Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
bhagavanbhūtabhavyeśa tathānyadapi yacchrutam / (1.2) Par.?
bhuktimuktiphalāyālaṃ tatpunar vaktumarhasi // (1.3) Par.?
evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ / (2.1) Par.?
matsamastapasā brahmanpurāṇaśrutivistaraiḥ // (2.2) Par.?
dharmo'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ / (3.1) Par.?
dharmānmāheśvarān vakṣyatyataḥprabhṛti nārada // (3.2) Par.?
matsya uvāca / (4.1) Par.?
ityuktvā devadeveśastatraivāntaradhīyata / (4.2) Par.?
nārado'pi hi śuśrūṣurapṛcchannandikeśvaram / (4.3) Par.?
ādiṣṭastvaṃ śiveneha vada māheśvaraṃ vratam // (4.4) Par.?
nandikeśvara uvāca / (5.1) Par.?
śṛṇuṣvāvahito brahmanvakṣye māheśvaraṃ vratam / (5.2) Par.?
triṣu lokeṣu vikhyātā nāmnā śivacaturdaśī // (5.3) Par.?
mārgaśīrṣatrayodaśyāṃ sitāyāmekabhojanaḥ / (6.1) Par.?
prārthayeddevadeveśaṃ tvāmahaṃ śaraṇaṃ gataḥ // (6.2) Par.?
caturdaśyāṃ nirāhāraḥ samyagabhyarcya śaṃkaram / (7.1) Par.?
suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani // (7.2) Par.?
evaṃ niyamakṛtsuptvā prātarutthāya mānavaḥ / (8.1) Par.?
kṛtasnānajapaḥpaścādumayā saha śaṃkaram / (8.2) Par.?
pūjayetkamalaiḥ śubhrairgandhamālyānulepanaiḥ // (8.3) Par.?
pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ / (9.1) Par.?
trinetrāyeti netrāṇi lalāṭaṃ haraye namaḥ // (9.2) Par.?
mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām / (10.1) Par.?
sadyojātāya karṇau tu vāmadevāya vai bhujau // (10.2) Par.?
aghorahṛdayāyeti hṛdayaṃ cābhipūjayet / (11.1) Par.?
stanau tatpuruṣāyeti tatheśānāya codaram // (11.2) Par.?
pārśvau cānantadharmāya jñānabhūtāya vai kaṭim / (12.1) Par.?
ūrū cānantavairāgyasiṃhāyetyabhipūjayet // (12.2) Par.?
anantaiśvaryanāthāya jānunī cārcayedbudhaḥ / (13.1) Par.?
pradhānāya namo jaṅghe gulphau vyomātmane namaḥ // (13.2) Par.?
vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet / (14.1) Par.?
namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet // (14.2) Par.?
tatastu vṛṣabhaṃ haimamudakumbhasamanvitam / (15.1) Par.?
śuklamālyāmbaradharaṃ pañcaratnasamanvitam / (15.2) Par.?
bhakṣyairnānāvidhairyuktaṃ brāhmaṇāya nivedayet // (15.3) Par.?
prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk / (16.1) Par.?
tato viprānsamāhūya tarpayedbhaktitaḥ śubhān / (16.2) Par.?
pṛṣadājyaṃ ca saṃprāśya svapedbhūmāvudaṅmukhaḥ // (16.3) Par.?
pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ / (17.1) Par.?
tadvatkṛṣṇacaturdaśyāmetatsarvaṃ samācaret // (17.2) Par.?
caturdaśīṣu sarvāsu kuryātpūrvavadarcanam / (18.1) Par.?
ye tu māse viśeṣāḥ syustānnibodha kramādiha // (18.2) Par.?
mārgaśīrṣādimāseṣu kramādetadudīrayet / (19.1) Par.?
śaṃkarāya namaste'stu namaste karavīraka // (19.2) Par.?
tryambakāya namaste'stu maheśvaramataḥ param / (20.1) Par.?
namaste'stu mahādeva sthāṇave ca tataḥ param // (20.2) Par.?
namaḥ paśupate nātha namaste śambhave punaḥ / (21.1) Par.?
namaste paramānanda namaḥ somārdhadhāriṇe // (21.2) Par.?
namo bhīmāya ityevaṃ tvāmahaṃ śaraṇaṃ gataḥ / (22.1) Par.?
gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // (22.2) Par.?
pañcagavyaṃ tato bilvaṃ karpūraṃ cāguruṃ yavāḥ / (23.1) Par.?
tilāḥ kṛṣṇāśca vidhivatprāśanaṃ kramaśaḥ smṛtam / (23.2) Par.?
pratimāsaṃ caturdaśyorekaikaṃ prāśanaṃ smṛtam // (23.3) Par.?
mandāramālatībhiśca tathā dhattūrakairapi / (24.1) Par.?
sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ // (24.2) Par.?
arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ / (25.1) Par.?
ekaikena caturdaśyorarcayetpārvatīpatim // (25.2) Par.?
punaśca kārttike māse prāpte saṃtarpayeddvijān / (26.1) Par.?
annair nānāvidhair bhakṣyair vastramālyavibhūṣaṇaiḥ // (26.2) Par.?
kṛtvā nīlavṛṣotsargaṃ śrutyuktavidhinā naraḥ / (27.1) Par.?
umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha // (27.2) Par.?
muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām / (28.1) Par.?
sarvopaskarasaṃyuktāṃ śayyāṃ dadyāt sakumbhakām // (28.2) Par.?
tāmrapātropari punaḥ śālitaṇḍulasaṃyutam / (29.1) Par.?
sthāpya viprāya śāntāya vedavrataparāya ca // (29.2) Par.?
jyeṣṭhasāmavide deyaṃ navakavratine kvacit / (30.1) Par.?
guṇajñe śrotriye dadyādācārye tattvavedini // (30.2) Par.?
avyaṅgāṅgāya saumyāya sadā kalpāṇakāriṇe / (31.1) Par.?
sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ // (31.2) Par.?
gurau sati gurordeyaṃ tadabhāve dvijātaye / (32.1) Par.?
na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ // (32.2) Par.?
anena vidhinā yastu kuryācchivacaturdaśīm / (33.1) Par.?
so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // (33.2) Par.?
brahmahatyādikaṃ kiṃcidyadatrāmutra vā kṛtam / (34.1) Par.?
pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt // (34.2) Par.?
dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam / (35.1) Par.?
gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ // (35.2) Par.?
na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum / (36.1) Par.?
na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre // (36.2) Par.?
bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm / (37.1) Par.?
imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā // (37.2) Par.?
yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā / (38.1) Par.?
sāpi prasādātparameśvarasya paraṃ padaṃ yāti pinākapāṇeḥ // (38.2) Par.?
Duration=0.18921089172363 secs.