UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2419
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
bhagavañchrotumicchāmi dānamāhātmyamuttamam / (1.2)
Par.?
yadakṣayaṃ pare loke devarṣigaṇapūjitam // (1.3)
Par.?
umāpatiruvāca / (2.1)
Par.?
meroḥ pradānaṃ vakṣyāmi daśadhā munipuṃgava / (2.2)
Par.?
yatpradānānnaro lokānāpnoti surapūjitān // (2.3)
Par.?
purāṇeṣu ca vedeṣu yajñeṣvāyataneṣu ca / (3.1)
Par.?
na tatphalamadhīteṣu kṛteṣviha yadaśnute // (3.2)
Par.?
tasmādvidhānaṃ vakṣyāmi parvatānāmanukramāt / (4.1)
Par.?
prathamo dhānyaśailaḥ syāddvitīyo lavaṇācalaḥ // (4.2)
Par.?
guḍācalastṛtīyastu caturtho hemaparvataḥ / (5.1) Par.?
pañcamastilaśailaḥ syātṣaṣṭhaḥ kārpāsaparvataḥ // (5.2)
Par.?
saptamo ghṛtaśailaśca ratnaśailastathāṣṭamaḥ / (6.1)
Par.?
rājato navamastadvaddaśamaḥ śarkarācalaḥ // (6.2)
Par.?
vakṣye vidhānameteṣāṃ yathāvadanupūrvaśaḥ / (7.1)
Par.?
ayane viṣuve puṇye vyatīpāte dinakṣaye // (7.2)
Par.?
śuklapakṣe tṛtīyāyāmuparāge śaśikṣaye / (8.1)
Par.?
vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ // (8.2)
Par.?
śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ / (9.1)
Par.?
dhānyaśailādayo deyā yathāśāstraṃ vijānatā // (9.2)
Par.?
tīrtheṣvāyatane vāpi goṣṭhe vā bhavanāṅgaṇe / (10.1)
Par.?
maṇḍapaṃ kārayedbhaktyā caturasram udaṅmukham / (10.2)
Par.?
prāgudakpravaṇaṃ tadvat prāṅmukhaṃ ca vidhānataḥ // (10.3)
Par.?
gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān / (11.1)
Par.?
tanmadhye parvataṃ kuryādviṣkambhaparvatānvitam // (11.2)
Par.?
dhānyadroṇasahasreṇa bhavedgiririhottamaḥ / (12.1)
Par.?
madhyamaḥ pañcaśatikaḥ kaniṣṭhaḥ syāt tribhiḥ śataiḥ // (12.2)
Par.?
merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt / (13.1)
Par.?
pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ // (13.2)
Par.?
paścācca gārutmatanīlaratnaiḥ saumyena vaidūryasarojarāgaiḥ / (14.1)
Par.?
śrīkhaṇḍakhaṇḍairabhitaḥ pravālairlatānvitaḥ śuktiśilātalaḥ syāt // (14.2)
Par.?
brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt / (15.1)
Par.?
mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ // (15.2)
Par.?
catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt / (16.1)
Par.?
tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu // (16.2)
Par.?
śuklāmbarāṇyambudharāvalī syātpūrveṇa pītāni ca dakṣiṇena / (17.1)
Par.?
vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī // (17.2)
Par.?
raupyānmahendrapramukhāṃs tathāṣṭau saṃsthāpya lokādhipatīn krameṇa / (18.1)
Par.?
nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca // (18.2)
Par.?
vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca / (19.1)
Par.?
itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa // (19.2)
Par.?
turīyabhāgeṇa caturdiśaṃ ca saṃsthāpayetpuṣpavilepanāḍhyān / (20.1)
Par.?
pūrveṇa mandaramanekaphalāvalībhiryuktaṃ yavaiḥ kanakabhadrakadambacihnaiḥ // (20.2)
Par.?
kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam / (21.1)
Par.?
kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam // (21.2)
Par.?
yāmyena gandhamadanaśca niveśanīyo godhūmasaṃcayamayaḥ kaladhautayuktaḥ / (22.1)
Par.?
haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt // (22.2)
Par.?
paścāt tilācalam anekasugandhipuṣpasauvarṇapippalahiraṇmayahaṃsayuktam / (23.1)
Par.?
ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre // (23.2)
Par.?
saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram / (24.1)
Par.?
puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam // (24.2)
Par.?
mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya / (25.1)
Par.?
homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ // (25.2)
Par.?
pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca / (26.1)
Par.?
rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām // (26.2)
Par.?
tvaṃ sarvadevagaṇadhāmanidhe viruddhamasmadgṛheṣvamaraparvata nāśayāśu / (27.1)
Par.?
kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi // (27.2)
Par.?
tvameva bhagavānīśo brahmā viṣṇurdivākaraḥ / (28.1)
Par.?
mūrtāmūrtātparaṃ bījamataḥ pāhi sanātana // (28.2)
Par.?
yasmāttvaṃ lokapālānāṃ viśvamūrteśca mandiram / (29.1)
Par.?
rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me // (29.2)
Par.?
yasmād aśūnyam amarair nārībhiś ca śivena ca / (30.1)
Par.?
tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt // (30.2)
Par.?
evamabhyarcya taṃ meruṃ mandaraṃ cābhipūjayet / (31.1)
Par.?
yasmāccaitrarathena tvaṃ bhadrāśvena ca varṣataḥ // (31.2)
Par.?
śobhase mandara kṣipramatastuṣṭikaro bhava / (32.1)
Par.?
yasmāccūḍāmaṇirjambūdvīpe tvaṃ gandhamādana // (32.2)
Par.?
gandharvavanaśobhāvān ataḥ kīrtirdṛḍhāstu me / (33.1)
Par.?
yasmāttvaṃ ketumālena vaibhrājena vanena ca // (33.2)
Par.?
hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me / (34.1)
Par.?
uttaraiḥ kurubhiryasmātsāvitreṇa vanena ca // (34.2)
Par.?
supārśva rājase nityamataḥ śrīrakṣayāstu me / (35.1)
Par.?
evamāmantrya tānsarvānprabhāte vimale punaḥ // (35.2)
Par.?
snātvātha gurave dadyānmadhyamaṃ parvatottamam / (36.1)
Par.?
viṣkambhaparvatāndadyādṛtvigbhyaḥ kramaśo mune // (36.2)
Par.?
gāśca dadyāccaturviṃśatyathavā daśa nārada / (37.1)
Par.?
nava sapta tathāṣṭau vā pañca dadyād aśaktimān // (37.2)
Par.?
ekāpi gurave deyā kapilā ca payasvinī / (38.1)
Par.?
parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ // (38.2)
Par.?
ta eva pūjane mantrāsta evopaskarā matāḥ / (39.1)
Par.?
grahāṇāṃ lokapālānāṃ brahmādīnāṃ ca sarvadā // (39.2)
Par.?
svamantreṇaiva sarveṣu homaḥ śaileṣu paṭhyate / (40.1)
Par.?
upavāsī bhavennityamaśakte naktamiṣyate // (40.2)
Par.?
vidhānaṃ sarvaśailānāṃ kramaśaḥ śṛṇu nārada / (41.1)
Par.?
dānakāle ca ye mantrāḥ parvateṣu ca yatphalam // (41.2)
Par.?
annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ / (42.1)
Par.?
annādbhavanti bhūtāni jagadannena vartate // (42.2)
Par.?
annameva tato lakṣmīrannameva janārdanaḥ / (43.1)
Par.?
dhānyaparvatarūpeṇa pāhi tasmānnagottama // (43.2)
Par.?
anena vidhinā yastu dadyāddhānyamayaṃ girim / (44.1)
Par.?
manvantaraśataṃ sāgraṃ devaloke mahīyate // (44.2)
Par.?
apsarogaṇagandharvairākīrṇena virājatā / (45.1)
Par.?
vimānena divaḥ pṛṣṭhamāyāti sma niṣevita / (45.2)
Par.?
dharmakṣaye rājarājyamāpnotīha na saṃśayaḥ // (45.3)
Par.?
Duration=0.17379808425903 secs.