UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2678
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nirmite tripure durge mayenāsuraśilpinā / (1.2)
Par.?
taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // (1.3)
Par.?
sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ / (2.1)
Par.?
mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te // (2.2)
Par.?
siṃhā vanamivāneke makarā iva sāgaram / (3.1)
Par.?
roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // (3.2)
Par.?
tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ / (4.1)
Par.?
tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // (4.2)
Par.?
sutalādapi niṣpatya pātālāddānavālayāt / (5.1)
Par.?
upatasthuḥ payodābhā ye ca giryupajīvinaḥ // (5.2)
Par.?
yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt / (6.1)
Par.?
tasya tasya mayastatra māyayā vidadhāti saḥ // (6.2)
Par.?
sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca / (7.1)
Par.?
ārāmeṣu sacūteṣu tapodhanavaneṣu ca // (7.2)
Par.?
svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva / (8.1)
Par.?
mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // (8.2)
Par.?
priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ / (9.1)
Par.?
nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ // (9.2)
Par.?
mayena nirmite sthāne modamānā mahāsurāḥ / (10.1)
Par.?
arthe dharme ca kāme ca nidadhuste matīḥ svayam // (10.2)
Par.?
teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām / (11.1)
Par.?
vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // (11.2)
Par.?
śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā / (12.1)
Par.?
vimuktakalahāścāpi prītayaḥ pracurābhavan // (12.2)
Par.?
nādharmastripurasthān ābādhate vīryavānapi / (13.1)
Par.?
arcayanto diteḥ putrāstripurāyatane haram // (13.2)
Par.?
puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān / (14.1)
Par.?
svanūpuraravonmiśrānveṇuvīṇāravānapi // (14.2)
Par.?
hāsaśca varanārīṇāṃ cittavyākulakārakaḥ / (15.1)
Par.?
tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // (15.2)
Par.?
teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām / (16.1)
Par.?
dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata // (16.2)
Par.?
athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca / (17.1)
Par.?
kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // (17.2)
Par.?
saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ / (18.1)
Par.?
samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // (18.2)
Par.?
sarva ete viśantastu mayena tripurāntaram / (19.1)
Par.?
svapne bhayāvahā dṛṣṭā āviśantastu dānavān // (19.2)
Par.?
udite ca sahasrāṃśau śubhabhāsākare ravau / (20.1)
Par.?
mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // (20.2)
Par.?
merukūṭanibhe ramya āsane svarṇamaṇḍite / (21.1)
Par.?
āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // (21.2)
Par.?
pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ / (22.1)
Par.?
upaviṣṭau mayasyānte hastinaḥ kalabhāviva // (22.2)
Par.?
tataḥ surārayaḥ sarve'śeṣakopā raṇājire / (23.1)
Par.?
upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // (23.2)
Par.?
teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca / (24.1)
Par.?
mayo māyāvijanaka ityuvāca sa dānavān // (24.2)
Par.?
khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ / (25.1)
Par.?
niśāmayadhvaṃ svapno'yaṃ mayā dṛṣṭo bhayāvahaḥ // (25.2)
Par.?
catasraḥ pramadāstatra trayo martyā bhayāvahāḥ / (26.1)
Par.?
kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // (26.2)
Par.?
praviśya ruṣitāste ca purāṇyatulavikramāḥ / (27.1)
Par.?
praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // (27.2)
Par.?
nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam / (28.1)
Par.?
sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // (28.2)
Par.?
ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā / (29.1)
Par.?
saha strībhirhasantī ca cumbane pramadā yathā / (29.2)
Par.?
puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // (29.3)
Par.?
yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ / (30.1)
Par.?
īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // (30.2)
Par.?
eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ / (31.1)
Par.?
dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // (31.2)
Par.?
yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam / (32.1)
Par.?
nibodhadhvaṃ sumanaso na cāsūyitum arhatha // (32.2)
Par.?
kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca / (33.1)
Par.?
satye dame ca dharme ca munivāde ca tiṣṭhata // (33.2)
Par.?
śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ / (34.1)
Par.?
yadi nāmāsya svapnasya hyevaṃ coparamo bhavet // (34.2)
Par.?
kupyate no dhruvaṃ rudro devadevastrilocanaḥ / (35.1)
Par.?
bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ // (35.2)
Par.?
kalahaṃ varjayantaśca arjayantas tathārjavam / (36.1)
Par.?
svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // (36.2)
Par.?
śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam / (37.1) Par.?
krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // (37.2)
Par.?
vināśam upapaśyanto lakṣmyā vyāpitāsurāḥ / (38.1)
Par.?
tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ // (38.2)
Par.?
atha daivaparidhvastā dānavāstripurālayāḥ / (39.1)
Par.?
hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // (39.2)
Par.?
dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ / (40.1)
Par.?
guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ // (40.2)
Par.?
kalaheṣu ca sajjante svadharmeṣu hasanti ca / (41.1)
Par.?
parasparaṃ ca nindanti ahamityeva vādinaḥ // (41.2)
Par.?
uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ / (42.1)
Par.?
akasmāt sāśrunayanā jāyante ca samutsukāḥ // (42.2)
Par.?
dadhisaktūnpayaścaiva kapitthāni ca rātriṣu / (43.1)
Par.?
bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // (43.2)
Par.?
mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam / (44.1)
Par.?
saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // (44.2)
Par.?
saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ / (45.1)
Par.?
bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // (45.2)
Par.?
purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ / (46.1)
Par.?
devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // (46.2)
Par.?
mayena vāryamāṇā api te vināśamupasthitāḥ / (47.1)
Par.?
vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // (47.2)
Par.?
vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam / (48.1)
Par.?
aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // (48.2)
Par.?
svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ / (49.1)
Par.?
vidhvaṃsayanti saṃkruddhāstapodhanavanāni ca // (49.2)
Par.?
vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu / (50.1)
Par.?
jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // (50.2)
Par.?
Duration=0.25251317024231 secs.