UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2436
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1)
Par.?
yadārogyakaraṃ puṃsāṃ yadanantaphalapradam / (1.2)
Par.?
yacchāntaye ca martyānāṃ vada nandīśa tadvratam // (1.3)
Par.?
nandikeśvara uvāca / (2.1)
Par.?
yattadviśvātmano dhāma paraṃ brahma sanātanam / (2.2)
Par.?
sūryāgnicandrarūpeṇa tattridhā jagati sthitam // (2.3)
Par.?
tadārādhya pumānvipra prāpnoti kuśalaṃ sadā / (3.1)
Par.?
tasmādādityavāreṇa sadā naktāśano bhavet // (3.2)
Par.?
yadā hastena saṃyuktamādityasya ca vāsaram / (4.1)
Par.?
tadā śanidine kuryād ekabha?? vimatsaraḥ // (4.2)
Par.?
naktamādityavāreṇa bhojayitvā dvijottamān / (5.1)
Par.?
pattrairdvādaśasaṃyuktaṃ raktacandanapaṅkajam // (5.2)
Par.?
vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ / (6.1)
Par.?
divākaraṃ tathāgneye vivasvantamataḥ param // (6.2)
Par.?
bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale / (7.1)
Par.?
mahendramanile tadvadādityaṃ ca tathottare // (7.2)
Par.?
śāntamīśānabhāge tu namaskāreṇa vinyaset / (8.1)
Par.?
karṇikāpūrvapattre tu sūryasya turagānnyaset // (8.2)
Par.?
dakṣiṇe 'ryamanāmānaṃ mārtaṇḍaṃ paścime dale / (9.1)
Par.?
uttare tu raviṃ devaṃ karṇikāyāṃ ca bhāskaram // (9.2)
Par.?
raktapuṣpodakenārghyaṃ satilāruṇacandanam / (10.1)
Par.?
tasminpadme tato dadyādimaṃ mantramudīrayet // (10.2)
Par.?
kālātmā sarvabhūtātmā vedātmā viśvatomukhaḥ / (11.1)
Par.?
yasmādagnīndrarūpastvamataḥ pāhi divākara // (11.2) Par.?
agnim īḍe namastubhyam iṣetvorje ca bhāskara / (12.1)
Par.?
agna āyāhi varada namaste jyotiṣāṃ pate // (12.2)
Par.?
arghyaṃ dattvā visṛjātha niśi tailavivarjitam / (13.1)
Par.?
bhuñjīta vatsarānte tu kāñcanaṃ kamalottamam / (13.2)
Par.?
puruṣaṃ ca yathāśaktyā kārayeddvibhujaṃ tathā // (13.3)
Par.?
suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām / (14.1)
Par.?
pūrṇe guḍasyopari tāmrapātre nidhāya padmaṃ puruṣaṃ ca dadyāt // (14.2)
Par.?
sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ / (15.1)
Par.?
saṃkalpayitvā puruṣaṃ sapadmaṃ dadyādanekavratadānakāya / (15.2)
Par.?
avyaṅgarūpāya jitendriyāya kuṭumbine deyamanuddhatāya // (15.3)
Par.?
namo namaḥ pāpavināśanāya viśvātmane saptaturaṃgamāya / (16.1)
Par.?
sāmargyajurdhāmanidhe vidhātre bhavābdhipotāya jagatsavitre // (16.2)
Par.?
ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ / (17.1)
Par.?
so 'dhirohati vinaṣṭakalmaṣaḥ sūryadhāma dhutacāmarāvaliḥ // (17.2)
Par.?
dharmasaṃkṣayamavāpya bhūpatiḥ śokaduḥkhabhayarogavarjitaḥ / (18.1)
Par.?
dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ // (18.2)
Par.?
yā ca bhartṛgurudevatatparā vedamūrtidinanaktamācaret / (19.1)
Par.?
sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ // (19.2)
Par.?
yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate / (20.1)
Par.?
so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi // (20.2)
Par.?
Duration=0.078245878219604 secs.