Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam / (1.2) Par.?
mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave // (1.3) Par.?
bhārate tu yadā vṛtte prāptarājye pṛthāsute / (2.1) Par.?
etasminnantare rājā kuntīputro yudhiṣṭhiraḥ // (2.2) Par.?
bhrātṛśokena saṃtaptaścintayansa punaḥ punaḥ / (3.1) Par.?
āsītsuyodhano rājā ekādaśacamūpatiḥ // (3.2) Par.?
asmānsaṃtāpya bahuśaḥ sarve te nidhanaṃ gatāḥ / (4.1) Par.?
vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ // (4.2) Par.?
hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam / (5.1) Par.?
duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam // (5.2) Par.?
rājāno nihatāḥ sarve ye cānye śūramāninaḥ / (6.1) Par.?
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // (6.2) Par.?
dhik kaṣṭamiti saṃcitya rājā vaiklavyabhāgataḥ / (7.1) Par.?
nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ // (7.2) Par.?
labdhasaṃjño yadā rājā cintayansa punaḥ punaḥ / (8.1) Par.?
kataro viniyogo vā niyamaṃ tīrthameva ca // (8.2) Par.?
yenāhaṃ śīghram āmuñce mahāpātakikilbiṣāt / (9.1) Par.?
yatra sthitvā naro yāti viṣṇulokamanuttamam // (9.2) Par.?
kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham / (10.1) Par.?
dhṛtarāṣṭraṃ kathaṃ pṛcche yasya putraśataṃ hatam // (10.2) Par.?
vyāsaṃ kathamahaṃ pṛcche yasya gotrakṣayaḥ kṛtaḥ / (11.1) Par.?
evaṃ vaiklavyamāpanno dharmarājo yudhiṣṭhiraḥ / (11.2) Par.?
rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ // (11.3) Par.?
ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ / (12.1) Par.?
kuntī ca draupadī caiva ye ca tatra samāgatāḥ / (12.2) Par.?
bhūmau nipatitāḥ sarve rudantastu samantataḥ // (12.3) Par.?
vārāṇasyāṃ mārkaṇḍeyastena jñāto yudhiṣṭhiraḥ / (13.1) Par.?
yathā vaiklavyamāpanno rudamānastu duḥkhitaḥ // (13.2) Par.?
acireṇaiva kālena mārkaṇḍeyo mahātapāḥ / (14.1) Par.?
samprāpto hāstinapuraṃ rājadvāre hyatiṣṭhata // (14.2) Par.?
dvārapālo'pi taṃ dṛṣṭvā rājñaḥ kathitavāndrutam / (15.1) Par.?
tvāṃ draṣṭukāmo mārkaṇḍeyo dvāri tiṣṭhatyasau muniḥ / (15.2) Par.?
tvarito dharmaputrastu dvāramāgādataḥ param // (15.3) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
svāgataṃ te mahābhāga svāgataṃ te mahāmune / (16.2) Par.?
adya me saphalaṃ janma adya me tāritaṃ kulam // (16.3) Par.?
adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune / (17.1) Par.?
adyāhaṃ pūtadeho'smi yattvayā saha darśanam // (17.2) Par.?
nandikeśvara uvāca / (18.1) Par.?
siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ / (18.2) Par.?
yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim // (18.3) Par.?
tataḥ sa tuṣṭo mārkaṇḍaḥ pūjitaścāha taṃ nṛpam / (19.1) Par.?
ākhyāhi tvaritaṃ rājankimarthaṃ ruditaṃ tvayā / (19.2) Par.?
kena vā viklavībhūtaḥ kā bādhā te kimapriyam // (19.3) Par.?
yudhiṣṭhira uvāca / (20.1) Par.?
asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune / (20.2) Par.?
etatsarvaṃ viditvā tu cintāvaśamupāgataḥ // (20.3) Par.?
mārkaṇḍeya uvāca / (21.1) Par.?
śṛṇu rājan mahābāho kṣatradharmavyavasthitam / (21.2) Par.?
naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ // (21.3) Par.?
kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ / (22.1) Par.?
tadevaṃ hṛdayaṃ kṛtvā tasmātpāpaṃ na cintayet // (22.2) Par.?
tato yudhiṣṭhiro rājā praṇamya śirasā munim / (23.1) Par.?
papraccha vinayopetaḥ sarvapātakanāśanam // (23.2) Par.?
yudhiṣṭhira uvāca / (24.1) Par.?
pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam / (24.2) Par.?
kathaya tvaṃ samāsena yena mucyeta kilbiṣāt // (24.3) Par.?
mārkaṇḍeya uvāca / (25.1) Par.?
śṛṇu rājan mahābāho sarvapātakanāśanam / (25.2) Par.?
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām // (25.3) Par.?
Duration=0.1745719909668 secs.