Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
śṛṇu rājanprayāgasya māhātmyaṃ punareva tu / (1.2) Par.?
naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram // (1.3) Par.?
gayā ca caitrakaṃ caiva gaṅgāsāgarameva ca / (2.1) Par.?
ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ // (2.2) Par.?
daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ / (3.1) Par.?
prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ // (3.2) Par.?
trīṇi cāpyagnikuṇḍāni yeṣāṃ madhye tu jāhnavī / (4.1) Par.?
prayāgādabhiniṣkrāntā sarvatīrthanamaskṛtā // (4.2) Par.?
tapanasya sutā devī triṣu lokeṣu viśrutā / (5.1) Par.?
yamunā gaṅgayā sārdhaṃ lokabhāvinī // (5.2) Par.?
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam / (6.1) Par.?
prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm // (6.2) Par.?
tisraḥ koṭyo'rdhakoṭiśca tīrthānāṃ vāyurabravīt / (7.1) Par.?
divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // (7.2) Par.?
prayāgaṃ samadhiṣṭhānaṃ kambalāśvatarāvubhau / (8.1) Par.?
bhogavatyatha yā caiṣā vedireṣā prajāpateḥ // (8.2) Par.?
tatra vedāśca yajñāśca mūrtimanto yudhiṣṭhira / (9.1) Par.?
prajāpatim upāsante ṛṣayaśca tapodhanāḥ // (9.2) Par.?
yajante kratubhir devāstathā cakradharā nṛpāḥ / (10.1) Par.?
tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata // (10.2) Par.?
prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho / (11.1) Par.?
daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ // (11.2) Par.?
yatra gaṅgā mahābhāgā sa deśastattapodhanam / (12.1) Par.?
siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam // (12.2) Par.?
idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai / (13.1) Par.?
suhṛdaśca japetkarṇe śiṣyasyānugatasya ca // (13.2) Par.?
idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham / (14.1) Par.?
idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam // (14.2) Par.?
maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam / (15.1) Par.?
adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt // (15.2) Par.?
ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ / (16.1) Par.?
jātismaratvaṃ labhate nākapṛṣṭhe ca modate // (16.2) Par.?
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ / (17.1) Par.?
snāhi tīrtheṣu kauravya na ca vakramatirbhava // (17.2) Par.?
tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho / (18.1) Par.?
pitarastāritāḥ sarve tathaiva ca pitāmahāḥ // (18.2) Par.?
vrataṃ dānaṃ tapastīrthaṃ yāgāḥ sarve sadakṣiṇāḥ / (19.1) Par.?
yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ / (19.2) Par.?
prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm // (19.3) Par.?
evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira / (20.1) Par.?
bahukleśena yujyante tena yānti parāṃ gatim / (20.2) Par.?
trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati // (20.3) Par.?
Duration=0.10095596313477 secs.