Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sa ratho'dhiṣṭhito devairmāsi māsi yathākramam / (1.2) Par.?
tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha // (1.3) Par.?
gandharvairapsarobhiśca sarpagrāmaṇirākṣasaiḥ / (2.1) Par.?
ete vasanti vai sūrye māsau dvau dvau krameṇa ca // (2.2) Par.?
dhātāryamā pulastyaśca pulahaśca prajāpatī / (3.1) Par.?
uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau // (3.2) Par.?
tumburur nāradaścaiva gandharvau gāyatāṃ varau / (4.1) Par.?
kṛtasthalāpsarāścaiva yā ca sā puñjikasthalā // (4.2) Par.?
grāmaṇyau rathakṛttasya rathaujāścaiva tāvubhau / (5.1) Par.?
rakṣo hetiḥ prahetiśca yātudhānāvubhau ṛtau // (5.2) Par.?
madhumādhavayorhyeṣa gaṇo vasati bhāskare / (6.1) Par.?
vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai // (6.2) Par.?
ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau / (7.1) Par.?
menakā sahajanyā ca hāhā hūhūśca gāyakau // (7.2) Par.?
rathaṃtaraśca grāmaṇyau rathakṛccaiva tāvubhau / (8.1) Par.?
puruṣādo vadhaścaiva yātudhānau tu tau smṛtau // (8.2) Par.?
ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ / (9.1) Par.?
tataḥ sūrye punaścānyā nivasanti sma devatāḥ // (9.2) Par.?
indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca / (10.1) Par.?
elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ // (10.2) Par.?
viśvāvasusuṣeṇau ca prātaścaiva rathaśca hi / (11.1) Par.?
pramlocetyapsarāścaiva nimrocantī ca te ubhe // (11.2) Par.?
yātudhānastathā hetirvyāghraścaiva tu tāvubhau / (12.1) Par.?
nabhasyanabhasoretairvasantaśca divākare // (12.2) Par.?
māsau dvau devatāḥ sūrye vasanti ca śaradṛtau / (13.1) Par.?
parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ // (13.2) Par.?
citrasenaśca gandharvastathā vā suruciśca yaḥ / (14.1) Par.?
viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe // (14.2) Par.?
nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ / (15.1) Par.?
senajicca suṣeṇaśca senānīr grāmaṇīs tathā // (15.2) Par.?
cāro vātaśca dvāvetau yātudhānāvubhau smṛtau / (16.1) Par.?
vasantyete ca vai sūrye māsayośca tviṣorjayoḥ // (16.2) Par.?
haimantikau ca dvau māsau nivasanti divākare / (17.1) Par.?
aṃśo bhagaśca dvāvetau kaśyapaśca kratuśca tau // (17.2) Par.?
bhujaṃgaśca mahāpadmaḥ sarpaḥ karkoṭakastathā / (18.1) Par.?
citrasenaśca gandharvaḥ pūrṇāyuścaiva gāyanau // (18.2) Par.?
apsarāḥ pūrvacittiśca gandharvā hyurvaśī ca yā / (19.1) Par.?
tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau // (19.2) Par.?
vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau / (20.1) Par.?
sahe caiva sahasye ca vasantyete divākare // (20.2) Par.?
tatastu śiśire cāpi māsayornivasanti te / (21.1) Par.?
tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca // (21.2) Par.?
kādraveyau tathā nāgau kambalāśvatarāvubhau / (22.1) Par.?
gandharvau dhṛtarāṣṭraśca sūryavarcāśca tāvubhau // (22.2) Par.?
tilottamāpsarāścaiva devī rambhā manoramā / (23.1) Par.?
grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ // (23.2) Par.?
brahmopetaśca vai rakṣo yajñopetastathaiva ca / (24.1) Par.?
ityete nivasanti sma dvau dvau māsau divākare // (24.2) Par.?
sthānābhimānino hyete gaṇā dvādaśa saptakāḥ / (25.1) Par.?
sūryamāpādayantyete tejasā teja uttamam // (25.2) Par.?
grathitaistu vacobhiśca stuvanti ṛṣayo ravim / (26.1) Par.?
gandharvāpsarasaścaiva gītanṛtyairupāsate // (26.2) Par.?
vidyāgrāmaṇino yakṣāḥ kurvantyābhīṣusaṃgraham / (27.1) Par.?
sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca // (27.2) Par.?
vālakhilyā nayantyastaṃ parivāryodayādravim / (28.1) Par.?
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ // (28.2) Par.?
yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam / (29.1) Par.?
tathā tapatyasau sūryasteṣāmiddhastu tejasā // (29.2) Par.?
bhūtānāmaśubhaṃ sarvaṃ vyapohati svatejasā / (30.1) Par.?
mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai // (30.2) Par.?
duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit / (31.1) Par.?
ete sahaiva sūryeṇa bhramanti sānugā divi // (31.2) Par.?
tapantaśca japantaśca hlādayantaśca vai prajāḥ / (32.1) Par.?
gopāyanti sma bhūtāni īhante hyanukampayā // (32.2) Par.?
sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai / (33.1) Par.?
atītānāgatānāṃ ca vartante sāmprataṃ ca ye // (33.2) Par.?
evaṃ vasanti vai sūrye saptakāste caturdaśa / (34.1) Par.?
caturdaśeṣu vartante gaṇā manvantareṣu vai // (34.2) Par.?
grīṣme hime ca varṣāsu muñcamānā yathākramam / (35.1) Par.?
dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam // (35.2) Par.?
gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai / (36.1) Par.?
śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti // (36.2) Par.?
māsena taccāmṛtamasya mṛṣṭaṃ suvṛṣṭaye raśmiṣu rakṣitaṃ tu / (37.1) Par.?
sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // (37.2) Par.?
sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ / (38.1) Par.?
vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti // (38.2) Par.?
tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām / (39.1) Par.?
annena jīvantyaniśaṃ manuṣyāḥ sūryaḥ śritaṃ taddhi bibharti gobhiḥ // (39.2) Par.?
ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati / (40.1) Par.?
tatra tairakramairaśvaiḥ sarpate'sau dinakṣaye // (40.2) Par.?
harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā / (41.1) Par.?
punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ // (41.2) Par.?
ahorātraṃ rathenāsāvekacakreṇa vai bhraman / (42.1) Par.?
saptadvīpasamudrāṃśca saptabhiḥ saptabhirdrutam // (42.2) Par.?
chandorūpaiśca tairaśvairyutaścakraṃ tataḥ sthitiḥ / (43.1) Par.?
kāmarūpaiḥ sakṛdyuktaiḥ kāmagaistairmanojavaiḥ // (43.2) Par.?
haritairavyathaiḥ piṅgairīśvarair brahmavādibhiḥ / (44.1) Par.?
bāhyato'nantaraṃ caiva maṇḍalaṃ divasakramāt // (44.2) Par.?
kalpādau samprayuktāśca vahantyābhūtasaṃplavam / (45.1) Par.?
āvṛto vālakhilyaiśca bhramate rātryahāni tu // (45.2) Par.?
grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ / (46.1) Par.?
sevyate gītanṛtyaiśca gandharvāpsarasāṃ gaṇaiḥ // (46.2) Par.?
pataṃgaiḥ patagairaśvairbhrāmyamāṇo divaspatiḥ / (47.1) Par.?
vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī // (47.2) Par.?
hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ / (48.1) Par.?
tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ // (48.2) Par.?
apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ / (49.1) Par.?
sahāraistaistribhiścakrairyuktaḥ śuklairhayottamaiḥ // (49.2) Par.?
daśabhisturagairdivyair asaṅgais tanmanojavaiḥ / (50.1) Par.?
sakṛdyukte rathe tasmin vahantastvāyugakṣayam // (50.2) Par.?
saṃgṛhītā rathe tasmiñchvetaścakṣuḥśravāśca vai / (51.1) Par.?
aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ // (51.2) Par.?
ajaśca tripathaścaiva vṛṣo vājī naro hayaḥ / (52.1) Par.?
aṃśumān saptadhātuśca haṃso vyomamṛgastathā // (52.2) Par.?
ityete nāmabhiścaiva daśa candramaso hayāḥ / (53.1) Par.?
evaṃ candramasaṃ devaṃ vahanti smāyugakṣayam // (53.2) Par.?
devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati / (54.1) Par.?
somasya śuklapakṣādau bhāskare parataḥ sthite // (54.2) Par.?
āpūryate paro bhāgaḥ somasya tu ahaḥkramāt / (55.1) Par.?
tataḥ pītakṣayaṃ somaṃ yupagadvyāpayan raviḥ // (55.2) Par.?
pītaṃ pañcadaśāhaṃ ca raśminaikena bhāskaraḥ / (56.1) Par.?
āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt // (56.2) Par.?
suṣumnāpyayamānasya śukle vardhanti vai kalāḥ / (57.1) Par.?
tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca // (57.2) Par.?
ityevaṃ sūryavīryeṇa candrasyāpyāyate tanuḥ / (58.1) Par.?
paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ // (58.2) Par.?
evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt / (59.1) Par.?
tato dvitīyāprabhṛti bahulasya caturdaśī // (59.2) Par.?
apāṃ sāramayasyendo rasamātrātmakasya ca / (60.1) Par.?
pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam // (60.2) Par.?
saṃbhṛtaṃ tvardhamāsena amṛtaṃ sūryatejasā / (61.1) Par.?
bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate // (61.2) Par.?
ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai / (62.1) Par.?
somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai // (62.2) Par.?
prakṣīyate pare hyātmā pīyamānakalākramāt / (63.1) Par.?
trayaśca triṃśatā sārdhaṃ trayastriṃśacchatāni tu // (63.2) Par.?
trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai / (64.1) Par.?
ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ // (64.2) Par.?
kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca / (65.1) Par.?
evaṃ dinakramātpīte devaiścāpi niśākare // (65.2) Par.?
pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te / (66.1) Par.?
pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // (66.2) Par.?
tataḥ pañcadaśe bhāge kiṃciccheṣe niśākare / (67.1) Par.?
tato'parāhṇe pitaro jaghanyadivase punaḥ // (67.2) Par.?
pibanti dvikalaṃ kālaṃ śiṣṭāstāstu kalāstu yāḥ / (68.1) Par.?
viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam // (68.2) Par.?
ardhamāsasamāptau tu pītvā gacchanti te'mṛtam / (69.1) Par.?
saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ // (69.2) Par.?
kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te / (70.1) Par.?
saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ // (70.2) Par.?
saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā / (71.1) Par.?
agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ // (71.2) Par.?
pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām / (72.1) Par.?
yāvacca kṣīyate tasmādbhāgaḥ pañcadaśastu saḥ // (72.2) Par.?
amāvāsyāṃ tathā tasya antarā pūryate paraḥ / (73.1) Par.?
vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau / (73.2) Par.?
evaṃ sūryanimitte te kṣayavṛddhī niśākare // (73.3) Par.?
Duration=0.29848289489746 secs.