Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Urvaśī and Purūravas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tvāśramapade ramye tyaktāhāraparicchadaḥ / (1.1) Par.?
krīḍāvihāraṃ gandharvaiḥ paśyannapsarasāṃ saha // (1.2) Par.?
kṛtvā puṣpoccayaṃ bhūri granthayitvā tathā srajaḥ / (2.1) Par.?
agraṃ nivedya devāya gandharvebhyastadā dadau // (2.2) Par.?
puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham / (3.1) Par.?
ceṣṭā nānāvidhākārāḥ paśyannapi na paśyati // (3.2) Par.?
kācitpuṣpoccaye saktā latājālena veṣṭitā / (4.1) Par.?
sakhījanena saṃtyaktā kāntenābhisamujhitā // (4.2) Par.?
kācitkamalagandhābhā niḥśvāsapavanāhṛtaiḥ / (5.1) Par.?
madhupairākulamukhī kāntena parimocitā // (5.2) Par.?
makarandasabhākrāntanayanā kācidaṅganā / (6.1) Par.?
kāntaniḥśvāsavātena nīrajaskakṛtekṣaṇā // (6.2) Par.?
kācid uccīya puṣpāṇi dadau kāntasya bhāminī / (7.1) Par.?
kāntasaṃgrathitaiḥ puṣpai rarāja kṛtaśekharā // (7.2) Par.?
uccīya svayam udgrathya kāntena kṛtaśekharā / (8.1) Par.?
kṛtakṛtyamivātmānaṃ mene manmathavardhinī // (8.2) Par.?
astvasmingahane kuñje viśiṣṭakusumā latā / (9.1) Par.?
kācidevaṃ raho nītā ramaṇena riraṃsunā // (9.2) Par.?
kāntasaṃnāmitalatā kusumāni vicinvatī / (10.1) Par.?
sarvābhyaḥ kācidātmānaṃ mene sarvaguṇādhikam // (10.2) Par.?
kāścitpaśyati bhūpālaṃ nalinīṣu pṛthakpṛthak / (11.1) Par.?
krīḍamānāstu gandharvairdevarāmā manoramāḥ // (11.2) Par.?
kācid ātāḍayat kāntamudakena śucismitā / (12.1) Par.?
tāḍyamānātha kāntena prītiṃ kācidupāyayau // (12.2) Par.?
kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā / (13.1) Par.?
adṛśyata varārohā śvāsanṛtyatpayodharā // (13.2) Par.?
kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā / (14.1) Par.?
keśākulamukhī bhāti madhupairiva padminī // (14.2) Par.?
svacakṣuḥsadṛśaiḥ puṣpaiḥ saṃchanne nalinīvane / (15.1) Par.?
channā kācic cirātprāptā kāntenānviṣya yatnataḥ // (15.2) Par.?
snātā śītāpadeśena kācitprāhāṅganā bhṛśam / (16.1) Par.?
ramaṇāliṅganaṃ cakre mano'bhilaṣitaṃ ciram // (16.2) Par.?
jalārdravasanaṃ sūkṣmamaṅgalīnaṃ śucismitā / (17.1) Par.?
dhārayantī janaṃ cakre kācit tatra samanmatham // (17.2) Par.?
kaṇṭhamālyaguṇaiḥ kācitkāntena kṛṣyatāmbhasi / (18.1) Par.?
truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram // (18.2) Par.?
kācidbhugnā sakhīdattajānudeśe nakhakṣatā / (19.1) Par.?
saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram // (19.2) Par.?
kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī / (20.1) Par.?
śilātalagatā bhartrā dṛṣṭā kāmārtacakṣuṣā // (20.2) Par.?
kṛttamālyaṃ vilulitaṃ saṃkrāntakucakuṅkumam / (21.1) Par.?
ratikrīḍitakānteva rarāja tatsarodakam // (21.2) Par.?
susnātadevagandharvadevarāmāgaṇena ca / (22.1) Par.?
pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam // (22.2) Par.?
kvacic ca dadṛśe rājā latāgṛhagatāḥ striyaḥ / (23.1) Par.?
maṇḍayantīḥ svagātrāṇi kāntasaṃnyastamānasāḥ // (23.2) Par.?
kācid ādarśanakarā vyagrā dūtīmukhodgatam / (24.1) Par.?
śṛṇvatī kāntavacanamadhikā tu tathā babhau // (24.2) Par.?
kācit satvaritā dūtyā bhūṣaṇānāṃ viparyayam / (25.1) Par.?
kurvāṇā naiva bubudhe manmathāviṣṭacetanā // (25.2) Par.?
vāyununnātisurabhikusumotkaramaṇḍite / (26.1) Par.?
kācitpibantī dadṛśe maireyaṃ nīlaśādvale // (26.2) Par.?
pāyayāmāsa ramaṇaṃ svayaṃ kācidvarāṅganā / (27.1) Par.?
kācitpapau varārohā kāntapāṇisamarpitam // (27.2) Par.?
kācitsvanetracapalanīlotpalayutaṃ payaḥ / (28.1) Par.?
pītvā papraccha ramaṇaṃ kva gate te mamotpale // (28.2) Par.?
tvayaiva pītau tau nūnamityuktā ramaṇena sā / (29.1) Par.?
tathā viditvā mugdhatvādbabhūva vrīḍitā bhṛśam // (29.2) Par.?
kācitkāntārpitaṃ subhrūḥ kāntapītāvaśeṣitam / (30.1) Par.?
saviśeṣarasaṃ pānaṃ papau manmathavardhanam // (30.2) Par.?
āpānagoṣṭhīṣu tathā tāsāṃ sa narapuṃgavaḥ / (31.1) Par.?
śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam // (31.2) Par.?
pradoṣasamaye tāśca devadevaṃ janārdanam / (32.1) Par.?
rājansadopanṛtyanti nānāvādyapuraḥsarāḥ // (32.2) Par.?
yāmamātre gate rātrau vinirgatya guhāmukhāt / (33.1) Par.?
āvasansaṃyutāḥ kāntaiḥ pararddhiracitāṃ guhām // (33.2) Par.?
nānāgandhānvitalatāṃ nānāgandhasugandhinīm / (34.1) Par.?
nānāvicitraśayanāṃ kusumotkaramaṇḍitām // (34.2) Par.?
evam apsarasāṃ paśyankrīḍitāni sa parvate / (35.1) Par.?
tapastepe mahārājankeśavārpitamānasaḥ // (35.2) Par.?
tamūcurnṛpatiṃ gatvā gandharvāpsarasāṃ gaṇāḥ / (36.1) Par.?
rājansvargopamaṃ deśamimaṃ prāpto'syariṃdama // (36.2) Par.?
vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān / (37.1) Par.?
tānādāya gṛhaṃ gaccha tiṣṭheha yadi vā punaḥ // (37.2) Par.?
rājovāca / (38.1) Par.?
amoghadarśanāḥ sarve bhavantastvamitaujasaḥ / (38.2) Par.?
varaṃ vitaratādyaiva prasādaṃ madhusūdanāt // (38.3) Par.?
evamastvityathoktastaiḥ sa tu rājā purūravāḥ / (39.1) Par.?
tatrovāsa sukhī māsaṃ pūjayāno janārdanam // (39.2) Par.?
priya eva sadaivāsīdgandharvāpsarasāṃ nṛpaḥ / (40.1) Par.?
tutoṣa sa jano rājñastasyālaulyena karmaṇā // (40.2) Par.?
māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram / (41.1) Par.?
toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya // (41.2) Par.?
phālgunāmalapakṣānte rājā svapne purūravāḥ / (42.1) Par.?
tasyaiva devadevasya śrutavāngaditaṃ śubham // (42.2) Par.?
rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi / (43.1) Par.?
tena rājansamāgamya kṛtakṛtyo bhaviṣyasi // (43.2) Par.?
svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ / (44.1) Par.?
pratyūṣakāle vidhivatsnātaḥ sa prayatendriyaḥ // (44.2) Par.?
kṛtakṛtyo yathākāmaṃ pūjayitvā janārdanam / (45.1) Par.?
dadarśātriṃ muniṃ rājā pratyakṣaṃ tapasāṃ nidhim // (45.2) Par.?
svapnaṃ tu devadevasya nyavedayata dhārmikaḥ / (46.1) Par.?
tataḥ śuśrāva vacanaṃ devatānāṃ samīritam // (46.2) Par.?
evametanmahīpāla nātra kāryā vicāraṇā / (47.1) Par.?
evaṃ prasādaṃ samprāpya devadevājjanārdanāt // (47.2) Par.?
kṛtadevārcano rājā tathā hutahutāśanaḥ / (48.1) Par.?
sarvānkāmānavāpto'sau varadānena keśavāt // (48.2) Par.?
Duration=0.28309607505798 secs.