UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2435
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1)
Par.?
phalatyāgasya māhātmyaṃ yadbhavecchṛṇu nārada / (1.2)
Par.?
yadakṣayaṃ paraṃ loke sarvakāmaphalapradam // (1.3)
Par.?
mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam / (2.1)
Par.?
dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā / (2.2)
Par.?
ārabhecchuklapakṣasya kṛtvā brāhmaṇavācanam // (2.3)
Par.?
anyeṣvapi hi māseṣu puṇyeṣu munisattama / (3.1)
Par.?
sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān // (3.2)
Par.?
aṣṭādaśānāṃ dhānyānāmanyacca phalamūlakam / (4.1)
Par.?
varjayedabdamekaṃ tu ṛte auṣadhakāraṇam / (4.2)
Par.?
savṛṣaṃ kāñcanaṃ rudraṃ dharmarājaṃ ca kārayet // (4.3)
Par.?
kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā / (5.1)
Par.?
āmrātakaṃ kapitthāni kaliṅgamatha vālukam // (5.2)
Par.?
śrīphalāśvatthabadaraṃ jambīraṃ kadalīphalam / (6.1)
Par.?
kāśmaraṃ dāḍimaṃ śaktyā kāladhautāni ṣoḍaśa // (6.2)
Par.?
mūlakāmalakaṃ jambūtintiḍīkaramardakam / (7.1)
Par.?
kaṅkolailākatuṇḍīrakarīrakuṭajaṃ śamī // (7.2)
Par.?
audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam / (8.1)
Par.?
raupyāṇi kārayecchaktyā phalānīmāni ṣoḍaśa // (8.2)
Par.?
tāmraṃ tālaphalaṃ kuryādagastiphalameva ca / (9.1)
Par.?
piṇḍārakāśmaryaphalaṃ tathā sūraṇakandakam // (9.2)
Par.?
raktālukākandakaṃ ca kanakāhvaṃ ca cirbhiṭam / (10.1)
Par.?
citravallīphalaṃ tadvatkūṭaśālmalijaṃ phalam // (10.2)
Par.?
āmraniṣpāvamadhukavaṭamudgapaṭolakam / (11.1)
Par.?
tāmrāṇi ṣoḍaśaitāni kārayecchaktito naraḥ // (11.2)
Par.?
udakumbhadvayaṃ kuryāddhānyopari savastrakam / (12.1)
Par.?
tataśca kārayecchayyāṃ yathopari suvāsasī // (12.2)
Par.?
bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam / (13.1)
Par.?
dhenvā sahaiva śāntāya viprāyātha kuṭumbine / (13.2)
Par.?
sapatnīkāya sampūjya puṇye'hni vinivedayet // (13.3)
Par.?
yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ / (14.1)
Par.?
tathā sarvaphalatyāgavratādbhaktiḥ śive'stu me // (14.2)
Par.?
yathā śivaśca dharmaśca sadānantaphalapradau / (15.1)
Par.?
tadyuktaphaladānena tau syātāṃ me varapradau // (15.2)
Par.?
yathā phalānyanantāni śivabhakteṣu sarvadā / (16.1)
Par.?
tathānantaphalāvāptirastu janmani janmani // (16.2)
Par.?
yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān / (17.1)
Par.?
tathā mamāstu viśvātmā śaṃkaraḥ śaṃkaraḥ sadā // (17.2)
Par.?
iti dattvā ca tatsarvamalaṃkṛtya ca bhūṣaṇaiḥ / (18.1)
Par.?
śaktiścecchayanaṃ dadyātsarvopaskarasaṃyutam // (18.2)
Par.?
aśaktastu phalānyeva yathoktāni vidhānataḥ / (19.1)
Par.?
tathodakumbhasaṃyuktau śivadharmau ca kāñcanau // (19.2)
Par.?
viprāya dattvā bhuñjīta vāgyatastailavarjitam / (20.1)
Par.?
anyānyapi yathāśaktyā bhojayecchaktito dvijān // (20.2)
Par.?
etadbhāgavatānāṃ tu sauravaiṣṇavayoginām / (21.1)
Par.?
śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ // (21.2)
Par.?
nārībhiśca yathāśaktyā kartavyaṃ dvijapuṃgava / (22.1)
Par.?
etasmānnāparaṃ kiṃcidiha loke paratra ca / (22.2)
Par.?
vratamasti muniśreṣṭha yadanantaphalapradam // (22.3)
Par.?
sauvarṇaraupyatāmreṣu yāvantaḥ paramāṇavaḥ / (23.1)
Par.?
bhavanti cūrṇyamāneṣu phaleṣu munisattama / (23.2)
Par.?
tāvadyugasahasrāṇi rudraloke mahīyate // (23.3)
Par.?
etatsamastakaluṣāpaharaṃ janānāmājīvanāya manujeṣu ca sarvadā syāt / (24.1)
Par.?
janmāntareṣvapi na putraviyogaduḥkhamāpnoti dhāma ca puraṃdaralokajuṣṭam // (24.2) Par.?
yo vā śṛṇoti puruṣo 'lpadhanaḥ paṭhedvā devālayeṣu bhavaneṣu ca dhārmikāṇām / (25.1)
Par.?
pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi // (25.2)
Par.?
Duration=0.096596002578735 secs.