Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dvīpa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2550
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śākadvīpasya vakṣyāmi yathāvadiha niścayam / (1.2) Par.?
kathyamānaṃ nibodha tvaṃ śākaṃ dvīpaṃ dvijottamāḥ // (1.3) Par.?
jambūdvīpasya vistārāddviguṇastasya vistaraḥ / (2.1) Par.?
vistārāttriguṇaścāpi pariṇāhaḥ samantataḥ // (2.2) Par.?
tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodadhiḥ / (3.1) Par.?
tatra puṇyā janapadāścirācca mriyate janaḥ // (3.2) Par.?
kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha / (4.1) Par.?
tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ // (4.2) Par.?
śākadvīpādiṣu tveṣu sapta sapta nagās triṣu / (5.1) Par.?
ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ // (5.2) Par.?
ratnākarādināmānaḥ sānumanto mahācitāḥ / (6.1) Par.?
samoditāḥ pratidiśaṃ dvīpavistāramānataḥ // (6.2) Par.?
ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau / (7.1) Par.?
śākadvīpe tu vakṣyāmi sapta divyānmahācalān // (7.2) Par.?
devarṣigandharvayutaḥ prathamo merurucyate / (8.1) Par.?
prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ // (8.2) Par.?
tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca / (9.1) Par.?
tasyāpareṇa sumahāñjaladhāro mahāgiriḥ // (9.2) Par.?
sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ / (10.1) Par.?
tasmānnityamupādatte vāsavaḥ paramaṃ jalam // (10.2) Par.?
nārado nāma caivokto durgaśailo mahācitaḥ / (11.1) Par.?
tatrācalau samutpannau pūrvaṃ nāradaparvatau // (11.2) Par.?
tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ / (12.1) Par.?
yatra śyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // (12.2) Par.?
sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ / (13.1) Par.?
śabdamṛtyuḥ purā tasmindundubhistāḍitaḥ suraiḥ // (13.2) Par.?
ratnamālāntaramayaḥ śālmalaścāntarālakṛt / (14.1) Par.?
tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ // (14.2) Par.?
sa vai somaka ityukto devairyatrāmṛtaṃ purā / (15.1) Par.?
saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā // (15.2) Par.?
tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ / (16.1) Par.?
hiraṇyākṣo varāheṇa tasmiñchaile niṣūditaḥ // (16.2) Par.?
āmbikeyātparo ramyaḥ sarvauṣadhiniṣevitaḥ / (17.1) Par.?
vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ // (17.2) Par.?
yasmādvibhrājate vahnirvibhrājastena sa smṛtaḥ / (18.1) Par.?
saiveha keśavetyukto yato vāyuḥ pravāti ca // (18.2) Par.?
teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ / (19.1) Par.?
śṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ // (19.2) Par.?
dvināmānyeva varṣāṇi yathaiva girayastathā / (20.1) Par.?
udayasyodayaṃ varṣaṃ jaladhāreti viśrutam // (20.2) Par.?
nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam / (21.1) Par.?
dvitīyaṃ jaladhārasya sukumāramiti smṛtam // (21.2) Par.?
tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam / (22.1) Par.?
nāradasya ca kaumāraṃ tadeva ca sukhodayam // (22.2) Par.?
śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam / (23.1) Par.?
ānandakamiti proktaṃ tadeva munibhiḥ śubham // (23.2) Par.?
somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram / (24.1) Par.?
tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam // (24.2) Par.?
āmbikeyasya mainākaṃ kṣemakaṃ caiva tatkṛtam / (25.1) Par.?
kesaraḥ parvatasyāpi mahādrumamiti smṛtam / (25.2) Par.?
tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam // (25.3) Par.?
dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca / (26.1) Par.?
jambūdvīpena saṃkhyātaṃ tasya madhye vanaspatiḥ // (26.2) Par.?
śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ / (27.1) Par.?
eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ // (27.2) Par.?
viharanti ramante ca dṛśyamānāśca taiḥ saha / (28.1) Par.?
tatra puṇyā janapadāścāturvarṇyasamanvitāḥ // (28.2) Par.?
teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ / (29.1) Par.?
dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ // (29.2) Par.?
prathamā sukumārīti gaṅgā śivajalā śubhā / (30.1) Par.?
munitaptā ca nāmnaiṣā nadī samparikīrtitā // (30.2) Par.?
sukumārī tapaḥsiddhā dvitīyā nāmataḥ satī / (31.1) Par.?
nandā ca pāvanī caiva tṛtīyā parikīrtitā // (31.2) Par.?
śibikā ca caturthī syāddvividhā ca punaḥ smṛtā / (32.1) Par.?
ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kuhūḥ // (32.2) Par.?
veṇukā cāmṛtā caiva ṣaṣṭhī samparikīrtitā / (33.1) Par.?
sukṛtā ca gabhastī ca saptamī parikīrtitā // (33.2) Par.?
etāḥ sapta mahābhāgāḥ prativarṣaṃ śivodakāḥ / (34.1) Par.?
bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam // (34.2) Par.?
abhigacchanti tāścānyā nadā nadyaḥ sarāṃsi ca / (35.1) Par.?
bahūdakaparisrāvā yato varṣati vāsavaḥ // (35.2) Par.?
tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca / (36.1) Par.?
na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // (36.2) Par.?
tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te / (37.1) Par.?
ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ // (37.2) Par.?
ānandāśca sukhāścaiva kṣemakāśca navaiḥ saha / (38.1) Par.?
varṇāśramācārayutā deśāste sapta viśrutāḥ // (38.2) Par.?
ārogyā balinaścaiva sarve maraṇavarjitāḥ / (39.1) Par.?
avasarpiṇī na teṣvasti ta tathaivotsarpiṇī punaḥ // (39.2) Par.?
na tatrāsti yugāvasthā caturyugakṛtā kvacit / (40.1) Par.?
tretāyugasamaḥ kālastathā tatra pravartate // (40.2) Par.?
śākadvīpādiṣu jñeyaṃ pañcasveteṣu sarvaśaḥ / (41.1) Par.?
deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ // (41.2) Par.?
na teṣu saṃkaraḥ kaścidvarṇāśramakṛtaḥ kvacit / (42.1) Par.?
dharmasya cāvyabhīcārād ekāntasukhinaḥ prajāḥ // (42.2) Par.?
na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ / (43.1) Par.?
viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam // (43.2) Par.?
kālo naiva ca teṣvasti na daṇḍo na ca dāṇḍikaḥ / (44.1) Par.?
svadharmeṇa ca dharmajñāste rakṣanti parasparam // (44.2) Par.?
parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ / (45.1) Par.?
nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ // (45.2) Par.?
sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ / (46.1) Par.?
anyaiśca vividhākārai ramyairjanapadaistathā // (46.2) Par.?
vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān / (47.1) Par.?
nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ // (47.2) Par.?
āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ / (48.1) Par.?
ānupūrvyātsamāsena kuśadvīpaṃ nibodhata // (48.2) Par.?
atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ / (49.1) Par.?
kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ // (49.2) Par.?
śākadvīpasya vistārāddviguṇena samanvitaḥ / (50.1) Par.?
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // (50.2) Par.?
ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu / (51.1) Par.?
dvināmānaśca te sarve śākadvīpe yathā tathā // (51.2) Par.?
prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ / (52.1) Par.?
vidrumoccaya ityuktaḥ sa eva ca mahīdharaḥ // (52.2) Par.?
sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamanvitaiḥ / (53.1) Par.?
dvitīyaḥ parvatastatra unnato nāma viśrutaḥ // (53.2) Par.?
hemaparvata ityuktaḥ sa eva ca mahīdharaḥ / (54.1) Par.?
haritālamayaiḥ śṛṅgairdvīpamāvṛtya sarvaśaḥ // (54.2) Par.?
balāhakastṛtīyastu jātyañjanamayo giriḥ / (55.1) Par.?
dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ // (55.2) Par.?
caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau / (56.1) Par.?
viśalyakaraṇī caiva mṛtasaṃjīvanī tathā // (56.2) Par.?
puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ / (57.1) Par.?
kaṅkastu pañcamasteṣāṃ parvato nāma sāravān // (57.2) Par.?
kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ / (58.1) Par.?
divyapuṣpaphalopeto divyavirutsamanvitaḥ // (58.2) Par.?
ṣaṣṭhastu parvatastatra mahiṣo meghasaṃnibhaḥ / (59.1) Par.?
sa eva tu punaḥ prokto harirityabhiviśrutaḥ // (59.2) Par.?
tasminso'gnirnivasati mahiṣo nāma yo'psujaḥ / (60.1) Par.?
saptamaḥ parvatastatra kakudmānsa hi bhāṣate // (60.2) Par.?
mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ / (61.1) Par.?
manda ityeṣa yo dhāturapāmarthe prakāśakaḥ // (61.2) Par.?
apāṃ vidāraṇāccaiva mandaraḥ sa nigadyate / (62.1) Par.?
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // (62.2) Par.?
prajāpatimupādāya prajābhyo vidadhatsvayam / (63.1) Par.?
teṣāmantaraviṣkambho dviguṇaḥ samudāhṛtaḥ // (63.2) Par.?
ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ / (64.1) Par.?
teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ // (64.2) Par.?
kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ / (65.1) Par.?
unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam // (65.2) Par.?
veṇumaṇḍalakaṃ caiva tathaiva parikīrtitam / (66.1) Par.?
balāhakasya jīmūtaḥ svairathākāramityapi // (66.2) Par.?
droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam / (67.1) Par.?
kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam // (67.2) Par.?
mahiṣaṃ mahiṣasyāpi punaścāpi prabhākaram / (68.1) Par.?
kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam // (68.2) Par.?
etānyapi viśiṣṭāni sapta sapta pṛthakpṛthak / (69.1) Par.?
varṣāṇi parvatāścaiva nadīsteṣu nibodhata // (69.2) Par.?
tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ / (70.1) Par.?
dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ // (70.2) Par.?
dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā / (71.1) Par.?
sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā // (71.2) Par.?
pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ / (72.1) Par.?
caturthī hlādinītyuktā candrabhā iti ca smṛtā // (72.2) Par.?
vidyucca pañcamī proktā śuklā caiva vibhāvyate / (73.1) Par.?
puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī // (73.2) Par.?
mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā / (74.1) Par.?
anyāstābhyo'pi saṃjātāḥ śataśo'tha sahasraśaḥ // (74.2) Par.?
abhigacchanti tā nadyo yato varṣati vāsavaḥ / (75.1) Par.?
ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ // (75.2) Par.?
śākadvīpena vistāraḥ proktastasya sanātanaḥ / (76.1) Par.?
kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca // (76.2) Par.?
sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ / (77.1) Par.?
vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ // (77.2) Par.?
tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā / (78.1) Par.?
kuśadvīpasya vistārāddviguṇastasya vistaraḥ // (78.2) Par.?
ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ / (79.1) Par.?
cakranemipramāṇena vṛto vṛttena sarvaśaḥ // (79.2) Par.?
tasmindvīpe nagāḥ śreṣṭhā devano girirucyate / (80.1) Par.?
devanātparataścāpi govindo nāma parvataḥ // (80.2) Par.?
govindātparataścāpi krauñcastu prathamo giriḥ / (81.1) Par.?
krauñcātpare pāvanakaḥ pāvanādandhakārakaḥ // (81.2) Par.?
andhakārātpare cāpi devāvṛn nāma parvataḥ / (82.1) Par.?
devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ // (82.2) Par.?
ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ / (83.1) Par.?
parasparasya dviguṇo viṣkambho varṣaparvataḥ // (83.2) Par.?
varṣāṇi tasya vakṣyāmi nāmatastu nibodhata / (84.1) Par.?
krauñcasya kuśalo deśo vāmanasya manonugaḥ // (84.2) Par.?
manonugātpare coṣṇāstṛtīyo'pi sa ucyate / (85.1) Par.?
uṣṇātpare pāvanakaḥ pāvanādandhakārakaḥ // (85.2) Par.?
andhakārakadeśāttu munideśastathā paraḥ / (86.1) Par.?
munideśātpare cāpi procyate dundubhisvanaḥ // (86.2) Par.?
siddhacāraṇasaṃkīrṇo gauraprāyaḥ śucirjanaḥ / (87.1) Par.?
śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ // (87.2) Par.?
gaurī kumudvatī caiva saṃdhyā rātrirmanojavā / (88.1) Par.?
khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā // (88.2) Par.?
tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ / (89.1) Par.?
abhigacchanti tā nadyo bahulāśca bahūdakāḥ // (89.2) Par.?
teṣāṃ nisargo deśānāmānupūrvyeṇa sarvaśaḥ / (90.1) Par.?
na śakyo vistarādvaktumapi varṣaśatairapi // (90.2) Par.?
sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai / (91.1) Par.?
ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata // (91.2) Par.?
śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt / (92.1) Par.?
parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ // (92.2) Par.?
tatra puṇyā janapadāścirācca mriyate janaḥ / (93.1) Par.?
kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te // (93.2) Par.?
prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ / (94.1) Par.?
pītastu madhyamaścāsīttataḥ kumbhamayo giriḥ // (94.2) Par.?
nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ / (95.1) Par.?
tṛtīyaścaiva sauvarṇo bhṛṅgapattranibho giriḥ // (95.2) Par.?
sumahān rohito nāma divyo girivaro hi saḥ / (96.1) Par.?
sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ // (96.2) Par.?
rohito yastṛtīyastu rohiṇo nāma viśrutaḥ / (97.1) Par.?
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ // (97.2) Par.?
prajāpatimupādāya prasanno vidadhatsvayam / (98.1) Par.?
na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham // (98.2) Par.?
varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate / (99.1) Par.?
na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā // (99.2) Par.?
udbhidānyudakānyatra giriprasravaṇāni ca / (100.1) Par.?
bhojanaṃ ṣaḍrasaṃ tatra teṣāṃ svayamupasthitam // (100.2) Par.?
adhamottamaṃ na teṣvasti na lobho na parigrahaḥ / (101.1) Par.?
ārogyabalavantaśca ekāntasukhino narāḥ // (101.2) Par.?
triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ / (102.1) Par.?
sukhamāyuśca rūpaṃ ca dharmaiśvaryaṃ tathaiva ca // (102.2) Par.?
śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ / (103.1) Par.?
vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ // (103.2) Par.?
parimaṇḍalastu dvīpasya cakravatpariveṣṭitaḥ / (104.1) Par.?
surodena samudreṇa dviguṇena samanvitaḥ // (104.2) Par.?
Duration=0.33502793312073 secs.