UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2501
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kati dvīpāḥ samudrā vā parvatā vā kati prabho / (1.2)
Par.?
kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // (1.3)
Par.?
mahābhūmipramāṇaṃ ca lokālokastathaiva ca / (2.1)
Par.?
paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā // (2.2)
Par.?
etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit / (3.1)
Par.?
tvaduktametatsakalaṃ śrotumicchāmahe vayam // (3.2)
Par.?
dvīpabhedasahasrāṇi sapta cāntargatāni ca / (4.2)
Par.?
na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat // (4.3)
Par.?
saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha / (5.1)
Par.?
teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate // (5.2)
Par.?
acintyāḥ khalu ye bhāvāstāṃstu tarkeṇa sādhayet / (6.1)
Par.?
prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // (6.2)
Par.?
sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham / (7.1)
Par.?
vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata // (7.2)
Par.?
yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ / (8.1)
Par.?
nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ // (8.2)
Par.?
siddhacāraṇasaṃkīrṇaṃ parvatairupaśobhitam / (9.1)
Par.?
sarvadhātupinaddhaistaiḥ śilājālasamudgataiḥ // (9.2)
Par.?
parvataprabhavābhiśca nadībhistu samantataḥ / (10.1)
Par.?
prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ // (10.2)
Par.?
avagāhya hyubhayataḥ samudrau pūrvapaścimau / (11.1)
Par.?
himaprāyaśca himavānhemakūṭaśca hemavān // (11.2)
Par.?
sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān / (12.1)
Par.?
cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ / (12.2)
Par.?
caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam // (12.3)
Par.?
vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ / (13.1)
Par.?
nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ // (13.2)
Par.?
nābhībandhanasambhūto brahmaṇo'vyaktajanmanaḥ / (14.1)
Par.?
pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai // (14.2)
Par.?
pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta / (15.1)
Par.?
bhṛṅgipattrīnabhaś caiva paścimena samanvitaḥ / (15.2)
Par.?
tenāsya śūdratā siddhā meror nāmārthakarmataḥ // (15.3)
Par.?
pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ / (16.1)
Par.?
tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ // (16.2)
Par.?
nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ / (17.1)
Par.?
mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān // (17.2)
Par.?
ete parvatarājānaḥ siddhacāraṇasevitāḥ / (18.1)
Par.?
teṣāmantaraviṣkambho navasāhasramucyate // (18.2)
Par.?
madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ / (19.1)
Par.?
caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ // (19.2)
Par.?
madhye tasya mahāmerurvidhūma iva pāvakaḥ / (20.1)
Par.?
vedyardhaṃ dakṣiṇaṃ meroruttarārdhaṃ tathottaram // (20.2)
Par.?
varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ / (21.1)
Par.?
dve dve sahasre vistīrṇā yojanairdakṣiṇottaram // (21.2)
Par.?
jambūdvīpasya vistārasteṣāmāyāma ucyate / (22.1)
Par.?
nīlaśca niṣadhaścaiva teṣāṃ hīnāśca ye pare // (22.2)
Par.?
śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ / (23.1)
Par.?
jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate // (23.2)
Par.?
tasmāddvādaśabhāgena hemakūṭo'pi hīyate / (24.1)
Par.?
himavānviṃśabhāgena tasmādeva prahīyate / (24.2)
Par.?
aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ // (24.3)
Par.?
aśītirhimavāñchaila āyataḥ pūrvapaścime / (25.1)
Par.?
dvīpasya maṇḍalībhāvāddhrāsavṛddhī prakīrtite // (25.2)
Par.?
varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram / (26.1)
Par.?
teṣāṃ madhye janapadāstāni varṣāṇi sapta vai // (26.2)
Par.?
prapātaviṣamaistaistu parvatairāvṛtāni tu / (27.1)
Par.?
sapta tāni nadībhedairagamyāni parasparam // (27.2)
Par.?
vasanti teṣu sattvāni nānājātīni sarvaśaḥ / (28.1)
Par.?
imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // (28.2)
Par.?
hemakūṭaṃ paraṃ tasmānnāmnā kimpuruṣaṃ smṛtam / (29.1)
Par.?
hemakūṭācca niṣadhaṃ harivarṣaṃ taducyate // (29.2)
Par.?
harivarṣātparaṃ cāpi merostu tadilāvṛtam / (30.1)
Par.?
ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam // (30.2)
Par.?
ramyakādaparaṃ śvetaṃ viśrutaṃ taddhiraṇyakam / (31.1)
Par.?
hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam // (31.2)
Par.?
dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare / (32.1)
Par.?
dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam // (32.2)
Par.?
pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam / (33.1)
Par.?
paraṃ tvilāvṛtaṃ paścādvedyardhaṃ tu taduttaram // (33.2)
Par.?
tayormadhye tu vijñeyo meruryatra tvilāvṛtam / (34.1)
Par.?
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // (34.2)
Par.?
udagāyato mahāśailo mālyavānnāma parvataḥ / (35.1)
Par.?
dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ // (35.2)
Par.?
mālyavānvai sahasraika ā nīlaniṣadhāyataḥ / (36.1)
Par.?
dvātriṃśattvevamapyuktaḥ parvato gandhamādanaḥ // (36.2)
Par.?
parimaṇḍalayormadhye meruḥ kanakaparvataḥ / (37.1)
Par.?
cāturvarṇyasamo varṇaiścaturasraḥ samucchritaḥ // (37.2)
Par.?
nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate / (38.1)
Par.?
pītaṃ tu dakṣiṇaṃ tasya bhṛṅgipattranibhaṃ param / (38.2)
Par.?
uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ // (38.3)
Par.?
merustu śuśubhe divyo rājavatsa tu veṣṭitaḥ / (39.1)
Par.?
ādityataruṇābhāso vidhūma iva pāvakaḥ // (39.2)
Par.?
yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ / (40.1)
Par.?
praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ // (40.2)
Par.?
vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ / (41.1)
Par.?
sa parvato mahādivyo divyauṣadhisamanvitaḥ // (41.2)
Par.?
bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ / (42.1)
Par.?
tatra devagaṇāścaiva gandharvāsurarākṣasāḥ / (42.2)
Par.?
śailarāje pramodante sarvato'psarasāṃ gaṇaiḥ // (42.3)
Par.?
sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ / (43.1)
Par.?
yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ // (43.2)
Par.?
bhadrāśvaṃ bhārataṃ caiva ketumālaṃ ca paścime / (44.1)
Par.?
uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ // (44.2)
Par.?
viṣkambhaparvatāstadvanmandaro gandhamādanaḥ / (45.1)
Par.?
vipulaśca supārśvaśca sarvaratnavibhūṣitāḥ // (45.2)
Par.?
aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam / (46.1)
Par.?
teṣāmupari catvāri sarāṃsi ca vanāni ca // (46.2)
Par.?
tathā bhadrakadambastu parvate gandhamādane / (47.1)
Par.?
jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param // (47.2)
Par.?
gandhamādanapārśve tu paścime 'maragaṇḍikaḥ / (48.1)
Par.?
dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ // (48.2)
Par.?
tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ / (49.1)
Par.?
tatra kālānalāḥ sarve mahāsattvā mahābalāḥ // (49.2)
Par.?
striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ / (50.1)
Par.?
tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ // (50.2)
Par.?
tasya pītvā phalarasaṃ saṃjīvanti samāyutam / (51.1)
Par.?
tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā / (51.2)
Par.?
dvātriṃśacca sahasrāṇi tatrāpi śatamucyate // (51.3)
Par.?
bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ / (52.1)
Par.?
bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ // (52.2)
Par.?
tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ / (53.1)
Par.?
striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ // (53.2)
Par.?
candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ / (54.1)
Par.?
candraśītalagātrāśca striyo hyutpalagandhikāḥ // (54.2)
Par.?
daśavarṣasahasrāṇi āyusteṣāmanāmayam / (55.1)
Par.?
kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ // (55.2)
Par.?
sūta uvāca / (56.1)
Par.?
ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ / (56.2)
Par.?
pūrvaṃ mamānugrahakṛdbhūyaḥ kiṃ varṇayāmi vaḥ // (56.3)
Par.?
etacchrutvā vacaste tu ṛṣayaḥ saṃśitavratāḥ / (57.1)
Par.?
jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ // (57.2)
Par.?
ṛṣaya ūcuḥ / (58.1)
Par.?
pūrvāparau samākhyātau yau deśau tau tvayā mune / (58.2)
Par.?
uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ // (58.3)
Par.?
ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ / (59.1)
Par.?
evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ // (59.2)
Par.?
sūta uvāca / (60.1)
Par.?
śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā / (60.2)
Par.?
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // (60.3)
Par.?
varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ / (61.1)
Par.?
ratipradhānā vimalā jāyante yatra mānavāḥ / (61.2)
Par.?
śuklābhijanasampannāḥ sarve te priyadarśanāḥ // (61.3)
Par.?
tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān / (62.1)
Par.?
tasyāpi te phalarasaṃ pibanto vartayanti hi // (62.2)
Par.?
daśavarṣasahasrāṇi daśavarṣaśatāni ca / (63.1)
Par.?
jīvanti te mahābhāgāḥ sadā hṛṣṭā narottamāḥ // (63.2)
Par.?
uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe / (64.1)
Par.?
varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī // (64.2)
Par.?
mahābalā mahāsattvā nityaṃ muditamānasāḥ / (65.1)
Par.?
śuklābhijanasampannāḥ sarve ca priyadarśanāḥ // (65.2)
Par.?
ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ / (66.1)
Par.?
āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // (66.2)
Par.?
tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ / (67.1)
Par.?
tasya pītvā phalarasaṃ tatra jīvanti mānavāḥ // (67.2)
Par.?
śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai / (68.1)
Par.?
ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam / (68.2)
Par.?
sarvaratnamayaṃ caikaṃ bhuvanairupaśobhitam // (68.3)
Par.?
uttare cāsya śṛṅgasya samudrānte ca dakṣiṇe / (69.1)
Par.?
kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam // (69.2)
Par.?
tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ / (70.1)
Par.?
vastrāṇi te prasūyante phalaiścābharaṇāni ca // (70.2)
Par.?
sarvakāmapradātāraḥ kecidvṛkṣā manoramāḥ / (71.1)
Par.?
apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ / (71.2)
Par.?
ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam // (71.3)
Par.?
sarvā maṇimayī bhūmiḥ sūkṣmā kāñcanavālukā / (72.1)
Par.?
sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ // (72.2)
Par.?
devalokacyutāstatra jāyante mānavāḥ śubhāḥ / (73.1)
Par.?
śuklābhijanasampannāḥ sarve te sthirayauvanāḥ // (73.2)
Par.?
mithunāni prajāyante striyaścāpsarasopamāḥ / (74.1)
Par.?
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam // (74.2)
Par.?
ekāhājjāyate yugmaṃ samaṃ caiva vivardhate / (75.1)
Par.?
samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai // (75.2)
Par.?
ekaikamanuraktāśca cakravākamiva dhruvam / (76.1)
Par.?
anāmayā hyaśokāśca nityaṃ muditamānasāḥ // (76.2)
Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (77.1)
Par.?
jīvanti ca mahāsattvā na cānyā strī pravartate // (77.2)
Par.?
sūta uvāca / (78.1)
Par.?
evameva nisargo vai varṣāṇāṃ bhārate yuge / (78.2) Par.?
dṛṣṭaḥ paramadharmajñāḥ kiṃ bhūyaḥ kathayāmi vaḥ // (78.3)
Par.?
ākhyātāstvevamṛṣayaḥ sūtaputreṇa dhīmatā / (79.1)
Par.?
uttaraśravaṇe bhūyaḥ papracchuḥ sūtanandanam // (79.2)
Par.?
Duration=0.29191994667053 secs.