Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhagavañchrotumicchāmi purā kalpe yathāsthitam / (1.2) Par.?
brahmaṇā devamukhyena yathāvatkathitaṃ mune // (1.3) Par.?
kathaṃ prayāgagamanaṃ narāṇāṃ tatra kīdṛśam / (2.1) Par.?
mṛtānāṃ kā gatistatra snātānāṃ tatra kiṃ phalam // (2.2) Par.?
ye vasanti prayāge tu brūhi teṣāṃ ca kiṃ phalam / (3.1) Par.?
etanme sarvamākhyāhi paraṃ kautūhalaṃ hi me // (3.2) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
kathayiṣyāmi te vatsa yacchreṣṭhaṃ tatra yatphalam / (4.2) Par.?
purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam // (4.3) Par.?
prayāgapratiṣṭhānād ā purādvāsukerhradāt / (5.1) Par.?
kambalāśvatarau nāgau nāgaśca bahumūlakaḥ / (5.2) Par.?
etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam // (5.3) Par.?
tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ / (6.1) Par.?
tato brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ // (6.2) Par.?
anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ / (7.1) Par.?
na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi / (7.2) Par.?
saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam // (7.3) Par.?
ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm / (8.1) Par.?
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // (8.2) Par.?
prayāgaṃ tu viśeṣeṇa sadā rakṣati vāsavaḥ / (9.1) Par.?
maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ // (9.2) Par.?
taṃ vaṭaṃ rakṣati sadā śūlapāṇirmaheśvaraḥ / (10.1) Par.?
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // (10.2) Par.?
adharmeṇāvṛto loko naiva gacchati tatpadam / (11.1) Par.?
svalpamalpataraṃ pāpaṃ yadā te syānnarādhipa / (11.2) Par.?
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // (11.3) Par.?
darśanāttasya tīrthasya nāmasaṃkīrtanādapi / (12.1) Par.?
mṛttikālambhanādvāpi naraḥ pāpātpramucyate // (12.2) Par.?
pañca kuṇḍāni rājendra teṣāṃ madhye tu jāhnavī / (13.1) Par.?
prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt // (13.2) Par.?
yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ / (14.1) Par.?
api duṣkṛtakarmā tu labhate paramāṃ gatim // (14.2) Par.?
kīrtanānmucyate pāpāddṛṣṭvā bhadrāṇi paśyati / (15.1) Par.?
avagāhya ca pītvā tu punātyāsaptamaṃ kulam // (15.2) Par.?
satyavādī jitakrodho hyahiṃsāyāṃ vyavasthitaḥ / (16.1) Par.?
dharmānusārī tattvajño gobrāhmaṇahite rataḥ // (16.2) Par.?
gaṅgāyamunayormadhye snāto mucyeta kilbiṣāt / (17.1) Par.?
manasā cintayankāmānavāpnoti supuṣkalān // (17.2) Par.?
tato gatvā prayāgaṃ tu sarvadevābhirakṣitam / (18.1) Par.?
brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet / (18.2) Par.?
īpsitāṃllabhate kāmānyatra yatrābhijāyate // (18.3) Par.?
tapanasya sutā devī triṣu lokeṣu viśrutā / (19.1) Par.?
samāgatā mahābhāgā yamunā tatra nimnagā / (19.2) Par.?
tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ // (19.3) Par.?
duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira / (20.1) Par.?
devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ / (20.2) Par.?
tadupaspṛśya rājendra svargalokamupāsate // (20.3) Par.?
Duration=0.076122999191284 secs.