Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim / (1.2) Par.?
sūryācandramasāvetau bhrājantau yāvadeva tu // (1.3) Par.?
saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ / (2.1) Par.?
vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ // (2.2) Par.?
paryāsaparimāṇaṃ ca candrādityau prakāśataḥ / (3.1) Par.?
paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam // (3.2) Par.?
trīṃllokānprati sāmānyātsūryo yātyavilambataḥ / (4.1) Par.?
acirāttu prakāśena avanāttu raviḥ smṛtaḥ // (4.2) Par.?
bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ / (5.1) Par.?
mahitatvānmahacchabdo hyasminnarthe nigadyate // (5.2) Par.?
asya bhāratavarṣasya viṣkambhāttulyavistṛtam / (6.1) Par.?
maṇḍalaṃ bhāskarasyātha yojanaistannibodhata // (6.2) Par.?
navayojanasāhasro vistāro maṇḍalasya tu / (7.1) Par.?
vistārāttriguṇaścāpi pariṇāho'tra maṇḍale // (7.2) Par.?
viṣkambhānmaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī / (8.1) Par.?
ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ // (8.2) Par.?
saptadvīpasamudrāyā vistāro maṇḍalasya tu / (9.1) Par.?
ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // (9.2) Par.?
tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ / (10.1) Par.?
abhimānino hyatītā ye tulyāste sāmprataistviha // (10.2) Par.?
devādevair atītāstu rūpairnāmabhireva ca / (11.1) Par.?
tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam // (11.2) Par.?
divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ / (12.1) Par.?
śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // (12.2) Par.?
tasyāścārdhapramāṇaṃ ca meroścaivottarottaram / (13.1) Par.?
merormadhye pratidiśaṃ koṭirekā tu sā smṛtā // (13.2) Par.?
tathā śatasahasrāṇāmekonanavatiṃ punaḥ / (14.1) Par.?
pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ // (14.2) Par.?
pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata / (15.1) Par.?
tisraḥ koṭyastu vistārātsaṃkhyātāstu caturdiśam // (15.2) Par.?
tathā śatasahasrāṇām ekonāśītir ucyate / (16.1) Par.?
saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ // (16.2) Par.?
vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam / (17.1) Par.?
gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ // (17.2) Par.?
tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ / (18.1) Par.?
ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam // (18.2) Par.?
tārakāsaṃniveśasya divi yāvattu maṇḍalam / (19.1) Par.?
paryāptasaṃniveśasya bhūmestāvattu maṇḍalam // (19.2) Par.?
paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam / (20.1) Par.?
meroḥ prācyāṃ diśāyāṃ tu mānasottaramūrdhani // (20.2) Par.?
vastvekasārā māhendrī puṇyā hemapariṣkṛtā / (21.1) Par.?
dakṣiṇena punarmerormānasasya tu pṛṣṭhataḥ // (21.2) Par.?
vaivasvato nivasati yamaḥ saṃyamane pure / (22.1) Par.?
pratīcyāṃ tu punarmerormānasasya tu mūrdhani // (22.2) Par.?
suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ / (23.1) Par.?
diśyuttarasyāṃ merostu mānasasyaiva mūrdhani // (23.2) Par.?
tulyā mahendrapuryāpi somasyāpi vibhāvarī / (24.1) Par.?
mānasottarapṛṣṭhe tu lokapālāścaturdiśam // (24.2) Par.?
sthitā dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca / (25.1) Par.?
lokapālopariṣṭāttu sarvato dakṣiṇāyane // (25.2) Par.?
kāṣṭhāgatasya sūryasya gatistatra nibodhata / (26.1) Par.?
dakṣiṇopakrame sūryaḥ kṣipteṣuriva sarpati // (26.2) Par.?
jyotiṣāṃ cakramādāya satataṃ parigacchati / (27.1) Par.?
madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ // (27.2) Par.?
vaivasvate saṃyamane udyansūryaḥ pradṛśyate / (28.1) Par.?
suṣāyāmardharātrastu vibhāvaryāstam eti ca // (28.2) Par.?
vaivasvate saṃyamane madhyāhne tu raviryadā / (29.1) Par.?
suṣāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate // (29.2) Par.?
vibhāvaryāmardharātraṃ māhendryāmastameva ca / (30.1) Par.?
suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā // (30.2) Par.?
vibhāvaryāṃ somapuryāmuttiṣṭhati vibhāvasuḥ / (31.1) Par.?
mahendrasyāmarāvatyāmudgacchati divākaraḥ // (31.2) Par.?
ardharātraṃ saṃyamane vāruṇyāmastameti ca / (32.1) Par.?
sa śīghrameva paryeti bhānurālātacakravat // (32.2) Par.?
bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ / (33.1) Par.?
evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati // (33.2) Par.?
udayāstamaye vāsāvuttiṣṭhati punaḥ punaḥ / (34.1) Par.?
pūrvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ // (34.2) Par.?
patatyekaṃ tu madhyāhne bhābhireva ca raśmibhiḥ / (35.1) Par.?
udito vardhamānābhirmadhyāhne tapate raviḥ // (35.2) Par.?
ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati / (36.1) Par.?
udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai // (36.2) Par.?
yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ / (37.1) Par.?
yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ // (37.2) Par.?
praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate / (38.1) Par.?
sarveṣāmuttare merurlokālokasya dakṣiṇe // (38.2) Par.?
vidūrabhāvādarkasya bhūmereṣā gatasya ca / (39.1) Par.?
śrayante raśmayo yasmāttena rātrau na dṛśyate // (39.2) Par.?
ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate / (40.1) Par.?
evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ // (40.2) Par.?
triṃśadbhāgaṃ ca medinyā muhūrtena sa gacchati / (41.1) Par.?
yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata // (41.2) Par.?
pūrṇaṃ śatasahasrāṇāmekatriṃśacca sā smṛtā / (42.1) Par.?
pañcāśacca sahasrāṇi tathānyānyadhikāni ca // (42.2) Par.?
mauhūrtikī gatirhyeṣā sūryasya tu vidhīyate / (43.1) Par.?
etena kramayogeṇa yadā kāṣṭhāṃ tu dakṣiṇām // (43.2) Par.?
parigacchati sūryo'sau māsaṃ kāṣṭhāmudagdināt / (44.1) Par.?
madhyena puṣkarasyātha bhramate dakṣiṇāyane // (44.2) Par.?
mānasottaramerostu antaraṃ triguṇaṃ smṛtam / (45.1) Par.?
sarvato dakṣiṇasyāṃ tu kāṣṭhāyāṃ tannibodhata // (45.2) Par.?
nava koṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam / (46.1) Par.?
tathā śatasahasrāṇi catvāriṃśacca pañca ca // (46.2) Par.?
ahorātrātpataṃgasya gatireṣā vidhīyate / (47.1) Par.?
dakṣiṇādiṅnivṛtto'sau viṣuvastho yadā raviḥ // (47.2) Par.?
kṣīrodasya samudrasyottarato'pi diśaṃ caran / (48.1) Par.?
maṇḍalaṃ viṣuvaccāpi yojanaistannibodhata // (48.2) Par.?
tisraḥ koṭyastu sampūrṇā viṣuvasyāpi maṇḍalam / (49.1) Par.?
tathā śatasahasrāṇi viṃśatyekādhikāni tu // (49.2) Par.?
śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet / (50.1) Par.?
gomedasya paradvīpe uttarāṃ ca diśaṃ caran // (50.2) Par.?
uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu / (51.1) Par.?
dakṣiṇottaramadhyāni tāni vindyād yathākramam // (51.2) Par.?
sthānaṃ jaradgavaṃ madhye tathairāvatamuttamam / (52.1) Par.?
vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ // (52.2) Par.?
nāgavīthyuttarā vīthī hyajavīthis tu dakṣiṇā / (53.1) Par.?
ubhe āṣāḍhamūlaṃ tu ajavīthyādayas trayaḥ // (53.2) Par.?
abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ / (54.1) Par.?
aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ // (54.2) Par.?
rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā / (55.1) Par.?
puṣyāśleṣā punarvasvorvīthī cairāvatī smṛtā // (55.2) Par.?
tisrastu vīthayo hyetā uttaro mārga ucyate / (56.1) Par.?
pūrvottarā ca phalgunyau maghā caivārṣabhī bhavet // (56.2) Par.?
pūrvottaraproṣṭhapadau govīthī revatī smṛtā / (57.1) Par.?
śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam // (57.2) Par.?
etāstu vīthayas tisro madhyamo mārga ucyate / (58.1) Par.?
hastaścitrā tathā svātī hyajavīthiriti smṛtā // (58.2) Par.?
jyeṣṭhā viśākhā maitraṃ ca mṛgavīthī tathocyate / (59.1) Par.?
mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet // (59.2) Par.?
smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ / (60.1) Par.?
kāṣṭhayorantaraṃ caitadvakṣyate yojanaiḥ punaḥ // (60.2) Par.?
etacchatasahasrāṇāmekatriṃśattu vai smṛtam / (61.1) Par.?
śatāni trīṇi cānyāni trayastriṃśattathaiva ca // (61.2) Par.?
kāṣṭhayorantaraṃ hyetadyojanānāṃ prakīrtitam / (62.1) Par.?
kāṣṭhayorlekhayoścaiva ayane dakṣiṇottare // (62.2) Par.?
te vakṣyāmi prasaṃkhyāya yojanaistu nibodhata / (63.1) Par.?
ekaikamantaraṃ tadvadyuktānyetāni saptabhiḥ // (63.2) Par.?
sahasreṇātiriktā ca tato'nyā pañcaviṃśatiḥ / (64.1) Par.?
lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran // (64.2) Par.?
abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe / (65.1) Par.?
bāhyato dakṣiṇenaiva satataṃ sūryamaṇḍalam // (65.2) Par.?
carannasāvudīcyāṃ ca hyaśītyā maṇḍalāñchatam / (66.1) Par.?
abhyantaraṃ sa paryeti kramate maṇḍalāni tu // (66.2) Par.?
pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata / (67.1) Par.?
yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam // (67.2) Par.?
adhikānyaṣṭapañcāśadyojanāni tu vai punaḥ / (68.1) Par.?
viṣkambho maṇḍalasyaiva tiryaksa tu vidhīyate // (68.2) Par.?
ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt / (69.1) Par.?
kulālacakraparyanto yathā candro ravistathā // (69.2) Par.?
dakṣiṇe cakravatsūryastathā śīghraṃ nivartate / (70.1) Par.?
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // (70.2) Par.?
sūryo dvādaśabhiḥ śīghraṃ muhūrtairdakṣiṇāyane / (71.1) Par.?
trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam // (71.2) Par.?
muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran / (72.1) Par.?
kulālacakramadhyastho yathā mandaṃ prasarpati // (72.2) Par.?
udagyāne tathā sūryaḥ sarpate mandavikramaḥ / (73.1) Par.?
tasmāddīrgheṇa kālena bhūmiṃ so'lpāṃ prasarpati // (73.2) Par.?
sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane / (74.1) Par.?
trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ / (74.2) Par.?
muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran // (74.3) Par.?
tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ / (75.1) Par.?
mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā // (75.2) Par.?
muhūrtaistriṃśatā tāvadahorātraṃ bhuvo bhraman / (76.1) Par.?
ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // (76.2) Par.?
uttarakramaṇe'rkasya divā mandagatiḥ smṛtā / (77.1) Par.?
tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ // (77.2) Par.?
dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate / (78.1) Par.?
gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate // (78.2) Par.?
evaṃ gativiśeṣeṇa vibhajanrātryahāni tu / (79.1) Par.?
ajavīthyāṃ dakṣiṇāyāṃ lokālokasya cottaram // (79.2) Par.?
lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ / (80.1) Par.?
vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate // (80.2) Par.?
pārśvebhyo bāhyatas tāvallokālokaśca parvataḥ / (81.1) Par.?
yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ // (81.2) Par.?
prakāśaścāprakāśaśca parvataḥ parimaṇḍalaḥ / (82.1) Par.?
nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha // (82.2) Par.?
abhyantare prakāśante lokālokasya vai gireḥ / (83.1) Par.?
etāvāneva lokastu nirālokastataḥ param // (83.2) Par.?
loka ālokane dhātur nirālokastvalokatā / (84.1) Par.?
lokālokau tu saṃdhatte yasmātsūryaḥ paribhraman // (84.2) Par.?
tasmātsaṃdhyeti tāmāhuruṣāvyuṣṭairyathāntaram / (85.1) Par.?
uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam // (85.2) Par.?
triṃśatkalo muhūrtastu ahaste daśa pañca ca / (86.1) Par.?
hrāso vṛddhiraharbhāgairdivasānāṃ yathā tu vai // (86.2) Par.?
saṃdhyāmuhūrtamātrāyāṃ hrāsavṛddhī tu te ṛte / (87.1) Par.?
lekhāprabhṛtyathāditye trimuhūrtāgate tu vai // (87.2) Par.?
prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca / (88.1) Par.?
tasmātprātargatātkālānmuhūrtāḥ saṃgavas trayaḥ // (88.2) Par.?
madhyāhnastrimuhūrtastu tasmātkālādanantaram / (89.1) Par.?
tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ // (89.2) Par.?
traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ / (90.1) Par.?
aparāhṇavyatītāccakālaḥ sāyaṃ sa ucyate // (90.2) Par.?
daśa pañca muhūrtāhno muhūrtās traya eva ca / (91.1) Par.?
daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam // (91.2) Par.?
vardhatyato hrasatyeva ayane dakṣiṇottare / (92.1) Par.?
ahastu grasate rātriṃ rātristu grasate ahaḥ // (92.2) Par.?
śaradvasantayormadhyaṃ viṣuvaṃ tu vidhīyate / (93.1) Par.?
ālokāntaḥ smṛto loko lokāccāloka ucyate // (93.2) Par.?
lokapālāḥ sthitāstatra lokālokasya madhyataḥ / (94.1) Par.?
catvāraste mahātmānas tiṣṭhantyābhūtasaṃplavam // (94.2) Par.?
sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ / (95.1) Par.?
hiraṇyaromā parjanyaḥ ketumānrājasaśca saḥ // (95.2) Par.?
nirdvaṃdvā nirabhīmānā nistandrā niṣparigrahāḥ / (96.1) Par.?
lokapālāḥ sthitāstvete lokāloke caturdiśam // (96.2) Par.?
uttaraṃ yadagastyasya śṛṅgaṃ devarṣisevitam / (97.1) Par.?
pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ // (97.2) Par.?
tatrāsate prajākāmā ṛṣayo ye'gnihotriṇaḥ / (98.1) Par.?
lokasya saṃtānakarāḥ pitṛyāne pathi sthitāḥ // (98.2) Par.?
bhūtārambhakṛtaṃ karma āśiṣaśca viśāṃ pate / (99.1) Par.?
prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ // (99.2) Par.?
calitaṃ te punardharmaṃ sthāpayanti yuge yuge / (100.1) Par.?
saṃtaptatapasā caiva maryādābhiḥ śrutena ca // (100.2) Par.?
jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te / (101.1) Par.?
paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha // (101.2) Par.?
evamāvartamānāste vartantyābhūtasaṃplavam / (102.1) Par.?
aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām // (102.2) Par.?
saviturdakṣiṇaṃ mārgamāśrityābhūtasaṃplavam / (103.1) Par.?
kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // (103.2) Par.?
lokasaṃvyavahārārthaṃ bhūtārambhakṛtena ca / (104.1) Par.?
icchādveṣaratāccaiva maithunopagamācca vai // (104.2) Par.?
tathā kāmakṛteneha sevanādviṣayasya ca / (105.1) Par.?
ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire // (105.2) Par.?
prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire / (106.1) Par.?
saṃtatiṃ te jugupsante tasmānmṛtyurjitastu taiḥ // (106.2) Par.?
aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām / (107.1) Par.?
udakpanthā na paryantamāśrityābhūtasaṃplavam // (107.2) Par.?
te saṃprayogāllokasya mithunasya ca varjanāt / (108.1) Par.?
īrṣyādveṣanivṛttyā ca bhūtārambhavivarjanāt // (108.2) Par.?
tato 'nyakāmasaṃyogaśabdāder doṣadarśanāt / (109.1) Par.?
ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire // (109.2) Par.?
ābhūtasamplavasthānām amṛtatvaṃ vibhāvyate / (110.1) Par.?
trailokyasthitikālo hi na punarmāragāmiṇām // (110.2) Par.?
bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param / (111.1) Par.?
ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ // (111.2) Par.?
ūrdhvottaramṛṣibhyastu dhruvo yatrānusaṃsthitaḥ / (112.1) Par.?
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram // (112.2) Par.?
yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam / (113.1) Par.?
dharme dhruvasya tiṣṭhanti ye tu lokasya kāṅkṣiṇaḥ // (113.2) Par.?
Duration=0.34973216056824 secs.