Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Urvaśī and Purūravas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau / (1.2) Par.?
tṛtīyaṃ tu tayormadhye śṛṅgamatyantamucchritam // (1.3) Par.?
nityātaptaśilājātaṃ sadābhraparivarjitam / (2.1) Par.?
tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime // (2.2) Par.?
jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam / (3.1) Par.?
dṛṣṭvaiva kautukāviṣṭastaṃ viveśa mahīpatiḥ // (3.2) Par.?
tamasā cātinibiḍaṃ nalvamātraṃ susaṃkaṭam / (4.1) Par.?
nalvamātramatikramya svaprabhābharaṇojjvalam // (4.2) Par.?
tam ucchritam athātyantaṃ gambhīraṃ parivartulam / (5.1) Par.?
na tatra sūryastapati na virājati candramāḥ // (5.2) Par.?
tathāpi divasākāraṃ prakāśaṃ tadaharniśam / (6.1) Par.?
krośādhikaparīmāṇaṃ sarasā ca virājitam // (6.2) Par.?
samantāt sarasastasya śailalagnā tu vedikā / (7.1) Par.?
sauvarṇai rājatairvṛkṣairvidrumairupaśobhitam // (7.2) Par.?
nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ / (8.1) Par.?
tasminsarasi padmāni padmarāgacchadāni tu // (8.2) Par.?
vajrakesarajālāni sugandhīni tathā yutam / (9.1) Par.?
pattrair marakatair nīlair vaiḍūryasya mahīpate // (9.2) Par.?
karṇikāśca tathā teṣāṃ jātarūpasya pārthiva / (10.1) Par.?
tasminsarasi yā bhūmirna sā vajrasamākulā // (10.2) Par.?
nānāratnairupacitā jalajānāṃ samāśrayaḥ / (11.1) Par.?
kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate // (11.2) Par.?
makarāṇāṃ ca matsyānāṃ caṇḍānāṃ kacchapaiḥ saha / (12.1) Par.?
tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ // (12.2) Par.?
padmarāgendranīlāni mahānīlāni pārthiva / (13.1) Par.?
puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca // (13.2) Par.?
tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ / (14.1) Par.?
rājāvartasya mukhyasya rucirākṣasya cāpyatha // (14.2) Par.?
sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ / (15.1) Par.?
jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ // (15.2) Par.?
suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca / (16.1) Par.?
gomedapittakānāṃ ca dhūlīmarakatasya ca // (16.2) Par.?
vaiḍūryasaugandhikayostathā rājamaṇernṛpa / (17.1) Par.?
vajrasyaiva ca mukhyasya tathā brahmamaṇerapi // (17.2) Par.?
muktāphalāni muktānāṃ tārāvigrahadhāriṇām // (18) Par.?
sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam / (19.1) Par.?
vaiḍūryasya śilā madhye sarasastasya śobhanā // (19.2) Par.?
pramāṇena tathā sā ca dve ca rājandhanuḥśate / (20.1) Par.?
caturasrā tathā ramyā tapasā nirmitātriṇā // (20.2) Par.?
biladvārasamo deśo yatra yatra hiraṇmayaḥ / (21.1) Par.?
pradeśaḥ sa tu rājendra dvīpe tasminmanohare // (21.2) Par.?
tathā puṣkariṇī ramyā tasminrājañśilātale / (22.1) Par.?
suśītāmalapānīyā jalajaiśca virājitā // (22.2) Par.?
ākāśapratimā rājaṃścaturasrā manoharā / (23.1) Par.?
tasyāstadudakaṃ svādu laghu śītaṃ sugandhikam // (23.2) Par.?
na kṣiṇoti yathā kaṇṭhaṃ kukṣiṃ nāpūrayatyapi / (24.1) Par.?
tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham // (24.2) Par.?
madhye tu tasyāḥ prāsādaṃ nirmitaṃ tapasātriṇā / (25.1) Par.?
rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham // (25.2) Par.?
śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam / (26.1) Par.?
ramyavaiḍūryasopānaṃ vidrumāmalasārakam // (26.2) Par.?
indranīlamahāstambhaṃ marakatāsaktavedikam / (27.1) Par.?
vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam // (27.2) Par.?
prāsāde tatra bhagavāndevadevo janārdanaḥ / (28.1) Par.?
bhogibhogāvalīsuptaḥ sarvālaṃkārabhūṣitaḥ // (28.2) Par.?
jānunākuñcitastveko devadevasya cakriṇaḥ / (29.1) Par.?
phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha // (29.2) Par.?
lakṣayutsaṅgagato 'ṅghristu śeṣabhogapraśāyinaḥ / (30.1) Par.?
phaṇīndrabhogasaṃnyastabāhuḥ keyūrabhūṣaṇaḥ // (30.2) Par.?
aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam / (31.1) Par.?
ekaṃ vai devadevasya dvitīyaṃ tu prasāritam // (31.2) Par.?
samākuñcitajānusthamaṇibandhena śobhitam / (32.1) Par.?
kiṃcidākuñcitaṃ caiva nābhideśakarasthitam // (32.2) Par.?
tṛtīyaṃ tu bhujaṃ tasya caturthaṃ tu tathā śṛṇu / (33.1) Par.?
āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam // (33.2) Par.?
lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ / (34.1) Par.?
saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam // (34.2) Par.?
bhūṣitaṃ ca tathā devamaṅgadairaṅgulīyakaiḥ / (35.1) Par.?
phaṇīndraphaṇivyastacāruratnaśikhojjvalam // (35.2) Par.?
ajñātavastucaritaṃ pratiṣṭhitam athātriṇā / (36.1) Par.?
siddhānupūjyaṃ satataṃ saṃtānakusumārcitam // (36.2) Par.?
divyagandhānuliptāṅgaṃ divyadhūpena dhūpitam / (37.1) Par.?
surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā // (37.2) Par.?
śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam / (38.1) Par.?
tataḥ sammukham udvīkṣya vavande sa narādhipaḥ // (38.2) Par.?
jānubhyāṃ śirasā caiva gatvā bhūmiṃ yathāvidhi / (39.1) Par.?
nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam // (39.2) Par.?
pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ / (40.1) Par.?
ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ // (40.2) Par.?
bilādbahirguhāṃ kāṃcidāśritya sumanoharām / (41.1) Par.?
tapaścakāra tatraiva pūjayanmadhusūdanam // (41.2) Par.?
nānāvidhaistathā puṣpaiḥ phalamūlaiḥ sagorasaiḥ / (42.1) Par.?
nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ // (42.2) Par.?
devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam / (43.1) Par.?
sarvāhāraparityāgaṃ kṛtvā tu manujeśvaraḥ // (43.2) Par.?
anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ / (44.1) Par.?
tyaktāhārakriyaścaiva kevalaṃ toyato nṛpaḥ / (44.2) Par.?
na tasya glānimāyāti śarīraṃ ca tadadbhutam // (44.3) Par.?
evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva / (45.1) Par.?
tatrāśrame kālamuvāsa kaṃcitsvargopame duḥkham avindamānaḥ // (45.2) Par.?
Duration=0.18597507476807 secs.