Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Himālaya, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tasyaiva parvatendrasya pradeśaṃ sumanoramam / (1.2) Par.?
agamyaṃ mānuṣair anyairdaivayogād upāgataḥ // (1.3) Par.?
airāvatī saricchreṣṭhā yasmāddeśādvinirgatā / (2.1) Par.?
meghaśyāmaṃ ca taṃ deśaṃ drumakhaṇḍairanekaśaḥ // (2.2) Par.?
śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ / (3.1) Par.?
nyagrodhaiśca tathāśvatthaiḥ śirīṣaiḥ śiṃśapadrumaiḥ // (3.2) Par.?
śleṣmātakair āmalakair harītakavibhītakaiḥ / (4.1) Par.?
bhūrjaiḥ samuñjakair bāṇairvṛkṣaiḥ saptacchadadrumaiḥ // (4.2) Par.?
mahānimbaistathā nimbairnirguṇḍībhirharidrumaiḥ / (5.1) Par.?
devadārumahāvṛkṣaistathā kāleyakadrumaiḥ // (5.2) Par.?
padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ / (6.1) Par.?
mātāmrariṣṭakākṣoṭair abdakaiśca tathārjunaiḥ // (6.2) Par.?
hastikarṇaiḥ sumanasaiḥ kovidāraiḥ supuṣpitaiḥ / (7.1) Par.?
prācīnāmalakaiścāpi dhanakaiḥ samarāṭakaiḥ // (7.2) Par.?
kharjūrairnārikelaiśca priyālāmrātakeṅgudaiḥ / (8.1) Par.?
tantumālair dhavairbhavyaiḥ kāśmīrīparṇibhistathā // (8.2) Par.?
jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ / (9.1) Par.?
mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ // (9.2) Par.?
yavāsaiḥ śamiparṇāsairvetasair ambuvetasaiḥ / (10.1) Par.?
raktātiraṅganāraṅgair hiṅgubhiḥ sapriyaṅgubhiḥ // (10.2) Par.?
raktāśokais tathāśokair ākallair avicārakaiḥ / (11.1) Par.?
mucukundaistathā kundairāṭarūṣaparūṣakaiḥ // (11.2) Par.?
kirātaiḥ kiṅkirātaiśca ketakaiḥ śvetaketakaiḥ / (12.1) Par.?
śobhāñjanair añjanaiśca sukaliṅganikoṭakaiḥ // (12.2) Par.?
suvarṇacāruvasanair drumaśreṣṭhais tathāsanaiḥ / (13.1) Par.?
manmathasya śarākāraiḥ sahakārairmanoramaiḥ // (13.2) Par.?
pītayūthikayā caiva śvetayūthikayā tathā / (14.1) Par.?
jātyā campakajātyā ca tumbaraiścāpyatumbaraiḥ // (14.2) Par.?
mocairlocaistu lakucaistilapuṣpakuśeśayaiḥ / (15.1) Par.?
tathā supuṣpāvaraṇaiścavyakaiḥ kāmivallabhaiḥ // (15.2) Par.?
puṣpāṅkuraiśca bakulaiḥ pāribhadraharidraiḥ / (16.1) Par.?
dhārākadambaiḥ kuṭajaiḥ kadambair girikuṭajaiḥ // (16.2) Par.?
ādityamustakaiḥ kumbhaiḥ kuṅkumaiḥ kāmavallabhaiḥ / (17.1) Par.?
kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ // (17.2) Par.?
raktaiḥ pālīvanaiḥ śvetairdāḍimaiścampakadrumaiḥ / (18.1) Par.?
bandhūkaiśca subandhūkaiḥ kuñjakānāṃ tu jātibhiḥ // (18.2) Par.?
kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ / (19.1) Par.?
kurabakair himavarair jambūbhir nṛpajambubhiḥ // (19.2) Par.?
bījapūraiḥ sakarpūrairgurubhiścāgurudrumaiḥ / (20.1) Par.?
bimbaiśca pratibimbaiśca saṃtānakavitānakaiḥ // (20.2) Par.?
tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ / (21.1) Par.?
tṛṇaśūnyaiḥ karavīrairaśokaiś cakramardanaiḥ // (21.2) Par.?
pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ / (22.1) Par.?
tintiḍīkaistathā lodhrairviḍaṅgaiḥ kṣīrikādrumaiḥ // (22.2) Par.?
aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ / (23.1) Par.?
bhallātakairindrayavair valgujaiḥ siddhisādhakaiḥ // (23.2) Par.?
nāgakesaravṛkṣaiśca sukesaramanoharaiḥ / (24.1) Par.?
karamardaiḥ kāsamardair ariṣṭakavariṣṭakaiḥ / (24.2) Par.?
rudrākṣairdrākṣasambhūtaiḥ saptāhvaiḥ putrajīvakaiḥ // (24.3) Par.?
kaṅkolakairlavaṅgaiśca tvagdrumaiḥ pārijātakaiḥ / (25.1) Par.?
pratānaiḥ pippalīnāṃ ca nāgavalyaśca bhāgaśaḥ // (25.2) Par.?
marīcasya tathā gulmairnavamallikayā tathā / (26.1) Par.?
mṛdvīkāmaṇḍapairmukhyairatimuktakamaṇḍapaiḥ // (26.2) Par.?
trapuṣairnartikānāṃ ca pratānaiḥ saphalaiḥ śubhaiḥ / (27.1) Par.?
kūṣmāṇḍānāṃ pratānaiśca alābūnāṃ tathā kvacit // (27.2) Par.?
cirbhiṭasya pratānaiśca paṭolīkāravellakaiḥ / (28.1) Par.?
karkoṭakīvitānaiśca vārtākair bṛhatīphalaiḥ // (28.2) Par.?
kaṇṭakair mūlakairmūlaśākaistu vividhaistathā / (29.1) Par.?
kahlāraiśca vidāryā ca rurūṭaiḥ svādukaṇṭakaiḥ / (29.2) Par.?
sabhāṇḍīravidūsārarājajambūkavālukaiḥ / (29.3) Par.?
suvarcalābhiḥ sarvābhiḥ sarṣapābhistathaiva ca // (29.4) Par.?
kākolīkṣīrakākolī chattrayā cāticchatrayā / (30.1) Par.?
kāsamardīsahāsadbhiḥ sakandalasakāṇḍakaiḥ / (30.2) Par.?
tathā kṣīraśākena kālaśākena cāpyatha / (30.3) Par.?
śimbīdhānyaistathā dhānyaiḥ sarvairniravaśeṣataḥ / (30.4) Par.?
auṣadhībhirvicitrābhirdīpyamānābhireva ca / (30.5) Par.?
āyuṣyābhiryaśasyābhirbalyābhiśca narādhipa // (30.6) Par.?
jarāmṛtyubhayaghībhiḥ kṣudbhayaghnībhireva ca / (31.1) Par.?
saubhāgyajananībhiśca kutsnābhiścāpyanekaśaḥ // (31.2) Par.?
tatra veṇulatābhiśca tathā kīcakaveṇubhiḥ / (32.1) Par.?
kāśaiḥ śaśāṅkakāśaiśca śaragulmaistathaiva ca // (32.2) Par.?
kuśagulmaistathā ramyairgulmaiścekṣor manoramaiḥ / (33.1) Par.?
kārpāsajātivargeṇa durlabhena śubhena ca // (33.2) Par.?
tathā ca kadalīkhaṇḍairmanohāribhiruttamaiḥ / (34.1) Par.?
tathā marakataprakhyaiḥ pradeśaiḥ śādvalānvitaiḥ // (34.2) Par.?
irāpuṃṣpasamāyuktaiḥ kuṅkamasya ca bhāgaśaḥ / (35.1) Par.?
tagarātiviṣāmāṃsīgranthikaistu surāgadaiḥ // (35.2) Par.?
suvarṇapuṣpaiśca tathā bhūmipuṣpaistathāparaiḥ / (36.1) Par.?
jambīrakairbhūstṛṇakaiḥ sarasaiḥ saśukaistathā // (36.2) Par.?
śaṅgaverājamodābhiḥ kuberakapriyālakaiḥ / (37.1) Par.?
jalajaiśca tathā vaṇeernārnāvaṇaiḥ sugandhibhiḥ // (37.2) Par.?
udayādityasaṃkāśaiḥ sūryacandranibhaistathā / (38.1) Par.?
tapanīyasavarṇaiśca atasīpuṣpasaṃnibhaiḥ // (38.2) Par.?
śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ / (39.1) Par.?
pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca // (39.2) Par.?
draṣṭurdṛṣṭyā hitamudaiḥ kumudaiścandrasaṃnibhaiḥ / (40.1) Par.?
tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ // (40.2) Par.?
nīlotpalaiḥ sakahlārair guñjātakakaserukaiḥ / (41.1) Par.?
śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ // (41.2) Par.?
jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ / (42.1) Par.?
vividhaiścaiva nīvārairmunibhojyairnarādhipa // (42.2) Par.?
na taddhānyaṃ na tatsasyaṃ na tacchākaṃ na tatphalam / (43.1) Par.?
na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa // (43.2) Par.?
nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat / (44.1) Par.?
anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ // (44.2) Par.?
sadā puṣpaphalaṃ sarvam ajaryam ṛtuyogataḥ / (45.1) Par.?
madreśvaraḥ sa dadṛśe tapasā hyatiyogataḥ // (45.2) Par.?
dadṛśe ca tathā tatra nānārūpān patatriṇaḥ / (46.1) Par.?
mayūrān śatapattrāṃśca kalaviṅkāṃśca kokilān // (46.2) Par.?
tathā kādambakānhaṃsānkoyaṣṭīn khañjarīṭakān / (47.1) Par.?
kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā // (47.2) Par.?
gokṣveḍakāṃstathā kumbhāndhārtarāṣṭrāñśukānbakān / (48.1) Par.?
ghātukāṃścakravākāṃśca kaṭukānṭiṭṭibhān bhaṭān // (48.2) Par.?
putrapriyān lohapṛṣṭhān gocarmagirivartakān / (49.1) Par.?
pārāvatāṃśca kamalān sārikā jīvajīvakān // (49.2) Par.?
lāvavartakavārtākān raktavartmaprabhadrakān / (50.1) Par.?
tāmracūḍānsvarṇacūḍān kukkuṭān kāṣṭhakukkuṭān // (50.2) Par.?
kapiñjalānkalaviṅkāṃstathā kuṅkumacūḍakān / (51.1) Par.?
bhṛṅgarājān sīrapādān bhūliṅgān ḍiṇḍimān navān // (51.2) Par.?
mañjulītakadātyūhān bhāradvājāṃstathā caṣān / (52.1) Par.?
etāṃścānyāṃśca subahūn pakṣisaṃghānmanoharān // (52.2) Par.?
śvāpadānvividhākārān mṛgāṃścaiva mahāmṛgān / (53.1) Par.?
vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān // (53.2) Par.?
ṛkṣāṃstarakṣūṃśca bahūngolāṅgūlān savānarān / (54.1) Par.?
śaśalomān sakādambān mārjārān vāyuveginaḥ // (54.2) Par.?
mūṣakānnakulān kāvān siṃhān drumamanoharān / (55.1) Par.?
tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān / (55.2) Par.?
camarān sṛmarāṃścaiva tathā gaurakharānapi // (55.3) Par.?
urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān / (56.1) Par.?
nīlāṃścaiva mahānālān karālānmṛgamātṛkān // (56.2) Par.?
sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān / (57.1) Par.?
karālānkṛtamālāṃśca kālapucchāṃśca toraṇān // (57.2) Par.?
daṃṣṭrānkhaḍgānvarāhāṃśca turaṃgānkharagardabhān / (58.1) Par.?
etān adviṣṭānmadreśo viruddhāṃśca parasparam // (58.2) Par.?
aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau / (59.1) Par.?
taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam // (59.2) Par.?
tatprasādātprabhāyuktaṃ sthāvarairjaṅgamaistathā / (60.1) Par.?
hiṃsanti hi na cānyonyaṃ hiṃsakāstu parasparam // (60.2) Par.?
kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ / (61.1) Par.?
nirmitāstatra cātyarthamatriṇā sumahātmanā // (61.2) Par.?
śailānitambadeśeṣu nyavasacca svayaṃ nṛpaḥ / (62.1) Par.?
payaḥ kṣaranti te divyam amṛtasvādukaṇṭakam // (62.2) Par.?
kvacidrājanmahiṣyaśca kvacidājāśca sarvaśaḥ / (63.1) Par.?
śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ // (63.2) Par.?
saṃpaśyanparamāṃ prītimavāpa vasudhādhipaḥ / (64.1) Par.?
sarāṃsi tatra divyāni nadyaśca vimalodakāḥ // (64.2) Par.?
praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ / (65.1) Par.?
kandarāṇi ca śailasya susevyāni pade pade // (65.2) Par.?
himapāto na tatrāsti samantāt pañcayojanam / (66.1) Par.?
upatyakā suśailasya śikharasya na vidyate // (66.2) Par.?
tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram / (67.1) Par.?
himapātaṃ ghanā yatra kurvanti sahitāḥ sadā // (67.2) Par.?
tatrāsti cāparaṃ śṛṅgaṃ yatra toyaghanā ghanāḥ / (68.1) Par.?
nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam // (68.2) Par.?
tadāśramaṃ manohāri yatra kāmadharā dharā / (69.1) Par.?
suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ // (69.2) Par.?
sadopagītabhramarasurastrīsevitaṃ param / (70.1) Par.?
sarvapāpakṣayakaraṃ śailasyeva prahārakam // (70.2) Par.?
vānaraiḥ krīḍamānaiśca deśāddeśānnarādhipa / (71.1) Par.?
himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ // (71.2) Par.?
tadāśramaṃ samantācca himasaṃruddhakandaraiḥ / (72.1) Par.?
śailavāṭaiḥ parivṛtamagamyaṃ manujaiḥ sadā // (72.2) Par.?
pūrvārādhitabhāvo'sau mahārājaḥ purūravāḥ / (73.1) Par.?
tadāśramapadaṃ prāpto devadevaprasādataḥ // (73.2) Par.?
tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam / (74.1) Par.?
kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ // (74.2) Par.?
Duration=0.34748506546021 secs.