Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2485
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
etacchrutvā prayāgasya yattvayā parikīrtitam / (1.2) Par.?
viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt // (1.3) Par.?
anāśakaphalaṃ brūhi bhagavaṃstatra kīdṛśam / (2.1) Par.?
yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ // (2.2) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
śṛṇu rājanprayāge tu anāśakaphalaṃ vibho / (3.2) Par.?
prāpnoti puruṣo dhīmāñśraddadhāno jitendriyaḥ // (3.3) Par.?
ahīnāṅgo'pyarogaśca pañcendriyasamanvitaḥ / (4.1) Par.?
aśvamedhaphalaṃ tasya gacchatastu pade pade // (4.2) Par.?
kulāni tārayedrājandaśa pūrvāndaśāparān / (5.1) Par.?
mucyate sarvapāpebhyo gacchettu paramaṃ padam // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho / (6.2) Par.?
alpenaiva prayatnena bahūndharmānavāpnute // (6.3) Par.?
aśvamedhaistu bahubhiḥ prāpyate suvratairiha / (7.1) Par.?
imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me // (7.2) Par.?
mārkaṇḍeya uvāca / (8.1) Par.?
śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā / (8.2) Par.?
ṛṣīṇāṃ saṃnidhau pūrvaṃ kathyamānaṃ mayā śrutam // (8.3) Par.?
pañcayojanavistīrṇaṃ prayāgasya tu maṇḍalam / (9.1) Par.?
praviṣṭamātre tadbhūmāvaśvamedhaḥ pade pade // (9.2) Par.?
vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa / (10.1) Par.?
narastārayate sarvānyastu prāṇānparityajet // (10.2) Par.?
evaṃ jñātvā tu rājendra sadā sevāparo bhavet / (11.1) Par.?
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ / (11.2) Par.?
na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam // (11.3) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ / (12.2) Par.?
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet // (12.3) Par.?
vikrayaḥ sarvabhāṇḍānāṃ kāryākāryam ajānataḥ / (13.1) Par.?
prayāge kā gatistasya tanme brūhi pitāmaha // (13.2) Par.?
mārkaṇḍeya uvāca / (14.1) Par.?
śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam / (14.2) Par.?
māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ / (14.3) Par.?
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam // (14.4) Par.?
viśrambhaghātakānāṃ tu prayāge śṛṇu yatphalam / (15.1) Par.?
trikālameva snāyīta āhāraṃ bhaikṣyamācaret / (15.2) Par.?
tribhirmāsaiḥ sa mucyeta prayāge tu na saṃśayaḥ // (15.3) Par.?
ajñānena tu yasyeha tīrthayātrādikaṃ bhavet / (16.1) Par.?
sarvakāmasamṛddhastu svargaloke mahīyate / (16.2) Par.?
sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam // (16.3) Par.?
evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān / (17.1) Par.?
tāritāḥ pitarastena narakātprapitāmahāḥ // (17.2) Par.?
dharmānusāri tattvajña pṛcchataste punaḥ punaḥ / (18.1) Par.?
tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam // (18.2) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
adya me saphalaṃ janma adya me tāritaṃ kulam / (19.2) Par.?
prīto'smyanugṛhīto'smi darśanādeva te mune // (19.3) Par.?
tvaddarśanāttu dharmātmanmukto'haṃ cādya kilbiṣāt / (20.1) Par.?
idānīṃ vedmi cātmānaṃ bhagavangatakalmaṣam // (20.2) Par.?
mārkaṇḍeya uvāca / (21.1) Par.?
diṣṭyā te saphalaṃ janma diṣṭyā te tāritaṃ kulam / (21.2) Par.?
kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam // (21.3) Par.?
yudhiṣṭhira uvāca / (22.1) Par.?
yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune / (22.2) Par.?
etanme sarvamākhyāhi yathādṛṣṭaṃ yathāśrutam // (22.3) Par.?
mārkaṇḍeya uvāca / (23.1) Par.?
tapanasya sutā devī triṣu lokeṣu viśrutā / (23.2) Par.?
samākhyātā mahābhāgā yamunā tatra nimnagā // (23.3) Par.?
yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā / (24.1) Par.?
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī // (24.2) Par.?
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira / (25.1) Par.?
kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati // (25.2) Par.?
avagāhya ca pītvā ca punātyāsaptamaṃ kulam / (26.1) Par.?
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // (26.2) Par.?
agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe / (27.1) Par.?
paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam // (27.2) Par.?
tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ / (28.1) Par.?
evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe // (28.2) Par.?
uttareṇa pravakṣyāmi ādityasya mahātmanaḥ / (29.1) Par.?
tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ // (29.2) Par.?
upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira / (30.1) Par.?
devāḥ sevanti tattīrthaṃ ye cānye vibudhā janāḥ // (30.2) Par.?
śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam / (31.1) Par.?
anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ / (31.2) Par.?
teṣu snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ // (31.3) Par.?
gaṅgā ca yamunā caiva ubhe tulyaphale smṛte / (32.1) Par.?
kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate // (32.2) Par.?
evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam / (33.1) Par.?
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // (33.2) Par.?
yastvimaṃ kalya utthāya paṭhate ca śṛṇoti ca / (34.1) Par.?
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati // (34.2) Par.?
Duration=0.25938200950623 secs.