Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām / (1.2) Par.?
rudreṇābhihitāṃ divyāṃ mahāpātakanāśanam // (1.3) Par.?
naktamabdaṃ caritvā tu gavā sārdhaṃ kuṭumbine / (2.1) Par.?
haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī // (2.2) Par.?
śivarūpastato'smābhiḥ śivaloke sa modate / (3.1) Par.?
etaddevavrataṃ nāma mahāpātakanāśanam // (3.2) Par.?
yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam / (4.1) Par.?
dhenuṃ tilamayīṃ dadyātsa padaṃ yāti śāṃkaram / (4.2) Par.?
etadrudravrataṃ nāma pāpaśokavināśanam // (4.3) Par.?
yastu nīlotpalaṃ haimaṃ śarkarāpātrasaṃyutam / (5.1) Par.?
ekāntaritanaktāśī samānte vṛṣasaṃyutam / (5.2) Par.?
sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam // (5.3) Par.?
āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ / (6.1) Par.?
bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ / (6.2) Par.?
jane prītikaraṃ nṝṇāṃ prītivratamihocyate // (6.3) Par.?
varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam / (7.1) Par.?
dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam // (7.2) Par.?
sampūjya vipramithunaṃ gaurī me prīyatāmiti / (8.1) Par.?
etadgaurīvrataṃ nāma bhavānīlokadāyakam // (8.2) Par.?
puṣyādau yastrayodaśyāṃ kṛtvā naktaṃ madhau punaḥ / (9.1) Par.?
aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam // (9.2) Par.?
viprāya vastrasaṃyuktaṃ pradyumnaḥ prīyatāmiti / (10.1) Par.?
kalpaṃ viṣṇupade sthitvā viśokaḥ syātpunarnaraḥ / (10.2) Par.?
etat kāmavrataṃ nāma sadā śokavināśanam // (10.3) Par.?
āṣāḍhādivrataṃ yastu varjayennakhakartanam / (11.1) Par.?
vārtākaṃ ca caturmāsaṃ madhusarpirghaṭānvitam // (11.2) Par.?
kārttikyāṃ tatpunarhaimaṃ brāhmaṇāya nivedayet / (12.1) Par.?
sa rudralokamāpnoti śivavratamidaṃ smṛtam // (12.2) Par.?
varjayedyastu puṣpāṇi hemantaśiśirāvṛtū / (13.1) Par.?
puṣpatrayaṃ ca phālgunyāṃ kṛtvā śaktyā ca kāñcanam // (13.2) Par.?
dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau / (14.1) Par.?
dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam // (14.2) Par.?
phālgunyāditṛtīyāyāṃ lavaṇaṃ yastu varjayet / (15.1) Par.?
samāpte śayanaṃ dadyādgṛhaṃ copaskarānvitam // (15.2) Par.?
sampūjya vipramithunaṃ bhavānī prīyatāmiti / (16.1) Par.?
gaurīloke vasetkalpaṃ saubhāgyavratamucyate // (16.2) Par.?
saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam / (17.1) Par.?
vastrayugmaṃ tilānghaṇṭāṃ brāhmaṇāya nivedayet // (17.2) Par.?
sārasvataṃ padaṃ yāti punarāvṛttidurlabham / (18.1) Par.?
etatsārasvataṃ nāma rūpavidyāpradāyakam // (18.2) Par.?
lakṣmīmabhyarcya pañcamyāmupavāsī bhavennaraḥ / (19.1) Par.?
samānte hemakamalaṃ dadyāddhenusamanvitam // (19.2) Par.?
sa vaiṣṇavaṃ padaṃ yāti lakṣmīvāñjanmajanmani / (20.1) Par.?
etat sampadvrataṃ nāma sadā pāpavināśanam // (20.2) Par.?
kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca / (21.1) Par.?
yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām // (21.2) Par.?
janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet / (22.1) Par.?
etad āyurvrataṃ nāma sarvakāmapradāyakam // (22.2) Par.?
aśvatthaṃ bhāskaraṃ gaṅgāṃ praṇamyaikatra vāgyataḥ / (23.1) Par.?
ekabhaktaṃ naraḥ kuryādabdamekaṃ vimatsaraḥ // (23.2) Par.?
vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam / (24.1) Par.?
vṛkṣaṃ hiraṇmayaṃ dadyātso'śvamedhaphalaṃ labhet / (24.2) Par.?
etat kīrtivrataṃ nāma bhūtikīrtiphalapradam // (24.3) Par.?
ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca / (25.1) Par.?
akṣatābhiḥ supuṣpābhiḥ kṛtvā gomayamaṇḍalam // (25.2) Par.?
tiladhenusamopetaṃ samānte hemapaṅkajam / (26.1) Par.?
śuddhamaṣṭāṅgulaṃ dadyācchivaloke mahīyate / (26.2) Par.?
sāmagāya tataścaitat sāmavratamihocyate // (26.3) Par.?
navamyāmekabhaktaṃ tu kṛtvā kanyāśca śaktitaḥ / (27.1) Par.?
bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī // (27.2) Par.?
haimaṃ siṃhaṃ ca viprāya dattvā śivapadaṃ vrajet / (28.1) Par.?
janmārbudaṃ surūpaḥ syācchatrubhiścāparājitaḥ / (28.2) Par.?
etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam // (28.3) Par.?
yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ / (29.1) Par.?
samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ // (29.2) Par.?
vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca / (30.1) Par.?
sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam / (30.2) Par.?
kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam // (30.3) Par.?
caitrādicaturo māsāñjalaṃ dadyād ayācitam / (31.1) Par.?
vratānte maṇikaṃ dadyādannavastrasamanvitam // (31.2) Par.?
tilapātraṃ hiraṇyaṃ ca brahmaloke mahīyate / (32.1) Par.?
kalpānte bhūpatirnūnam ānandavratamucyate // (32.2) Par.?
pañcāmṛtena snapanaṃ kṛtvā saṃvatsaraṃ vibhoḥ / (33.1) Par.?
vatsarānte punardadyāddhenuṃ pañcāmṛtena hi // (33.2) Par.?
viprāya dadyācchaṅkhaṃ ca sa padaṃ yāti śāṃkaram / (34.1) Par.?
rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam // (34.2) Par.?
varjayitvā pumānmāṃsamabdānte goprado bhavet / (35.1) Par.?
tadvaddhemamṛgaṃ dadyātso'śvamedhaphalaṃ labhet / (35.2) Par.?
ahiṃsāvratamityuktaṃ kalpānte bhūpatirbhavet // (35.3) Par.?
māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet / (36.1) Par.?
bhojayitvā yathāśaktyā mālyavastravibhūṣaṇaḥ / (36.2) Par.?
sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam // (36.3) Par.?
āṣāḍhādicaturmāsaṃ prātaḥsnāyī bhavennaraḥ / (37.1) Par.?
vipreṣu bhojanaṃ dadyātkārttikyāṃ goprado bhavet / (37.2) Par.?
sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham // (37.3) Par.?
ayanādayanaṃ yāvadvarjayetpuṣpasarpiṣī / (38.1) Par.?
tadante puṣpadāmāni ghṛtadhenvā sahaiva tu // (38.2) Par.?
dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam / (39.1) Par.?
etacchīlavrataṃ nāma śīlārogyaphalapradam // (39.2) Par.?
saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet / (40.1) Par.?
samānte dīpikāṃ dadyāccakraśūle ca kāñcane // (40.2) Par.?
vastrayugmaṃ ca viprāya tejasvī sa bhavediha / (41.1) Par.?
rudralokamavāpnoti dīptivratamidaṃ smṛtam // (41.2) Par.?
kārttikyāditṛtīyāyāṃ prāśya gomūtrayāvakam / (42.1) Par.?
naktaṃ caredabdamekamabdānte goprado bhavet // (42.2) Par.?
gaurīloke vasetkalpaṃ tato rājā bhavediha / (43.1) Par.?
etadrudravrataṃ nāma sadā kalyāṇakārakam // (43.2) Par.?
varjayeccaitramāse ca yaśca gandhānulepanam / (44.1) Par.?
śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī / (44.2) Par.?
vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam // (44.3) Par.?
vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ / (45.1) Par.?
bhūtvā viṣāde kalpaṃ sthitvā rājā bhavediha / (45.2) Par.?
etatkāntivrataṃ nāma kāntikīrtiphalapradam // (45.3) Par.?
brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam / (46.1) Par.?
tryahaṃ tilaprado bhūtvā vahniṃ saṃtarpya sadvijam // (46.2) Par.?
sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ / (47.1) Par.?
śaktitastripalādūrdhvaṃ viśvātmā prīyatāmiti // (47.2) Par.?
puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam / (48.1) Par.?
etadbrahmavrataṃ nāma nirvāṇapadadāyakam // (48.2) Par.?
yaścobhayamukhīṃ dadyātprabhūtakanakānvitām / (49.1) Par.?
dinaṃ payovratastiṣṭhetsa yāti paramaṃ padam / (49.2) Par.?
etaddhenuvrataṃ nāma punarāvṛttidurlabham // (49.3) Par.?
tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam / (50.1) Par.?
palādūrdhvaṃ yathāśaktyā taṇḍulais tūpasaṃyutam / (50.2) Par.?
dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam // (50.3) Par.?
māsopavāsī yo dadyāddhenuṃ viprāya śobhanām / (51.1) Par.?
sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam // (51.2) Par.?
dadyād viṃśatpalādūrdhvaṃ mahīṃ kṛtvā tu kāñcanīm / (52.1) Par.?
dinaṃ payovratastiṣṭhedrudraloke mahīyate / (52.2) Par.?
dharāvratamidaṃ proktaṃ saptakalpaśatānugam // (52.3) Par.?
māghe māse'thavā caitre guḍadhenuprado bhavet / (53.1) Par.?
guḍavratastṛtīyāyāṃ gaurīloke mahīyate / (53.2) Par.?
mahāvratamidaṃ nāma paramānandakārakam // (53.3) Par.?
pakṣopavāsī yo dadyādviprāya kapilādvayam / (54.1) Par.?
brahmalokamavāpnoti devāsurasupūjitam / (54.2) Par.?
kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam // (54.3) Par.?
vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ / (55.1) Par.?
śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam // (55.2) Par.?
naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ / (56.1) Par.?
pauraṃdaraṃ puraṃ yāti sugativratamucyate // (56.2) Par.?
viprāyendhanado yastu varṣādicaturastvṛtūn / (57.1) Par.?
ghṛtadhenuprado'nte ca sa paraṃ brahma gacchati / (57.2) Par.?
vaiśvānaravrataṃ nāma sarvapāpavināśanam // (57.3) Par.?
ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet / (58.1) Par.?
samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt / (58.2) Par.?
etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet // (58.3) Par.?
pāyasāśī samānte tu dadyādviprāya goyugam / (59.1) Par.?
lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam // (59.2) Par.?
saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm / (60.1) Par.?
sūryalokamavāpnoti bhānuvratamidaṃ smṛtam // (60.2) Par.?
caturthyāṃ naktabhugdadyādabdānte hemavāraṇam / (61.1) Par.?
vrataṃ vaināyakaṃ nāma śivalokaphalapradam // (61.2) Par.?
mahāphalāni yastyaktvā caturmāsaṃ dvijātaye / (62.1) Par.?
haimāni kārttike dadyādgoyugena samanvitam / (62.2) Par.?
etat phalavrataṃ nāma viṣṇulokaphalapradam // (62.3) Par.?
yaścopavāsī saptamyāṃ samānte haimapaṅkajam / (63.1) Par.?
gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ / (63.2) Par.?
etat sauravrataṃ nāma sūryalokaphalapradam // (63.3) Par.?
dvādaśa dvādaśīryastu samāpyopoṣaṇena ca / (64.1) Par.?
govastrakāñcanairviprānpūjayecchaktito naraḥ / (64.2) Par.?
paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam // (64.3) Par.?
kārttikyāṃ ca vṛṣotsargaṃ kṛtvā naktaṃ samācaret / (65.1) Par.?
śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam // (65.2) Par.?
kṛcchrānte gopradaḥ kuryādbhojanaṃ śaktitaḥ padam / (66.1) Par.?
viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam // (66.2) Par.?
caturdaśyāṃ tu naktāśī samānte godhanapradaḥ / (67.1) Par.?
śaivaṃ padamavāpnoti traiyambakamidaṃ vratam // (67.2) Par.?
saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye / (68.1) Par.?
ghṛtavratamidaṃ prāhurbrahmalokaphalapradam // (68.2) Par.?
ākāśaśāyī varṣāsu dhenumante payasvinīm / (69.1) Par.?
śakraloke vasennityam indravratamidaṃ smṛtam // (69.2) Par.?
anagnipakkam aśnāti tṛtīyāyāṃ tu yo naraḥ / (70.1) Par.?
gāṃ dattvā śivamabhyeti punarāvṛttidurlabham / (70.2) Par.?
iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam // (70.3) Par.?
haimaṃ paladvayādūrdhvaṃ rathamaśvayugānvitam / (71.1) Par.?
dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset / (71.2) Par.?
kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam // (71.3) Par.?
tadvaddhemarathaṃ dadyātkaribhyāṃ saṃyutaṃ naraḥ / (72.1) Par.?
satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ / (72.2) Par.?
bhavedupoṣito bhūtvā karivratamidaṃ smṛtam // (72.3) Par.?
upavāsaṃ parityajya samānte goprado bhavet / (73.1) Par.?
yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam // (73.2) Par.?
niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet / (74.1) Par.?
vāruṇaṃ lokamāpnoti varuṇavratamucyate // (74.2) Par.?
cāndrāyaṇaṃ ca yaḥ kuryāddhaimaṃ candraṃ nivedayet / (75.1) Par.?
candravratamidaṃ proktaṃ candralokaphalapradam // (75.2) Par.?
jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam / (76.1) Par.?
yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam // (76.2) Par.?
sakṛdvitānakaṃ kuryāttṛtīyāyāṃ śivālaye / (77.1) Par.?
samānte dhenudo yāti bhavānīvratamucyate // (77.2) Par.?
māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet / (78.1) Par.?
divi kalpamuṣitveha rājā syātpavanaṃ vratam // (78.2) Par.?
trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham / (79.1) Par.?
ādityalokamāpnoti dhāmavratamidaṃ smṛtam // (79.2) Par.?
trisaṃdhyaṃ pūjya dāmpatyamupavāsī vibhūṣaṇaiḥ / (80.1) Par.?
annaṃ gāśca samāpnoti mokṣamindravratādiha // (80.2) Par.?
dattvā sitadvitīyāyāmindorlavaṇabhājanam / (81.1) Par.?
samānte goprado yāti viprāya śivamandiram / (81.2) Par.?
kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam // (81.3) Par.?
pratipadyekabhaktāśī samānte kapilāpradaḥ / (82.1) Par.?
vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam // (82.2) Par.?
daśamyām ekabhaktāśī samānte daśadhenudaḥ / (83.1) Par.?
diśaśca kāñcanairdadyādbrahmāṇḍādhipatirbhavet / (83.2) Par.?
etad viśvavrataṃ nāma mahāpātakanāśanam // (83.3) Par.?
yaḥ paṭhecchṛṇuyādvāpi vrataṣaṣṭim anuttamām / (84.1) Par.?
manvantaraśataṃ so'pi gandharvādhipatirbhavet // (84.2) Par.?
ṣaṣṭivrataṃ nārada puṇyametattavoditaṃ viśvajanīnamanyat / (85.1) Par.?
śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti // (85.2) Par.?
Duration=0.48809480667114 secs.