Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2429
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vaiśampāyanam āsīnam apṛcchacchaunakaḥ purā / (1.2) Par.?
sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet / (2.2) Par.?
vṛddhyāyuḥ puṣṭikāmo vā tathaivābhicaranpunaḥ / (2.3) Par.?
yena brahmanvidhānena tanme nigadataḥ śṛṇu // (2.4) Par.?
sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram / (3.1) Par.?
grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām // (3.2) Par.?
puṇye'hni viprakathite kṛtvā brāhmaṇavācanam / (4.1) Par.?
grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet // (4.2) Par.?
grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ / (5.1) Par.?
prathamo'yutahomaḥ syāllakṣahomastataḥ param // (5.2) Par.?
tṛtīyaḥ koṭihomastu sarvakāmaphalapradaḥ / (6.1) Par.?
ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ // (6.2) Par.?
tasya tāvadvidhiṃ vakṣye purāṇaśrutibhāṣitam / (7.1) Par.?
gartasyottarapūrveṇa vitastidvayavistṛtām // (7.2) Par.?
vapradvayāvṛtāṃ vediṃ vitastyucchrāyasaṃmitām / (8.1) Par.?
saṃsthāpanāya devānāṃ caturasrāmudaṅmukhām // (8.2) Par.?
agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān / (9.1) Par.?
devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā // (9.2) Par.?
sūryaḥ somastathā bhaumo budhajīvasitārkajāḥ / (10.1) Par.?
rāhuḥ keturiti proktā grahā lokahitāvahāḥ // (10.2) Par.?
madhye tu bhāskaraṃ vidyāllohitaṃ dakṣiṇena tu / (11.1) Par.?
uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu // (11.2) Par.?
pūrveṇa bhārgavaṃ vidyātsomaṃ dakṣiṇapūrvake / (12.1) Par.?
paścimena śaniṃ vidyādrāhuṃ paścimadakṣiṇe / (12.2) Par.?
paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ // (12.3) Par.?
bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā / (13.1) Par.?
skandamaṅgārakasyāpi budhasya ca tathā harim // (13.2) Par.?
brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim / (14.1) Par.?
śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca // (14.2) Par.?
ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ / (15.1) Par.?
agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ // (15.2) Par.?
prajāpatiśca sarpāśca brahmā pratyadhidevatāḥ / (16.1) Par.?
vināyakaṃ tathā durgāṃ vāyurākāśameva ca / (16.2) Par.?
āvāhayedvyāhṛtibhistathaivāśvikumārakau // (16.3) Par.?
saṃsmaredraktamādityamaṅgārakasamanvitam / (17.1) Par.?
somaśukrau tathā śveto budhajīvau ca piṅgalau / (17.2) Par.?
mandarāhū tathā kṛṣṇau dhūmraṃ ketugaṇaṃ viduḥ // (17.3) Par.?
grahavarṇāni deyāni vāsāṃsi kusumāni ca / (18.1) Par.?
dhūpāmodo'tra surabhirupariṣṭād vitānikam / (18.2) Par.?
śobhanaṃ sthāpayetprājñaḥ phalapuṣpasamanvitam // (18.3) Par.?
guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam / (19.1) Par.?
aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike // (19.2) Par.?
dadhyodanaṃ ca jīvāya śakrāya ca ghṛtaudanam / (20.1) Par.?
śanaiścarāya kṛsarāmajāmāṃsaṃ ca rāhave / (20.2) Par.?
citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet // (20.3) Par.?
prāguttareṇa tasmācca dadhyakṣatavibhūṣitam / (21.1) Par.?
cūtapallavasaṃchannaṃ phalavastrayugānvitam // (21.2) Par.?
pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam / (22.1) Par.?
sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset // (22.2) Par.?
gaṅgādyāḥ saritaḥ sarvāḥ samudrāṃśca sarāṃsi ca / (23.1) Par.?
gajāśvarathyāvalmīkasaṃgamāddhradagokulāt // (23.2) Par.?
mṛdamānīya viprendra sarvauṣadhijalānvitām / (24.1) Par.?
snānārthaṃ vinyasettatra yajamānasya dharmavit // (24.2) Par.?
sarve samudrāḥ saritaḥ sarāṃsi ca nadāstathā / (25.1) Par.?
āyāntu yajamānasya duritakṣayakārakāḥ // (25.2) Par.?
evamāvāhayedetānamarānmunisattama / (26.1) Par.?
homaṃ samārabhetsarpiryavavrīhitilādinā // (26.2) Par.?
arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ / (27.1) Par.?
audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt // (27.2) Par.?
ekaikasyāṣṭakaśatamaṣṭaviṃśatireva vā / (28.1) Par.?
hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ // (28.2) Par.?
prādeśamātrā aśiphā aśākhā apalāśinīḥ / (29.1) Par.?
samidhaḥ kalpayetprājñaḥ sarvakarmasu sarvadā // (29.2) Par.?
devānāmapi sarveṣāmupāṃśu paramārthavit / (30.1) Par.?
svena svenaiva mantreṇa hotavyāḥ samidhaḥ pṛthak // (30.2) Par.?
hotavyaṃ ca ghṛtābhyaktaṃ carubhakṣādikaṃ punaḥ / (31.1) Par.?
mantrairdaśāhutīrhutvā homaṃ vyāhṛtibhistataḥ // (31.2) Par.?
udaṅmukhāḥ prāṅmukhā vā kuryurbrāhmaṇapuṃgavāḥ / (32.1) Par.?
mantravantaśca kartavyāścaravaḥ pratidaivatam // (32.2) Par.?
hutvā ca tāṃścarūnsamyaktato homaṃ samācaret / (33.1) Par.?
ākṛṣṇeti ca sūryāya homaḥ kāryo dvijanmanā // (33.2) Par.?
āpyāyasveti somāya mantreṇa juhuyātpunaḥ / (34.1) Par.?
agnirmūrdhā divo mantra iti bhaumāya kīrtayet // (34.2) Par.?
agne vivasvaduṣasa iti somasutāya vai / (35.1) Par.?
bṛhaspate paridīyā ratheneti gurormataḥ // (35.2) Par.?
śukraṃ te anyaditi ca śukrasyāpi nigadyate / (36.1) Par.?
śanaiścarāyeti punaḥ śaṃ no devīti homayet // (36.2) Par.?
kayā naścitra ābhuvad iti rāhorudāhṛtaḥ / (37.1) Par.?
ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye // (37.2) Par.?
ā vo rājeti rudrasya balihomaṃ samācaret / (38.1) Par.?
āpo hi ṣṭhetyumāyāstu syoneti svāminastathā // (38.2) Par.?
viṣṇoridaṃ viṣṇuriti tamīśeti svayambhuvaḥ / (39.1) Par.?
indram iddevatāteti indrāya juhuyāttataḥ // (39.2) Par.?
tathā yamasya cāyaṃ gauriti homaḥ prakīrtitaḥ / (40.1) Par.?
kālasya brahma jajñānamiti mantraḥ praśasyate // (40.2) Par.?
citraguptasya cājñātamiti mantravido viduḥ / (41.1) Par.?
agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ // (41.2) Par.?
ud uttamaṃ varuṇamity apāṃ mantraḥ prakīrtitaḥ / (42.1) Par.?
bhūmeḥ pṛthivyantarikṣamiti vedeṣu paṭhyate // (42.2) Par.?
sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ / (43.1) Par.?
indrāyendo marutvata iti śakrasya śasyate // (43.2) Par.?
uttānaparṇe subhage iti devyāḥ samācaret / (44.1) Par.?
prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ // (44.2) Par.?
namo'stu sarpebhya iti sarpāṇāṃ mantra ucyate / (45.1) Par.?
eṣa brahmā ya ṛtvigbhya iti brahmaṇyudāhṛtaḥ // (45.2) Par.?
vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ / (46.1) Par.?
jātavedase sunavāma durgāmantro'yamucyate // (46.2) Par.?
āditpratnasya retasa ākāśasya udāhṛtaḥ / (47.1) Par.?
krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ // (47.2) Par.?
eṣo uṣā apūrvyā ityaśvinormantra ucyate / (48.1) Par.?
pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet // (48.2) Par.?
athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ / (49.1) Par.?
pūrṇakumbhena tenaiva homānte prāgudaṅmukham // (49.2) Par.?
avyaṅgāvayavairbrahman hemasragdāmabhūṣitaiḥ / (50.1) Par.?
yajamānasya kartavyaṃ caturbhiḥ snapanaṃ dvijaiḥ // (50.2) Par.?
surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ / (51.1) Par.?
vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ / (51.2) Par.?
pradyumnaścāniruddhaśca bhavantu vijayāya te // (51.3) Par.?
ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā / (52.1) Par.?
varuṇaḥ pavanaścaiva dhanādhyakṣastathā śivaḥ / (52.2) Par.?
brahmaṇā sahitaḥ śeṣo dikpālāstvāmavantu te // (52.3) Par.?
kīrtirlakṣmīrdhṛtirmedhā puṣṭiḥ śraddhā kriyā matiḥ / (53.1) Par.?
buddhirlajjā vapuḥ śāntistuṣṭiḥ krāntiśca mātaraḥ / (53.2) Par.?
etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ // (53.3) Par.?
ādityaścandramā bhaumo budho jīvaḥ sito'rkajaḥ / (54.1) Par.?
grahāstvāmabhiṣiñcantu rāhuḥ ketuśca tarpitāḥ // (54.2) Par.?
devadānavagandharvā yakṣarākṣasapannagāḥ / (55.1) Par.?
ṛṣayo munayo gāvo devamātara eva ca // (55.2) Par.?
devapatnyo drumā nāgā daityāścāpsarasāṃ gaṇāḥ / (56.1) Par.?
astrāṇi sarvaśastrāṇi rājāno vāhanāni ca // (56.2) Par.?
auṣadhāni ca ratnāni kālasyāvayavāśca ye / (57.1) Par.?
saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ / (57.2) Par.?
ete tvāmabhiṣiñcantu sarvakāmārthasiddhaye // (57.3) Par.?
tataḥ śuklāmbaradharaḥ śuklagandhānulepanaḥ / (58.1) Par.?
sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ // (58.2) Par.?
yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān / (59.1) Par.?
dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ // (59.2) Par.?
sūryāya kapilāṃ dhenuṃ śaṅkhaṃ dadyāttathendave / (60.1) Par.?
raktaṃ dhuraṃdharaṃ dadyādbhaumāya ca kakudminam // (60.2) Par.?
budhāya jātarūpaṃ tu gurave pītavāsasī / (61.1) Par.?
śvetāśvaṃ daityagurave kṛṣṇāṃ gāmarkasūnave // (61.2) Par.?
āyasaṃ rāhave dadyātketubhyaśchāgamuttamam / (62.1) Par.?
suvarṇena samā kāryā yajamānena dakṣiṇā // (62.2) Par.?
sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ / (63.1) Par.?
suvarṇamathavā dadyādgururvā yena tuṣyati / (63.2) Par.?
samantreṇaiva dātavyāḥ sarvāḥ sarvatra dakṣiṇāḥ // (63.3) Par.?
kapile sarvadevānāṃ pūjanīyāsi rohiṇī / (64.1) Par.?
tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me // (64.2) Par.?
puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam / (65.1) Par.?
viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me // (65.2) Par.?
dharmastvaṃ vṛṣarūpeṇa jagadānandakāraka / (66.1) Par.?
aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me // (66.2) Par.?
hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ / (67.1) Par.?
anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me // (67.2) Par.?
pītavastrayugaṃ yasmādvāsudevasya vallabham / (68.1) Par.?
pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me // (68.2) Par.?
viṣṇustvamaśvarūpeṇa yasmādamṛtasambhavaḥ / (69.1) Par.?
candrārkavāhano nityamataḥ śāntiṃ prayaccha me // (69.2) Par.?
yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā / (70.1) Par.?
sarvapāpaharā nityamataḥ śāntiṃ prayaccha me // (70.2) Par.?
yasmādāyāsakarmāṇi tavādhīnāni sarvadā / (71.1) Par.?
lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me // (71.2) Par.?
yasmāttvaṃ sarvayajñānāmaṅgatvena vyavasthitaḥ / (72.1) Par.?
yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me // (72.2) Par.?
gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa / (73.1) Par.?
yasmāttasmācchriye me syādiha loke paratra ca // (73.2) Par.?
yasmād aśūnyaṃ śayanaṃ keśavasya ca sarvadā / (74.1) Par.?
śayyā mamāpy aśūnyāstu dattā janmani janmani // (74.2) Par.?
yathā ratneṣu sarveṣu sarve devāḥ pratiṣṭhitāḥ / (75.1) Par.?
tathā ratnāni yacchantu ratnadānena me surāḥ // (75.2) Par.?
yathā bhūmipradānasya kalāṃ nārhanti ṣoḍaśīm / (76.1) Par.?
dānānyanyāni me śāntirbhūmidānādbhavatviha // (76.2) Par.?
evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ / (77.1) Par.?
ratnakāñcanavastraughairdhūpamālyānulepanaiḥ // (77.2) Par.?
anena vidhinā yastu grahapūjāṃ samācaret / (78.1) Par.?
sarvānkāmānavāpnoti pretya svarge mahīyate // (78.2) Par.?
yastu pīḍākaro nityamalpavittasya vā grahaḥ / (79.1) Par.?
taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ // (79.2) Par.?
grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ / (80.1) Par.?
pūjitāḥ pūjayantyete nirdahantyavamānitāḥ // (80.2) Par.?
yathā bāṇaprahārāṇāṃ kavacaṃ bhavati vāraṇam / (81.1) Par.?
tadvaddaivopaghātānāṃ śāntirbhavati vāraṇam // (81.2) Par.?
tasmānna dakṣiṇāhīnaṃ kartavyaṃ bhūtimicchatā / (82.1) Par.?
sampūrṇayā dakṣiṇayā yasmādeko'pi tuṣyati // (82.2) Par.?
sadaivāyutahomo'yaṃ navagrahamakhe sthitaḥ / (83.1) Par.?
vivāhotsavayajñeṣu pratiṣṭhādiṣu karmasu // (83.2) Par.?
nirvighnārthaṃ muniśreṣṭha tathodvegādbhuteṣu ca / (84.1) Par.?
kathito'yutahomo'yaṃ lakṣahomamataḥ śṛṇu // (84.2) Par.?
sarvakāmāptaye yasmāllakṣahomaṃ vidurbudhāḥ / (85.1) Par.?
pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam // (85.2) Par.?
grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam / (86.1) Par.?
gṛhasyottarapūrveṇa maṇḍapaṃ kārayedbudhaḥ // (86.2) Par.?
rudrāyatanabhūmau vā caturasramudaṅmukham / (87.1) Par.?
daśahastamathāṣṭau vā hastānkuryādvidhānataḥ // (87.2) Par.?
prāgudakplavanāṃ bhūmiṃ kārayedyatnato budhaḥ / (88.1) Par.?
prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu // (88.2) Par.?
śobhanaṃ kārayetkuṇḍaṃ yathāvallakṣaṇānvitam / (89.1) Par.?
caturasraṃ samantāttu yonivaktraṃ samekhalam // (89.2) Par.?
caturaṅgulavistārā mekhalā tadvaducchritā / (90.1) Par.?
prāgudakplavanā kāryā sarvataḥ samavasthitā // (90.2) Par.?
śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ / (91.1) Par.?
mānahīnādhikaṃ kuṇḍamanekabhayadaṃ bhavet / (91.2) Par.?
yasmāt tasmāt susampūrṇaṃ śāntikuṇḍaṃ vidhīyate // (91.3) Par.?
asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā / (92.1) Par.?
āhutībhiḥ prayatnena dakṣiṇābhistathaiva ca // (92.2) Par.?
dvihastavistṛtaṃ tadvaccaturhastāyataṃ punaḥ / (93.1) Par.?
lakṣahome bhavetkuṇḍaṃ yonivaktraṃ trimekhalam // (93.2) Par.?
tasya cottarapūrveṇa vitastitrayasaṃsthitam / (94.1) Par.?
prāgudakplavanaṃ tacca caturasraṃ samantataḥ // (94.2) Par.?
viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā / (95.1) Par.?
saṃsthāpanāya devānāṃ vapratrayasamāvṛtam // (95.2) Par.?
dvyaṅgulo hyucchrito vapraḥ prathamaḥ sa udāhṛtaḥ / (96.1) Par.?
aṅgulocchrayasaṃyuktaṃ vapradvayamathopari // (96.2) Par.?
tryaṅgulasya ca vistāraḥ sarveṣāṃ kathyate budhaiḥ / (97.1) Par.?
daśāṅgulocchritā bhittiḥ sthaṇḍile syāttathopari / (97.2) Par.?
tasminnāvāhayeddevānpūrvavatpuṣpataṇḍulaiḥ // (97.3) Par.?
ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ / (98.1) Par.?
sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ // (98.2) Par.?
garutmānadhikastatra saṃpūjyaḥ śriyamicchatā / (99.1) Par.?
sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ / (99.2) Par.?
viṣapāpaharo nityamataḥ śāntiṃ prayaccha me // (99.3) Par.?
pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret / (100.1) Par.?
sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ / (100.2) Par.?
ghṛtakumbhavasordhārāṃ pātayedanalopari // (100.3) Par.?
audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām / (101.1) Par.?
bāhumātrāṃ srucaṃ kṛtvā tataḥ stambhadvayopari / (101.2) Par.?
ghṛtadhārāṃ tayā samyagagnerupari pātayet // (101.3) Par.?
śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam / (102.1) Par.?
mahāvaiśvānaraṃ sāma jyeṣṭhasāma ca vācayet // (102.2) Par.?
snānaṃ ca yajamānasya pūrvavatsvastivācanam / (103.1) Par.?
dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak // (103.2) Par.?
kāmakrodhavihīnena ṛtvigbhyaḥ śāntacetasā / (104.1) Par.?
navagrahamakhe viprāś catvāro vedavedinaḥ // (104.2) Par.?
athavā ṛtvijau śāntau dvāveva śrutikovidau / (105.1) Par.?
kāryāvayutahome tu na prasajyeta vistare // (105.2) Par.?
tadvacca daśa cāṣṭau ca lakṣahome tu ṛtvijaḥ / (106.1) Par.?
kartavyāḥ śaktitastadvaccatvāro vā vimatsaraḥ // (106.2) Par.?
navagrahamakhātsarvaṃ lakṣahome daśottaram / (107.1) Par.?
bhakṣyāndadyānmuniśreṣṭha bhūṣaṇānyapi śaktitaḥ // (107.2) Par.?
śayanāni savastrāṇi haimāni kaṭakāni ca / (108.1) Par.?
karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān // (108.2) Par.?
na kuryāddakṣiṇāhīnaṃ vittaśāṭhyena mānavaḥ / (109.1) Par.?
adadallobhato mohātkulakṣayam avāpnute // (109.2) Par.?
annadānaṃ yathāśaktyā kartavyaṃ bhūtimicchatā / (110.1) Par.?
annahīnaḥ kṛto yasmāddurbhikṣaphalado bhavet // (110.2) Par.?
annahīno dahedrāṣṭraṃ mantrahīnastu ṛtvijaḥ / (111.1) Par.?
yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ // (111.2) Par.?
na vāpyalpadhanaḥ kuryāllakṣahomaṃ naraḥ kvacit / (112.1) Par.?
yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ // (112.2) Par.?
tameva pūjayedbhaktyā dvau vā trīnvā yathāvidhi / (113.1) Par.?
ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam / (113.2) Par.?
dakṣiṇābhiḥ prayatnena na bahūnalpavittavān // (113.3) Par.?
lakṣahomastu kartavyo yathāvittaṃ bhavedbahu / (114.1) Par.?
yataḥ sarvānavāpnoti kurvankāmānvidhānataḥ // (114.2) Par.?
pūjyate śivaloke ca vasvādityamarudgaṇaiḥ / (115.1) Par.?
yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt // (115.2) Par.?
sakāmo yastvimaṃ kuryāllakṣahomaṃ yathāvidhi / (116.1) Par.?
sa taṃ kāmamavāpnoti padamānantyam aśnute // (116.2) Par.?
putrārthī labhate putrāndhanārthī labhate dhanam / (117.1) Par.?
bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim // (117.2) Par.?
bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt / (118.1) Par.?
yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ / (118.2) Par.?
niṣkāmaḥ kurute yastu sa paraṃ brahma gacchati // (118.3) Par.?
asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā / (119.1) Par.?
āhutībhiḥ prayatnena dakṣiṇābhiḥ phalena ca // (119.2) Par.?
pūrvavadgrahadevānāmāvāhanavisarjane / (120.1) Par.?
homamantrāsta evoktāḥ khāne dāne tathaiva ca / (120.2) Par.?
kuṇḍamaṇḍapavedīnāṃ viśeṣo'yaṃ nibodha me // (120.3) Par.?
koṭihome caturhastaṃ caturasraṃ tu sarvataḥ / (121.1) Par.?
yonivaktradvayopetaṃ tadapyāhus trimekhalam // (121.2) Par.?
dvyaṅgulābhyucchritā kāryā prathamā mekhalā budhaiḥ / (122.1) Par.?
tryaṅgulābhyucchritā tadvaddvitīyā parikīrtitā // (122.2) Par.?
ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā / (123.1) Par.?
dvyaṅgulaśceti vistāraḥ pūrvayoreva śasyate // (123.2) Par.?
vitastimātrā yoniḥ syātṣaṭsaptāṅgulavistṛtā / (124.1) Par.?
kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā // (124.2) Par.?
gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā / (125.1) Par.?
etatsarveṣu kuṇḍeṣu yonilakṣaṇamucyate // (125.2) Par.?
mekhalopari sarvatra aśvatthadalasaṃnibham / (126.1) Par.?
vedī ca koṭihome syādvitastīnāṃ catuṣṭayam // (126.2) Par.?
caturasrā samantācca tribhirvapraistu saṃyutā / (127.1) Par.?
vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ // (127.2) Par.?
tathā ṣoḍaśahastaḥ syānmaṇḍapaśca caturmukhaḥ / (128.1) Par.?
pūrvadvāre ca saṃsthāpya bahvṛcaṃ vedapāragam // (128.2) Par.?
yajurvidaṃ tathā yāmye paścime sāmavedinam / (129.1) Par.?
atharvavedinaṃ tadvaduttare sthāpayedbudhaḥ // (129.2) Par.?
aṣṭau tu homakāḥ kāryā vedavedāṅgavedinaḥ / (130.1) Par.?
evaṃ dvādaśa viprāḥ syurvastramālyānulepanaiḥ / (130.2) Par.?
pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ // (130.3) Par.?
rātrisūktaṃ ca raudraṃ ca pāvamānaṃ sumaṅgalam / (131.1) Par.?
pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ // (131.2) Par.?
śāktaṃ śākraṃ ca saumyaṃ ca kauṣmāṇḍaṃ śāntimeva ca / (132.1) Par.?
pāṭhayeddakṣiṇadvāri yajurvedinamuttamam // (132.2) Par.?
suparṇamatha vairājamāgneyaṃ rudrasaṃhitām / (133.1) Par.?
jyeṣṭhamāsa tathā śāntiṃ chandogaḥ paścime japet // (133.2) Par.?
śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham / (134.1) Par.?
pauṣṭikaṃ ca mahārājyamuttareṇāpyatharvavit // (134.2) Par.?
pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat / (135.1) Par.?
snāne dāne ca mantrāḥ syusta eva munisattama // (135.2) Par.?
vasordhārāvidhānaṃ ca lakṣahome viśiṣyate / (136.1) Par.?
anena vidhinā yastu koṭihomaṃ samācaret / (136.2) Par.?
sarvānkāmānavāpnoti tato viṣṇupadaṃ vrajet // (136.3) Par.?
yaḥ paṭhecchṛṇuyādvāpi grahayajñatrayaṃ naraḥ / (137.1) Par.?
sarvapāpaviśuddhātmā padamindrasya gacchati // (137.2) Par.?
aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit / (138.1) Par.?
kṛtvā yatphalamāpnoti kauṭihomāt tadaśnute // (138.2) Par.?
brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca / (139.1) Par.?
koṭihomena naśyanti yathāvacchivabhāṣitam // (139.2) Par.?
vaśyakarmābhicārādi tathaivoccāṭanādikam / (140.1) Par.?
navagrahamakhaṃ kṛtvā tataḥ kāmyaṃ samācaret // (140.2) Par.?
anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit / (141.1) Par.?
tasmādayutahomasya vidhānaṃ pūrvamācaret // (141.2) Par.?
vṛttaṃ voccāṭane kuṇḍaṃ tathā ca vaśyakarmaṇi / (142.1) Par.?
trimekhalaṃ caikavaktramaratnirvistareṇa tu // (142.2) Par.?
palāśasamidhaḥ śastā madhugorocanānvitāḥ / (143.1) Par.?
candanāguruṇā tadvat kuṅkumenābhiṣiñcitāḥ // (143.2) Par.?
homayenmadhusarpirbhyāṃ bilvāni kamalāni ca / (144.1) Par.?
sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā // (144.2) Par.?
vaśyakarmaṇi bilvānāṃ padmānāṃ caiva dharmavit / (145.1) Par.?
sumitriyā na āpa oṣadhaya iti homayet // (145.2) Par.?
na cātra sthāpanaṃ kāryaṃ na ca kumbhābhiṣecanam / (146.1) Par.?
snānaṃ sarvauṣadhaiḥ kṛtvā śuklapuṣpāmbaro gṛhī // (146.2) Par.?
kaṇṭhasūtraiḥ sakanakair viprān samabhipūjayet / (147.1) Par.?
sūkṣmavastrāṇi deyāni śuklā gāvaḥ sakāñcanāḥ // (147.2) Par.?
avaśyāni vaśī kuryātsarvaśatrubalānyapi / (148.1) Par.?
amitrāṇyapi mitrāṇi homo'yaṃ pāpanāśanaḥ // (148.2) Par.?
vidveṣaṇe'bhicāre ca trikoṇaṃ kuṇḍamiṣyate / (149.1) Par.?
dvimekhalaṃ koṇamukhaṃ hastamātraṃ ca sarvaśaḥ // (149.2) Par.?
homaṃ kuryustato viprā raktamālyānulepanāḥ / (150.1) Par.?
nivītalohitoṣṇīṣā lohitāmbaradhāriṇaḥ // (150.2) Par.?
navavāyasaraktāḍhyapātratrayasamanvitāḥ / (151.1) Par.?
samidho vāmahastena śyenāsthibalasaṃyutāḥ / (151.2) Par.?
hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau // (151.3) Par.?
durmitriyās tasmai santu tathā huṃphaḍitīti ca / (152.1) Par.?
śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca // (152.2) Par.?
pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet / (153.1) Par.?
ripurūpasya śakalānyathaivāgnau viniṣkṣipet // (153.2) Par.?
grahayajñavidhānānte sadaivābhicaranpunaḥ / (154.1) Par.?
vidveṣaṇaṃ tathā kurvannetadeva samācaret // (154.2) Par.?
ihaiva phaladaṃ puṃsāmetannāmutra śobhanam / (155.1) Par.?
tasmācchāntikamevātra kartavyaṃ bhūtimicchatā // (155.2) Par.?
grahayajñatrayaṃ kuryād yas tvakāmyena mānavaḥ / (156.1) Par.?
sa viṣṇoḥ padamāpnoti punarāvṛttidurlabham // (156.2) Par.?
ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ / (157.1) Par.?
na tasya grahapīḍā syānna ca bandhujanakṣayaḥ // (157.2) Par.?
grahayajñatrayaṃ gehe likhitaṃ yatra tiṣṭhati / (158.1) Par.?
na pīḍā tatra bālānāṃ na rogo na ca bandhanam // (158.2) Par.?
aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam / (159.1) Par.?
koṭihomaṃ viduḥ prājñā bhuktimuktiphalapradam // (159.2) Par.?
aśvamedhaphalaṃ prāhurlakṣahomaṃ surottamāḥ / (160.1) Par.?
dvādaśāhamakhas tadvannavagrahamakhaḥ smṛtaḥ // (160.2) Par.?
iti kathitamidānīmutsavānandahetoḥ sakalakaluṣahārī devayajñābhiṣekaḥ / (161.1) Par.?
paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ // (161.2) Par.?
Duration=0.86049699783325 secs.