Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ / (1.2) Par.?
caturdaśaiva manavaḥ prajāsargaṃ sasarjire // (1.3) Par.?
etad veditum icchāmaḥ sakāśāttava suvrata / (2.1) Par.?
uttaraśravaṇaṃ bhūyaḥ prabrūhi vadatāṃ vara // (2.2) Par.?
etacchrutvā ṛṣīṇāṃ tu prābravīllaumaharṣaṇiḥ / (3.1) Par.?
paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām // (3.2) Par.?
buddhyā vicārya bahudhā vimṛśya ca punaḥ punaḥ / (4.1) Par.?
tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā // (4.2) Par.?
sūta uvāca / (5.1) Par.?
athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ / (5.2) Par.?
bharaṇātprajanāccaiva manurbharata ucyate // (5.3) Par.?
niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam / (6.1) Par.?
yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ // (6.2) Par.?
na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ / (7.1) Par.?
bhāratasyāsya varṣasya nava bhedānnibodhata // (7.2) Par.?
indradvīpaḥ kaśeruśca tāmraparṇo gabhastimān / (8.1) Par.?
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // (8.2) Par.?
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ / (9.1) Par.?
yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ // (9.2) Par.?
āyatastu kumārīto gaṅgāyāḥ pravahāvadhiḥ / (10.1) Par.?
tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu // (10.2) Par.?
dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu sarvaśaḥ / (11.1) Par.?
yavanāśca kirātāśca tasyānte pūrvapaścime // (11.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ / (12.1) Par.?
ijyāyutavaṇijyādi vartayanto vyavasthitāḥ // (12.2) Par.?
teṣāṃ sa vyavahāro'yaṃ vartanaṃ tu parasparam / (13.1) Par.?
dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // (13.2) Par.?
saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi / (14.1) Par.?
iha svargāpavargārthaṃ pravṛttiriha mānuṣe // (14.2) Par.?
yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ / (15.1) Par.?
ya enaṃ jayate kṛtsnaṃ sa samrāḍiti kīrtitaḥ // (15.2) Par.?
ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ / (16.1) Par.?
svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt // (16.2) Par.?
sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ / (17.1) Par.?
mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi // (17.2) Par.?
vindhyaśca pāriyātraśca ityete kulaparvatāḥ / (18.1) Par.?
teṣāṃ sahasraśaścānye parvatāstu samīpataḥ // (18.2) Par.?
abhijñātāstataścānye vipulāścitrasānavaḥ / (19.1) Par.?
anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ // (19.2) Par.?
tairvimiśrā jānapadā āryā mlecchāśca sarvataḥ / (20.1) Par.?
pibanti bahulā nadyo gaṅgā sindhuḥ sarasvatī // (20.2) Par.?
śatadruścandrabhāgā ca yamunā sarayūstathā / (21.1) Par.?
airāvatī vitastā ca viśālā devikā kuhūḥ // (21.2) Par.?
gomatī dhautapāpā ca bāhudā ca dṛṣadvatī / (22.1) Par.?
kauśikī tu tṛtīyā ca niścalā gaṇḍakī tathā // (22.2) Par.?
ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ / (23.1) Par.?
vedasmṛtir vetravatī vṛtraghnī sindhureva ca / (23.2) Par.?
parṇāśā narmadā caiva kāverī mahatī tathā // (23.3) Par.?
pārā ca dhanvatīrūpā viduṣā veṇumatyapi / (24.1) Par.?
śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ // (24.2) Par.?
śoṇo mahānadaścaiva nandanā sukṛśā kṣamā / (25.1) Par.?
mandākinī daśārṇā ca citrakūṭā tathaiva ca / (25.2) Par.?
tamasā pippalī śyenī tathā citrotpalāpi ca // (25.3) Par.?
vimalā cañcalā caiva tathā ca dhūtavāhinī / (26.1) Par.?
śuktimantī śunī lajjā mukuṭā hrādikāpi ca / (26.2) Par.?
ṛṣyavantaprasūtās tā nadyo'malajalāḥ śubhāḥ // (26.3) Par.?
tāpī payoṣṇī nirvindhyā kṣiprā ca ṛṣabhā nadī / (27.1) Par.?
veṇā vaitaraṇī caiva viśvamālā kumudvatī // (27.2) Par.?
toyā caiva mahāgaurī durgamā tu śilā tathā / (28.1) Par.?
vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ // (28.2) Par.?
godāvarī bhīmarathī kṛṣṇaveṇī ca vañjulā / (29.1) Par.?
tuṅgabhadrā suprayogā vāhyā kāverī caiva tu / (29.2) Par.?
dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ // (29.3) Par.?
kṛtamālā tāmraparṇī puṣpajā hyutpalāvatī / (30.1) Par.?
malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ // (30.2) Par.?
tribhāgā ṛṣikulyā ca ikṣudā tridivācalā / (31.1) Par.?
tāmraparṇī tathā mūlī śaravā vimalā tathā / (31.2) Par.?
mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ // (31.3) Par.?
kāśikā sukumārī ca mandagā mandavāhinī / (32.1) Par.?
kṛpā ca pāśinī caiva śuktimantātmajās tu tāḥ // (32.2) Par.?
sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ / (33.1) Par.?
viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ // (33.2) Par.?
tāsāṃ nadyupanadyaśca śataśo'tha sahasraśaḥ / (34.1) Par.?
tāsvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ // (34.2) Par.?
śūrasenā bhadrakārā bāhyāḥ sahapaṭaccarāḥ / (35.1) Par.?
matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ // (35.2) Par.?
āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha / (36.1) Par.?
madhyadeśā janapadāḥ prāyaśaḥ parikīrtitāḥ // (36.2) Par.?
sahyasyānantare caite tatra godāvarī nadī / (37.1) Par.?
pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // (37.2) Par.?
yatra govardhano nāma mandaro gandhamādanaḥ / (38.1) Par.?
rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ // (38.2) Par.?
bharadvājena muninā priyārthamavatāritāḥ / (39.1) Par.?
tataḥ puṣpavaro deśastena jajñe manoramaḥ // (39.2) Par.?
vāhlīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ / (40.1) Par.?
puraṃdhrāścaiva śūdrāśca pallavāś cāttakhaṇḍikāḥ // (40.2) Par.?
gāndhārā yavanāścaiva sindhusauvīramadrakāḥ / (41.1) Par.?
śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ // (41.2) Par.?
rāmaṭhāḥ kaṇṭakārāśca kaikeyā daśanāmakāḥ / (42.1) Par.?
kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca // (42.2) Par.?
atrayo'tha bharadvājāḥ prasthalāḥ sadaserakāḥ / (43.1) Par.?
lampakās talagānāśca sainikāḥ saha jāṅgalaiḥ / (43.2) Par.?
ete deśā udīcyāstu prācyāndeśānnibodhata // (43.3) Par.?
aṅgā vaṅgā madgurakā antargiribahirgirī / (44.1) Par.?
tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ / (44.2) Par.?
suhmottarāḥ pravijayā mārgavā geyamālavāḥ // (44.3) Par.?
prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ / (45.1) Par.?
śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ // (45.2) Par.?
teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ / (46.1) Par.?
pāṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca // (46.2) Par.?
setukāḥ sūtikāścaiva kupathāṃ vājivāsikāḥ / (47.1) Par.?
navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ // (47.2) Par.?
kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā / (48.1) Par.?
pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha // (48.2) Par.?
kulīyāśca sirālāśca rūpasās tāpasaiḥ saha / (49.1) Par.?
tathā taittirikāścaiva sarve kāraskarāstathā // (49.2) Par.?
vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ / (50.1) Par.?
bhārukacchāḥ samāheyāḥ saha sārasvataistathā // (50.2) Par.?
kācchīkāścaiva saurāṣṭrā ānartā arbudaiḥ saha / (51.1) Par.?
ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ // (51.2) Par.?
mālavāśca karūṣāśca mekalāścotkalaiḥ saha / (52.1) Par.?
auṇḍrā māṣā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha // (52.2) Par.?
stośalāḥ kosalāścaiva traipurā vaidiśāstathā / (53.1) Par.?
tumurās tumbarāścaiva padgamā naiṣadhaiḥ saha // (53.2) Par.?
arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ / (54.1) Par.?
ete janapadāḥ khyātā vindhyapṛṣṭhanivāsinaḥ // (54.2) Par.?
ato deśānpravakṣyāmi parvatāśrayiṇaśca ye / (55.1) Par.?
nirāhārāḥ sarvagāśca kupathā apathāstathā // (55.2) Par.?
kuthaprāvaraṇāścaiva ūrṇādavāḥ samudgakāḥ / (56.1) Par.?
trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha // (56.2) Par.?
catvāri bhārate varṣe yugāni munayo'bruvan / (57.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam / (57.2) Par.?
teṣāṃ nisargaṃ vakṣyāmi upariṣṭācca kṛtsnaśaḥ // (57.3) Par.?
matsya uvāca / (58.1) Par.?
etacchrutvā tu ṛṣaya uttaraṃ punareva te / (58.2) Par.?
śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim // (58.3) Par.?
ṛṣaya ūcuḥ / (59.1) Par.?
yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca / (59.2) Par.?
ācakṣva no yathātattvaṃ kīrtitaṃ bhārataṃ tvayā // (59.3) Par.?
jambūkhaṇḍasya vistāraṃ tathānyeṣāṃ vidāṃvara / (60.1) Par.?
dvīpānāṃ vāsināṃ teṣāṃ vṛkṣāṇāṃ prabravīhi naḥ // (60.2) Par.?
pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ / (61.1) Par.?
uvāca ṛṣibhirdṛṣṭaṃ purāṇābhimataṃ tathā // (61.2) Par.?
sūta uvāca / (62.1) Par.?
śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ / (62.2) Par.?
jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ // (62.3) Par.?
daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā / (63.1) Par.?
jāyante mānavāstatra sutaptakanakaprabhāḥ // (63.2) Par.?
varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ / (64.1) Par.?
tasya kimpuruṣāḥ sarve pibanto rasamuttamam // (64.2) Par.?
anāmayā hyaśokāśca nityaṃ muditamānasāḥ / (65.1) Par.?
suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ // (65.2) Par.?
tataḥ paraṃ kimpuruṣāddharivarṣaṃ pracakṣate / (66.1) Par.?
mahārajatasaṃkāśā jāyante yatra mānavāḥ // (66.2) Par.?
devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ / (67.1) Par.?
harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham // (67.2) Par.?
na jarā bādhate tatra tena jīvanti te ciram / (68.1) Par.?
ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam // (68.2) Par.?
madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam / (69.1) Par.?
na tatra sūryastapati na ca jānanti mānavāḥ // (69.2) Par.?
candrasūryau sanakṣatrāvaprakāśāvilāvṛte / (70.1) Par.?
padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ // (70.2) Par.?
padmagandhāśca jāyante tatra sarve ca mānavāḥ / (71.1) Par.?
jambūphalarasāhārā aniṣpandāḥ sugandhinaḥ // (71.2) Par.?
devalokacyutāḥ sarve mahārajatavāsasaḥ / (72.1) Par.?
trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ // (72.2) Par.?
āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte / (73.1) Par.?
merostu dakṣiṇe pārśve niṣadhasyottareṇa vā // (73.2) Par.?
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ / (74.1) Par.?
nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ // (74.2) Par.?
tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ / (75.1) Par.?
yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ // (75.2) Par.?
utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati / (76.1) Par.?
tasya jambūphalaraso nadī bhūtvā prasarpati // (76.2) Par.?
meruṃ pradakṣiṇaṃ kṛtvā jambūmūlagatā punaḥ / (77.1) Par.?
taṃ pibanti sadā hṛṣṭā jambūrasamilāvṛte // (77.2) Par.?
jambūphalarasaṃ pītvā na jarā bādhate'pi tān / (78.1) Par.?
na kṣudhā na klamo vāpi na duḥkhaṃ ca tathāvidham // (78.2) Par.?
tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam / (79.1) Par.?
indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat // (79.2) Par.?
sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ / (80.1) Par.?
skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam // (80.2) Par.?
teṣāṃ mūtraṃ purīṣaṃ vā dikṣvaṣṭāsu ca sarvaśaḥ / (81.1) Par.?
īśvarānugrahādbhūmirmṛtāṃśca grasate tu tān // (81.2) Par.?
rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te / (82.1) Par.?
hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ // (82.2) Par.?
sarve nāgā niṣevante śeṣavāsukitakṣakāḥ / (83.1) Par.?
mahāmerau trayastriṃśatkrīḍante yajñiyāḥ śubhāḥ // (83.2) Par.?
nīlavaiḍūryayukte'sminsiddhā brahmarṣayo'vasan / (84.1) Par.?
daityānāṃ dānavānāṃ ca śvetaḥ parvata ucyate // (84.2) Par.?
śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ / (85.1) Par.?
ityetāni mayoktāni navavarṣāṇi bhārate // (85.2) Par.?
bhūtairapi niviṣṭāni santi dhruvāṇi ca / (86.1) Par.?
teṣāṃ vṛddhirbahuvidhā dṛśyate devamānuṣaiḥ / (86.2) Par.?
aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā // (86.3) Par.?
Duration=0.3223729133606 secs.