / (44.1) Par.?
manvantaraśataṃ sāgraṃ devaloke mahīyate // (44.2) Par.?
apsarogaṇagandharvairākīrṇena virājatā / (45.1) Par.?
vimānena divaḥ pṛṣṭhamāyāti sma niṣevita / (45.2) Par.?
dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ // (45.3) Par.?
Duration=0.15497303009033 secs.