Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2438
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
śṛṇu nārada vakṣyāmi viṣṇorvratamanuttamam / (1.2) Par.?
vibhūtidvādaśī nāma sarvadevanamaskṛtam // (1.3) Par.?
kārttike caitravaiśākhe mārgaśīrṣe ca phālgune / (2.1) Par.?
āṣāḍhe vā daśamyāṃ tu śuklāyāṃ laghubhuṅnaraḥ / (2.2) Par.?
kṛtvā sāyantanīṃ saṃdhyāṃ gṛhṇīyānniyamaṃ budhaḥ // (2.3) Par.?
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam / (3.1) Par.?
dvādaśyāṃ dvijasaṃyuktaḥ kariṣye bhojanaṃ vibho // (3.2) Par.?
tadavighnena me yātu saphalaṃ syācca keśava / (4.1) Par.?
namo nārāyaṇāyeti vācyaṃ ca svapatā niśi // (4.2) Par.?
tataḥ prabhāta utthāya kṛtasnānajapaḥ śuciḥ / (5.1) Par.?
pūjayetpuṇḍarīkākṣaṃ śuklamālyānulepanaiḥ // (5.2) Par.?
vibhūtaye namaḥ pādāvaśokāya ca jānunī / (6.1) Par.?
namaḥ śivāyetyūrū ca viśvamūrte namaḥ kaṭim // (6.2) Par.?
kandarpāya namo meḍhramādityāya namaḥ karau / (7.1) Par.?
dāmodarāyetyudaraṃ vāsudevāya ca stanau // (7.2) Par.?
mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ / (8.1) Par.?
śrīdharāya mukhaṃ keśānkeśavāyeti nārada // (8.2) Par.?
pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai / (9.1) Par.?
svanāmnā śaṅkhacakrāsigadājalajapāṇaye / (9.2) Par.?
śiraḥ sarvātmane brahmannama ityabhipūjayet // (9.3) Par.?
matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ / (10.1) Par.?
udakumbhasamāyuktamagrataḥ sthāpayedbudhaḥ // (10.2) Par.?
guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam / (11.1) Par.?
rātrau jāgaraṇaṃ kuryāditihāsakathādinā // (11.2) Par.?
prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine / (12.1) Par.?
sakāñcanotpalaṃ devaṃ sodakumbhaṃ nivedayet // (12.2) Par.?
yathā na mucyase deva sadā sarvavibhūtibhiḥ / (13.1) Par.?
tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt // (13.2) Par.?
daśāvatārarūpāṇi pratimāsaṃ kramānmune / (14.1) Par.?
dattātreyaṃ tathā vyāsamutpalena samanvitam / (14.2) Par.?
dadyādevaṃ samā yāvatpāṣaṇḍānabhivarjayet // (14.3) Par.?
samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ / (15.1) Par.?
saṃvatsarānte lavaṇaparvatena samanvitām // (15.2) Par.?
śayyāṃ dadyānmuniśreṣṭha gurave dhenusaṃyutām // (16) Par.?
grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam / (17.1) Par.?
guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ // (17.2) Par.?
anyānapi yathāśaktyā bhojayitvā dvijottamān / (18.1) Par.?
tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ / (18.2) Par.?
alpavitto yathāśaktyā stokaṃ stokaṃ samācaret // (18.3) Par.?
yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati / (19.1) Par.?
puṣpārcanavidhānena sa kuryādvatsaradvayam / (19.2) Par.?
anena vidhinā yastu vibhūtidvādaśīvratam / (19.3) Par.?
kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam // (19.4) Par.?
janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet / (20.1) Par.?
na ca vyādhirbhavettasya na dāridryaṃ na bandhanam / (20.2) Par.?
vaiṣṇavo vātha śaivo vā bhavejjanmani janmani // (20.3) Par.?
yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet / (21.1) Par.?
tāvatsvarge vasedbrahmanbhūpatiśca punarbhavet // (21.2) Par.?
Duration=0.085009098052979 secs.