Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kāle sādhāraṇe vyabhre nātidurbalam arśasam / (1.3) Par.?
viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam // (1.4) Par.?
śuciṃ kṛtasvastyayanaṃ muktaviṇmūtram avyatham / (2.1) Par.?
śayane phalake vānyanarotsaṅge vyapāśritam // (2.2) Par.?
pūrveṇa kāyenottānaṃ pratyādityagudaṃ samam / (3.1) Par.?
samunnatakaṭīdeśam atha yantraṇavāsasā // (3.2) Par.?
sakthnoḥ śirodharāyāṃ ca parikṣiptam ṛju sthitam / (4.1) Par.?
ālambitaṃ paricaraiḥ sarpiṣābhyaktapāyave // (4.2) Par.?
tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam / (5.1) Par.?
śanairanusukhaṃ pāyau tato dṛṣṭvā pravāhaṇāt // (5.2) Par.?
yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca / (6.1) Par.?
śalākayotpīḍya bhiṣag yathoktavidhinā dahet // (6.2) Par.?
kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā / (7.1) Par.?
mahad vā balinaśchittvā vītayantram athāturam // (7.2) Par.?
svabhyaktapāyujaghanam avagāhe nidhāpayet / (8.1) Par.?
nirvātamandirasthasya tato 'syācāram ādiśet // (8.2) Par.?
ekaikam iti saptāhāt saptāhāt samupācaret / (9.1) Par.?
prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ // (9.2) Par.?
bahvarśasaḥ sudagdhasya syād vāyoranulomatā / (10.1) Par.?
ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ // (10.2) Par.?
vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ / (11.1) Par.?
varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ // (11.2) Par.?
śakṛnmūtrapratīghāte pariṣekāvagāhayoḥ / (12.1) Par.?
varaṇālambuṣairaṇḍagokaṇṭakapunarnavaiḥ // (12.2) Par.?
suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet / (13.1) Par.?
sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam // (13.2) Par.?
yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān / (14.1) Par.?
athāprayojyadāhasya nirgatān kaphavātajān // (14.2) Par.?
sastambhakaṇḍūrukśophān abhyajya gudakīlakān / (15.1) Par.?
bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet // (15.2) Par.?
tailenāhibiḍāloṣṭravarāhavasayāthavā / (16.1) Par.?
svedayed anu piṇḍena dravasvedena vā punaḥ // (16.2) Par.?
saktūnāṃ piṇḍikābhir vā snigdhānāṃ tailasarpiṣā / (17.1) Par.?
rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ // (17.2) Par.?
arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam / (18.1) Par.?
mārjāracarma sarpiśca dhūpanaṃ hitam arśasām // (18.2) Par.?
tathāśvagandhā surasā bṛhatī pippalī ghṛtam / (19.1) Par.?
dhānyāmlapiṣṭair jīmūtabījais tajjālakaṃ mṛdu // (19.2) Par.?
lepitaṃ chāyayā śuṣkaṃ vartir gudajaśātanī / (20.1) Par.?
sajālamūlajīmūtalehe vā kṣārasaṃyute // (20.2) Par.?
guñjāsūraṇakūṣmāṇḍabījair vartis tathāguṇā / (21.1) Par.?
snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ // (21.2) Par.?
kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā / (22.1) Par.?
snukkṣīrapiṣṭaiḥ ṣaḍgranthāhalinīvāraṇāsthibhiḥ // (22.2) Par.?
kulīraśṛṅgīvijayākuṣṭhāruṣkaratutthakaiḥ / (23.1) Par.?
śigrumūlakajair bījaiḥ pattrairaśvaghnanimbajaiḥ // (23.2) Par.?
pīlumūlena bilvena hiṅgunā ca samanvitaiḥ / (24.1) Par.?
kuṣṭhaṃ śirīṣabījāni pippalyaḥ saindhavaṃ guḍaḥ // (24.2) Par.?
arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam / (25.1) Par.?
ārkaṃ payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ // (25.2) Par.?
karañjo bastamūtraṃ ca lepanaṃ śreṣṭham arśasām / (26.1) Par.?
ānuvāsanikair lepaḥ pippalyādyaiśca pūjitaḥ // (26.2) Par.?
ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca / (27.1) Par.?
dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ // (27.2) Par.?
saṃcitaṃ duṣṭarudhiraṃ tataḥ sampadyate sukhī / (28.1) Par.?
avartamānam ucchūnakaṭhinebhyo hared asṛk // (28.2) Par.?
arśobhyo jalajāśastrasūcīkūrcaiḥ punaḥ punaḥ / (29.1) Par.?
śītoṣṇasnigdharūkṣair hi na vyādhirupaśāmyati // (29.2) Par.?
rakte duṣṭe bhiṣak tasmād raktam evāvasecayet / (30.1) Par.?
yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt // (30.2) Par.?
pibaṃs tam eva tenaiva bhuñjāno gudajān jayet / (31.1) Par.?
kovidārasya mūlānāṃ mathitena rajaḥ piban // (31.2) Par.?
aśnan jīrṇe ca pathyāni mucyate hatanāmabhiḥ / (32.1) Par.?
gudaśvayathuśūlārto mandāgnir gaulmikān pibet // (32.2) Par.?
hiṅgvādīn anutakraṃ vā khāded guḍaharītakīm / (33.1) Par.?
takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ // (33.2) Par.?
kaliṅgamagadhājyotiḥsūraṇān vāṃśavardhitān / (34.1) Par.?
koṣṇāmbunā vā tripaṭuvyoṣahiṅgvamlavetasam // (34.2) Par.?
yuktaṃ bilvakapitthābhyāṃ mahauṣadhaviḍena vā / (35.1) Par.?
aruṣkarair yavānyā vā pradadyāt takratarpaṇam // (35.2) Par.?
dadyād vā hapuṣāhiṅgucitrakaṃ takrasaṃyutam / (36.1) Par.?
māsaṃ takrānupānāni khādet pīluphalāni vā // (36.2) Par.?
pibed aharahas takraṃ niranno vā prakāmataḥ / (37.1) Par.?
atyarthaṃ mandakāyāgnes takram evāvacārayet // (37.2) Par.?
saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca / (38.1) Par.?
balakālavikārajño bhiṣak takraṃ prayojayet // (38.2) Par.?
sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām / (39.1) Par.?
jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām // (39.2) Par.?
takrānupānaṃ sasnehaṃ takraudanam ataḥ param / (40.1) Par.?
yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā // (40.2) Par.?
rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam / (41.1) Par.?
takraṃ doṣāgnibalavit trividhaṃ tat prayojayet // (41.2) Par.?
na virohanti gudajāḥ punas takrasamāhatāḥ / (42.1) Par.?
niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam // (42.2) Par.?
srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ / (43.1) Par.?
tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate // (43.2) Par.?
vātaśleṣmavikārāṇāṃ śataṃ ca vinivartate / (44.1) Par.?
mathitaṃ bhājane kṣudrabṛhatīphalalepite // (44.2) Par.?
niśāṃ paryuṣitaṃ peyam icchadbhir gudajakṣayam / (45.1) Par.?
dhānyopakuñcikājājīhapuṣāpippalīdvayaiḥ // (45.2) Par.?
kāravīgranthikaśaṭhīyavānyagniyavānakaiḥ / (46.1) Par.?
cūrṇitair ghṛtapātrasthaṃ nātyamlaṃ takram āsutam // (46.2) Par.?
takrāriṣṭaṃ pibejjātaṃ vyaktāmlakaṭu kāmataḥ / (47.1) Par.?
dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam // (47.2) Par.?
gudaśvayathukaṇḍvartināśanaṃ balavardhanam / (48.1) Par.?
tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet // (48.2) Par.?
takraṃ vā dadhi vā tatra jātam arśoharaṃ pibet / (49.1) Par.?
bhārgyāsphotāmṛtāpañcakoleṣvapyeṣa saṃvidhiḥ // (49.2) Par.?
piṣṭair gajakaṇāpāṭhākāravīpañcakolakaiḥ / (50.1) Par.?
tumburvajājīdhanikābilvamadhyaiśca kalpayet // (50.2) Par.?
phalāmlān yamakasnehān peyāyūṣarasādikān / (51.1) Par.?
ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam // (51.2) Par.?
kramo 'yaṃ bhinnaśakṛtāṃ vakṣyate gāḍhavarcasām / (52.1) Par.?
snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet // (52.2) Par.?
lavaṇā eva vā takrasīdhudhānyāmlavāruṇīḥ / (53.1) Par.?
prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān // (53.2) Par.?
karañjapallavān khāded vātavarco'nulomanān / (54.1) Par.?
saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā // (54.2) Par.?
gomūtrādhyuṣitām adyāt saguḍāṃ vā harītakīm / (55.1) Par.?
pathyāśatadvayān mūtradroṇenāmūtrasaṃkṣayāt // (55.2) Par.?
pakvāt khādet samadhunī dve dve hanti kaphodbhavān / (56.1) Par.?
durnāmakuṣṭhaśvayathugulmamehodarakṛmīn // (56.2) Par.?
granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān / (57.1) Par.?
ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet // (57.2) Par.?
guḍavārtākabhuk tasya naśyantyāśu gudāṅkurāḥ / (58.1) Par.?
śreṣṭhārasena trivṛtāṃ pathyāṃ takreṇa vā saha // (58.2) Par.?
pathyāṃ vā pippalīyuktāṃ ghṛtabhṛṣṭāṃ guḍānvitām / (59.1) Par.?
athavā satrivṛddantīṃ bhakṣayed anulomanīm // (59.2) Par.?
hate gudāśraye doṣe gudajā yānti saṃkṣayam / (60.1) Par.?
dāḍimasvarasājājīyavānīguḍanāgaraiḥ // (60.2) Par.?
pāṭhayā vā yutaṃ takraṃ vātavarco'nulomanam / (61.1) Par.?
sīdhuṃ vā gauḍam athavā sacitrakamahauṣadham // (61.2) Par.?
pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām / (62.1) Par.?
daśādidaśakair vṛddhāḥ pippalīr dvipicuṃ tilān // (62.2) Par.?
pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ / (63.1) Par.?
duḥsparśakena bilvena yavānyā nāgareṇa vā // (63.2) Par.?
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam / (64.1) Par.?
salilasya vahe paktvā prasthārdham abhayātvacām // (64.2) Par.?
prasthaṃ dhātryā daśapalaṃ kapitthānāṃ tato 'rdhataḥ / (65.1) Par.?
viśālāṃ lodhramaricakṛṣṇāvellailavālukam // (65.2) Par.?
dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule / (66.1) Par.?
dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane // (66.2) Par.?
pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca / (67.1) Par.?
gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān // (67.2) Par.?
śvayathuplīhahṛdrogagulmayakṣmavamikṛmīn / (68.1) Par.?
jaladroṇe paced dantīdaśamūlavarāgnikān // (68.2) Par.?
pālikān pādaśeṣe tu kṣiped guḍatulāṃ param / (69.1) Par.?
pūrvavat sarvam asya syād ānulomitaras tvayam // (69.2) Par.?
paced durālabhāprasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha / (70.1) Par.?
dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ // (70.2) Par.?
tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat / (71.1) Par.?
limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ // (71.2) Par.?
prāgbhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam / (72.1) Par.?
cavyacitrakasiddhaṃ vā yavakṣāraguḍānvitam // (72.2) Par.?
pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram / (73.1) Par.?
pippalīpippalīmūladhānakādāḍimair ghṛtam // (73.2) Par.?
dadhnā ca sādhitaṃ vātaśakṛnmūtravibandhanut / (74.1) Par.?
palāśakṣāratoyena triguṇena paced ghṛtam // (74.2) Par.?
vatsakādipratīvāpam arśoghnaṃ dīpanaṃ param / (75.1) Par.?
pañcakolābhayākṣārayavānīviḍasaindhavaiḥ // (75.2) Par.?
sapāṭhādhānyamaricaiḥ sabilvair dadhimat ghṛtam / (76.1) Par.?
sādhayet taj jayatyāśu gudavaṅkṣaṇavedanām // (76.2) Par.?
pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam / (77.1) Par.?
pāṭhājamodadhanikāśvadaṃṣṭrāpañcakolakaiḥ // (77.2) Par.?
sabilvair dadhni cāṅgerīsvarase ca caturguṇe / (78.1) Par.?
hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām // (78.2) Par.?
gudabhraṃśārtigudajagrahaṇīgadamārutān / (79.1) Par.?
śikhitittirilāvānāṃ rasān amlān susaṃskṛtān // (79.2) Par.?
dakṣāṇāṃ vartakānāṃ vā dadyād viḍvātasaṃgrahe / (80.1) Par.?
vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān // (80.2) Par.?
anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca / (81.1) Par.?
sahiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhisaraiḥ saha // (81.2) Par.?
dhanikāpañcakolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā / (82.1) Par.?
ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca // (82.2) Par.?
yuktam aṅgāradhūpena hṛdyena surabhīkṛtam / (83.1) Par.?
sajīrakaṃ samaricaṃ viḍasauvarcalotkaṭam // (83.2) Par.?
vātottarasya rūkṣasya mandāgner baddhavarcasaḥ / (84.1) Par.?
kalpayed raktaśālyannavyañjanaṃ śākavad rasān // (84.2) Par.?
gogodhāchagaloṣṭrāṇāṃ viśeṣāt kravyabhojinām / (85.1) Par.?
madirāṃ śārkaraṃ gauḍaṃ sīdhuṃ takraṃ tuṣodakam // (85.2) Par.?
ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam / (86.1) Par.?
dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā // (86.2) Par.?
ante bhaktasya madhye vā vātavarco'nulomanam / (87.1) Par.?
viḍvātakaphapittānām ānulomye hi nirmale // (87.2) Par.?
gude śāmyanti gudajāḥ pāvakaścābhivardhate / (88.1) Par.?
udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ // (88.2) Par.?
vilomavātāḥ śūlārtās teṣviṣṭam anuvāsanam / (89.1) Par.?
pippalīṃ madanaṃ bilvaṃ śatāhvāṃ madhukaṃ vacām // (89.2) Par.?
kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca / (90.1) Par.?
piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam // (90.2) Par.?
arśasāṃ mūḍhavātānāṃ tacchreṣṭham anuvāsanam / (91.1) Par.?
gudaniḥsaraṇaṃ śūlaṃ mūtrakṛcchraṃ pravāhikām // (91.2) Par.?
kaṭyūrupṛṣṭhadaurbalyam ānāhaṃ vaṅkṣaṇāśrayam / (92.1) Par.?
picchāsrāvaṃ gude śophaṃ vātavarcovinigraham // (92.2) Par.?
utthānaṃ bahuśo yacca jayet taccānuvāsanāt / (93.1) Par.?
nirūhaṃ vā prayuñjīta sakṣīraṃ pāñcamūlikam // (93.2) Par.?
samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ / (94.1) Par.?
atha raktārśasāṃ vīkṣya mārutasya kaphasya vā // (94.2) Par.?
anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayeddhimam / (95.1) Par.?
śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ // (95.2) Par.?
kaṭyūrugudaśūlaṃ ca hetur yadi ca rūkṣaṇam / (96.1) Par.?
tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā // (96.2) Par.?
śvetā pītā guruḥ snigdhā sapicchaḥ stimito gudaḥ / (97.1) Par.?
hetuḥ snigdhagurur vidyād yathāsvaṃ cāsralakṣaṇāt // (97.2) Par.?
duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathābalam / (98.1) Par.?
yāvacca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam // (98.2) Par.?
doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca / (99.1) Par.?
saṃgrahāya ca raktasya paraṃ tiktairupācaret // (99.2) Par.?
yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā / (100.1) Par.?
snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu // (100.2) Par.?
yat tu pittolbaṇaṃ raktaṃ gharmakāle pravartate / (101.1) Par.?
stambhanīyaṃ tad ekāntān na ced vātakaphānugam // (101.2) Par.?
sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam / (102.1) Par.?
kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ kucandanam // (102.2) Par.?
dārvītvaṅnimbasevyāni tvacaṃ vā dāḍimodbhavām / (103.1) Par.?
kuṭajatvakphalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām // (103.2) Par.?
pibet taṇḍulatoyena kalkitaṃ vā mayūrakam / (104.1) Par.?
tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭajatvacaḥ // (104.2) Par.?
nīrasāyāṃ tvaci kvāthe dadyāt sūkṣmarajīkṛtān / (105.1) Par.?
samaṅgāphalinīmocarasān muṣṭyaṃśakān samān // (105.2) Par.?
taiśca śakrayavān pūte tato darvīpralepanam / (106.1) Par.?
paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet // (106.2) Par.?
peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk / (107.1) Par.?
leho 'yaṃ śamayatyāśu raktātīsārapāyujān // (107.2) Par.?
balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā / (108.1) Par.?
kuṭajatvaktulāṃ droṇe paced aṣṭāṃśaśeṣitam // (108.2) Par.?
kalkīkṛtya kṣipet tatra tārkṣyaśailaṃ kaṭutrayam / (109.1) Par.?
lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam // (109.2) Par.?
bilvakarkaṭikāṃ mustaṃ samaṅgāṃ dhātakīphalam / (110.1) Par.?
palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ // (110.2) Par.?
triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ / (111.1) Par.?
tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan // (111.2) Par.?
sarvārśograhaṇīdoṣaśvāsakāsān niyacchati / (112.1) Par.?
lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam // (112.2) Par.?
pāyayitvājadugdhena śālīṃs tenaiva bhojayet / (113.1) Par.?
yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam // (113.2) Par.?
sasitāmadhu pātavyaṃ śītatoyena tena vā / (114.1) Par.?
lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam // (114.2) Par.?
himakesarayaṣṭyāhvasevyaṃ vā taṇḍulāmbunā / (115.1) Par.?
yavānīndrayavāḥ pāṭhā bilvaṃ śuṇṭhī rasāñjanam // (115.2) Par.?
cūrṇaścale hitaḥ śūle pravṛtte cātiśoṇite / (116.1) Par.?
dugdhikākaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate // (116.2) Par.?
athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ / (117.1) Par.?
sakesarair yavakṣāradāḍimasvarasena vā // (117.2) Par.?
śarkarāmbhojakiñjalkasahitaṃ saha vā tilaiḥ / (118.1) Par.?
abhyastaṃ raktagudajān navanītaṃ niyacchati // (118.2) Par.?
chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ / (119.1) Par.?
anamlo vā kadamlo vā savāstukaraso rasaḥ // (119.2) Par.?
raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā / (120.1) Par.?
taruṇaśca surāmaṇḍaḥ śoṇitasyauṣadhaṃ param // (120.2) Par.?
peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā / (121.1) Par.?
sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ // (121.2) Par.?
vātolbaṇāni prāyeṇa bhavantyasre 'tiniḥsṛte / (122.1) Par.?
arśāṃsi tasmād adhikaṃ tajjaye yatnam ācaret // (122.2) Par.?
dṛṣṭvāsrapittaṃ prabalam abalau ca kaphānilau / (123.1) Par.?
śītopacāraḥ kartavyaḥ sarvathā tatpraśāntaye // (123.2) Par.?
na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ / (124.1) Par.?
rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ // (124.2) Par.?
secayet taṃ kavoṣṇaiśca kāmaṃ tailapayoghṛtaiḥ / (125.1) Par.?
yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ // (125.2) Par.?
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ / (126.1) Par.?
triprasthe salilasyaitat kṣīraprasthe ca sādhayet // (126.2) Par.?
kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet / (127.1) Par.?
kalkīkṛtaṃ mocarasaṃ samaṅgāṃ candanotpalam // (127.2) Par.?
priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram / (128.1) Par.?
picchāvastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ // (128.2) Par.?
pravāhikāgudabhraṃśaraktasrāvajvarāpahaḥ / (129.1) Par.?
yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ // (129.2) Par.?
kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam / (130.1) Par.?
madhukotpalalodhrāmbu samaṅgā bilvacandanam // (130.2) Par.?
cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgrajaḥ / (131.1) Par.?
dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca // (131.2) Par.?
cāṅgerīsvarase sarpiḥ sādhitaṃ tais tridoṣajit / (132.1) Par.?
arśo'tīsāragrahaṇīpāṇḍurogajvarārucau // (132.2) Par.?
mūtrakṛcchre gudabhraṃśe vastyānāhe pravāhaṇe / (133.1) Par.?
picchāsrāve 'rśasāṃ śūle deyaṃ tat paramauṣadham // (133.2) Par.?
vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet / (134.1) Par.?
nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān // (134.2) Par.?
udāvartārtam abhyajya tailaiḥ śītajvarāpahaiḥ / (135.1) Par.?
susnigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ // (135.2) Par.?
abhyaktāṃ tatkarāṅguṣṭhasaṃnibhām anulomanīm / (136.1) Par.?
dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ // (136.2) Par.?
vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ / (137.1) Par.?
tadvan māgadhikārāṭhagṛhadhūmaiḥ sasarṣapaiḥ // (137.2) Par.?
eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet / (138.1) Par.?
tadvighāte sutīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet // (138.2) Par.?
ṛjūkuryād gudasirāviṇmūtramaruto 'sya saḥ / (139.1) Par.?
bhūyo 'nubandhe vātaghnair virecyaḥ sneharecanaiḥ // (139.2) Par.?
anuvāsyaśca raukṣyāddhi saṅgo mārutavarcasoḥ / (140.1) Par.?
tripaṭutrikaṭuśreṣṭhādantyaruṣkaracitrakam // (140.2) Par.?
jarjaraṃ snehamūtrāktam antardhūmaṃ vipācayet / (141.1) Par.?
śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ // (141.2) Par.?
sa pītaḥ sarpiṣā yukto bhakte vā snigdhabhojinā / (142.1) Par.?
udāvartavibandhārśogulmapāṇḍūdarakṛmīn // (142.2) Par.?
mūtrasaṅgāśmarīśophahṛdrogagrahaṇīgadān / (143.1) Par.?
mehaplīharujānāhaśvāsakāsāṃśca nāśayet // (143.2) Par.?
sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām / (144.1) Par.?
droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin / (144.2) Par.?
deyāśītir guḍasya pratanukarajaso vyoṣato 'ṣṭau palāni / (144.3) Par.?
etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ / (144.4) Par.?
śuktaṃ kṛtvānulomyaṃ prajayati gudajaplīhagulmodarāṇi // (144.5) Par.?
pacet tulāṃ pūtikarañjavalkād dve mūlataścitrakakaṇṭakāryoḥ / (145.1) Par.?
droṇatraye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt // (145.2) Par.?
palikaṃ ca sucūrṇitaṃ trijātatrikaṭugranthikadāḍimāśmabhedam / (146.1) Par.?
purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca // (146.2) Par.?
śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca / (147.1) Par.?
yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥpātre māsamātreṇa jātam // (147.2) Par.?
cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam / (148.1) Par.?
pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam // (148.2) Par.?
Rezept
droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane / (149.1) Par.?
yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ / (149.2) Par.?
pāṭhāmādridurālabhāmlavidulavyoṣatvagelollakaiḥ / (149.3) Par.?
spṛkkākolalavaṅgavellacapalāmūlāgnikaiḥ pālikaiḥ // (149.4) Par.?
guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt / (150.1) Par.?
niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu // (150.2) Par.?
ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām / (151.1) Par.?
dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca // (151.2) Par.?
dadyāt pratyekaṃ vyoṣacavyābhayānāṃ vahner muṣṭī dve yavakṣārataśca / (152.1) Par.?
darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān // (152.2) Par.?
toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam / (153.1) Par.?
aṣṭau dattvā jīrṇaguḍasya palāni kvāthyaṃ bhūyaḥ sāndratayā samam etat // (153.2) Par.?
trikaṭukamiśipathyākuṣṭhamustāvarāṅgakṛmiripudahanailācūrṇakīrṇo 'valehaḥ / (154.1) Par.?
jayati gudajakuṣṭhaplīhagulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ // (154.2) Par.?
Rezept
guḍavyoṣavarāvellatilāruṣkaracitrakaiḥ / (155.1) Par.?
arśāṃsi hanti guṭikā tvagvikāraṃ ca śīlitā // (155.2) Par.?
mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat / (156.1) Par.?
adyāt satailalavaṇaṃ durnāmavinivṛttaye // (156.2) Par.?
maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān / (157.1) Par.?
śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ // (157.2) Par.?
cūrṇīkṛtāḥ ṣoḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya / (158.1) Par.?
mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī // (158.2) Par.?
pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ / (159.1) Par.?
vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ // (159.2) Par.?
kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ / (160.1) Par.?
bhūnimbasaindhavaguḍair guḍā gudajanāśanāḥ // (160.2) Par.?
lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān / (161.1) Par.?
piba saptadinaṃ mathitāluḍitān yadi marditum icchasi pāyuruhān // (161.2) Par.?
śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak / (162.1) Par.?
sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca // (162.2) Par.?
bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca / (163.1) Par.?
tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt // (163.2) Par.?
arśo'tisāragrahaṇīvikārāḥ prāyeṇa cānyonyanidānabhūtāḥ / (164.1) Par.?
sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim // (164.2) Par.?
Duration=0.85571908950806 secs.