Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2421
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam / (1.2) Par.?
yatpradānānnaraḥ svargamāpnoti surapūjitam // (1.3) Par.?
uttamo daśabhirbhārairmadhyamaḥ pañcabhirmataḥ / (2.1) Par.?
tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān // (2.2) Par.?
tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam / (3.1) Par.?
viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ // (3.2) Par.?
homajāgaraṇaṃ tadvallokapālādhivāsanam / (4.1) Par.?
dhānyaparvatavat kuryādimaṃ mantramudīrayet // (4.2) Par.?
yathā deveṣu viśvātmā pravaro'yaṃ janārdanaḥ / (5.1) Par.?
sāmavedastu vedānāṃ mahādevastu yoginām // (5.2) Par.?
praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā / (6.1) Par.?
tathā rasānāṃ pravaraḥ sadaivekṣuraso mataḥ // (6.2) Par.?
mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai / (7.1) Par.?
yasmātsaubhāgyadāyinyā bhrātā tvaṃ guḍaparvata / (7.2) Par.?
nivāsaścāpi pārvatyāstasmācchāntiṃ prayaccha me // (7.3) Par.?
anena vidhinā yastu dadyādguḍamayaṃ girim / (8.1) Par.?
pūjyamānaḥ sa gandharvairgaurīloke mahīyate // (8.2) Par.?
tataḥ kalpaśatānte tu saptadvīpādhipo bhavet / (9.1) Par.?
āyurārogyasampannaḥ śatrubhiścāparājitaḥ // (9.2) Par.?
Duration=0.06317400932312 secs.