Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ / (1.2) Par.?
kathaṃ devagṛhāṇi syuḥ punarjyotīṃṣi varṇaya // (1.3) Par.?
sūta uvāca / (2.1) Par.?
etatsarvaṃ pravakṣyāmi sūryācandramasorgatim / (2.2) Par.?
yathā devagṛhāṇi syuḥ sūryācandramasostathā // (2.3) Par.?
agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā / (3.1) Par.?
avyākṛtamidaṃ tvāsīnnaiśena tamasā vṛtam // (3.2) Par.?
caturbhūtāvaśiṣṭe'sminbrahmaṇā samadhiṣṭhite / (4.1) Par.?
svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ // (4.2) Par.?
khadyotarūpī vicarannāvirbhāvaṃ vyacintayat / (5.1) Par.?
jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā // (5.2) Par.?
sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ / (6.1) Par.?
pācako yastu loke'sminpārthivaḥ so'gnirucyate // (6.2) Par.?
yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ / (7.1) Par.?
vaidyuto jāṭharaḥ saumyo vaidyutaścāpyabindhanaḥ // (7.2) Par.?
tejobhiścāpyate kaścitkaścidevāpyanindhanaḥ / (8.1) Par.?
kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ // (8.2) Par.?
arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ / (9.1) Par.?
yaścāsau maṇḍale śukle nirūṣmā na prakāśate // (9.2) Par.?
prabhā saurī tu pādena astaṃ yāti divākare / (10.1) Par.?
agnimāviśate rātrau tasmādagniḥ prakāśate // (10.2) Par.?
udite tu punaḥ sūrye ūṣmāgnestu samāviśat / (11.1) Par.?
pādena tejasaścāgnestasmāt saṃtapate divā // (11.2) Par.?
prākāśyaṃ ca tathauṣṇyaṃ ca sauryāgneye tu tejasī / (12.1) Par.?
parasparānupraveśādāpyāyete divāniśam // (12.2) Par.?
uttare caiva bhūmyardhe tathā hyasmiṃstu dakṣiṇe / (13.1) Par.?
uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ // (13.2) Par.?
tasmāttāmrā bhavantyāpo divārātripraveśanāt / (14.1) Par.?
astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ // (14.2) Par.?
tasmānnaktaṃ punaḥ śuklā hyāpo dṛśyanti bhāsurāḥ / (15.1) Par.?
etena kramayogeṇa bhūmyardhe dakṣiṇottare // (15.2) Par.?
udayāstamaye hyatra ahorātraṃ viśaty apaḥ / (16.1) Par.?
yaścāsau tapate sūryaḥ so 'paḥ pibati raśmibhiḥ // (16.2) Par.?
sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ / (17.1) Par.?
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // (17.2) Par.?
apo nadīsamudrebhyo hradakūpebhya eva ca / (18.1) Par.?
tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ // (18.2) Par.?
tāsāṃ catuḥśataṃ nāḍyo varṣante citramūrtayaḥ / (19.1) Par.?
candanāścaiva medhyāśca ketanāś cetanāstathā // (19.2) Par.?
amṛtā jīvanāḥ sarvā raśmayo vṛṣṭisarjanāḥ / (20.1) Par.?
himodbhavāśca te'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ / (20.2) Par.?
candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ // (20.3) Par.?
etā madhyāstathānyāśca hlādinyo himasarjanāḥ / (21.1) Par.?
śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ // (21.2) Par.?
śuklāstā nāmataḥ sarvāstriṃśato gharmasarjanāḥ / (22.1) Par.?
saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn // (22.2) Par.?
manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi / (23.1) Par.?
amṛtena surānsarvānsaṃtataṃ paritarpayan // (23.2) Par.?
vasante caiva grīṣme ca śanaiḥ saṃtapate tribhiḥ / (24.1) Par.?
varṣāsu ca śaradyevaṃ caturbhiḥ saṃpravarṣati // (24.2) Par.?
hemante śiśire caiva himotsargas tribhiḥ punaḥ / (25.1) Par.?
oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ // (25.2) Par.?
sūryo'maratvamamṛte trayas triṣu niyacchati / (26.1) Par.?
evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam // (26.2) Par.?
bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ / (27.1) Par.?
ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam // (27.2) Par.?
nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca / (28.1) Par.?
candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ // (28.2) Par.?
suṣumnā sūryaraśmiryā kṣīṇaṃ śaśinamedhate / (29.1) Par.?
harikeśaḥ purastāttu yo vai nakṣatrayonikṛt // (29.2) Par.?
dakṣiṇe viśvakarmā tu raśmirāpyāyayadbudham / (30.1) Par.?
viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ // (30.2) Par.?
saṃvardhanastu yo raśmiḥ sa yonirlohitasya ca / (31.1) Par.?
ṣaṣṭhastu hyaśvabhū raśmiryoniḥ sa hi bṛhaspateḥ // (31.2) Par.?
śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ / (32.1) Par.?
na kṣīyate yatastāni tasmānnakṣatratā smṛtā // (32.2) Par.?
kṣetrāṇyetāni vai sūryamāpatanti gabhastibhiḥ / (33.1) Par.?
kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ // (33.2) Par.?
asmāllokādamuṃ lokaṃ tīrṇānāṃ sukṛtātmanām / (34.1) Par.?
tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ // (34.2) Par.?
divyānāṃ pārthivānāṃ ca vaṃśānāṃ caiva sarvaśaḥ / (35.1) Par.?
tapanastejaso yogādāditya iti gadyate // (35.2) Par.?
sravatiḥ syandanārthe ca dhātureṣa nigadyate / (36.1) Par.?
sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ // (36.2) Par.?
bahvarthaścanda ityeṣa pradhāno dhāturucyate / (37.1) Par.?
śuklatve hyamṛtatve ca śītatve hlādane'pi ca // (37.2) Par.?
sūryācandramasordivye maṇḍale bhāsvare khage / (38.1) Par.?
jalatejomaye śukle vṛttakumbhanibhe śubhe // (38.2) Par.?
vasanti karmadevāstu sthānānyetāni sarvaśaḥ / (39.1) Par.?
manvantareṣu sarveṣu ṛṣisūryagrahādayaḥ // (39.2) Par.?
tāni devagṛhāṇi syuḥ sthānākhyāni bhavanti hi / (40.1) Par.?
sauraṃ sūryo 'viśatsthānaṃ saumyaṃ somastathaiva ca // (40.2) Par.?
śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram / (41.1) Par.?
bṛhaspatirbṛhattvaṃ ca lohitaṃ cāpi lohitaḥ // (41.2) Par.?
śanaiścaro'viśatsthānamevaṃ śānaiścaraṃ tathā / (42.1) Par.?
budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca // (42.2) Par.?
nakṣatrāṇi ca sarvāṇi nākṣatrāṇyāviśanti ca / (43.1) Par.?
jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai // (43.2) Par.?
sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam / (44.1) Par.?
manvantareṣu sarveṣu devasthānāni tāni vai // (44.2) Par.?
abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ / (45.1) Par.?
atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha // (45.2) Par.?
vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ / (46.1) Par.?
sūryo devo vivasvāṃśca aṣṭamastvaditeḥ sutaḥ // (46.2) Par.?
dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ / (47.1) Par.?
śukro daityastu vijñeyo bhārgavo'surayājakaḥ // (47.2) Par.?
bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ / (48.1) Par.?
budho manoharaścaiva śaśiputrastu sa smṛtaḥ // (48.2) Par.?
śanaiścaro virūpaśca saṃjñāputro vivasvataḥ / (49.1) Par.?
agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ // (49.2) Par.?
nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ / (50.1) Par.?
svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ // (50.2) Par.?
candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ / (51.1) Par.?
sthānānyetāni coktāni sthāninyaścaiva devatāḥ // (51.2) Par.?
śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ / (52.1) Par.?
sahasrāṃśutviṣaḥ sthānam ammayaṃ taijasaṃ tathā // (52.2) Par.?
āśāsthānaṃ manojñasya raviraśmigṛhe sthitam / (53.1) Par.?
śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ // (53.2) Par.?
lohito navaraśmistu sthānamāpyaṃ tu tasya vai / (54.1) Par.?
bṛhaddvādaśaraśmīkaṃ haridrābhaṃ tu vedhasaḥ // (54.2) Par.?
aṣṭaraśmiśanestattu kṛṣṇaṃ vṛddhamayasmayam / (55.1) Par.?
svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam // (55.2) Par.?
sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ / (56.1) Par.?
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // (56.2) Par.?
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ / (57.1) Par.?
maṇḍalaṃ triguṇaṃ cāsya vistāro bhāskarasya tu // (57.2) Par.?
dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ / (58.1) Par.?
triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam // (58.2) Par.?
sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ / (59.1) Par.?
yojanārdhapramāṇāni tābhyo'nyāni gaṇāni tu // (59.2) Par.?
tulyo bhūtvā tu svarbhānustadadhastātprasarpati / (60.1) Par.?
uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim // (60.2) Par.?
brahmaṇā nirmitaṃ sthānaṃ tṛtīyaṃ tu tamomayam / (61.1) Par.?
ādityātsa tu niṣkramya somaṃ gacchati parvasu // (61.2) Par.?
ādityameti somācca punaḥ saureṣu parvasu / (62.1) Par.?
svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ // (62.2) Par.?
candrataḥ ṣoḍaśo bhāgo bhārgavasya vidhīyate / (63.1) Par.?
viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ // (63.2) Par.?
bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ / (64.1) Par.?
bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau // (64.2) Par.?
vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ / (65.1) Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai // (65.2) Par.?
budhena samarūpāṇi vistārānmaṇḍalāttu vai / (66.1) Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparam // (66.2) Par.?
śatāni pañca catvāri trīṇi dve caikameva ca / (67.1) Par.?
sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ // (67.2) Par.?
yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate / (68.1) Par.?
upariṣṭāttu ye teṣāṃ grahā ye krūrasāttvikāḥ // (68.2) Par.?
sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ / (69.1) Par.?
tebhyo'dhastāttu catvāraḥ punaścānye mahāgrahāḥ // (69.2) Par.?
somaḥ sūryo budhaścaiva bhārgavaśceti śīghragāḥ / (70.1) Par.?
yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ // (70.2) Par.?
sarveṣāṃ tu grahāṇāṃ vai sūryo'dhastātprasarpati / (71.1) Par.?
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī // (71.2) Par.?
nakṣatramaṇḍalaṃ cāpi somād ūrdhvaṃ prasarpati / (72.1) Par.?
nakṣatrebhyo budhaścordhvaṃ budhāccordhvaṃ tu bhārgavaḥ // (72.2) Par.?
vakrastu bhārgavād ūrdhvaṃ vakrād ūrdhvaṃ bṛhaspatiḥ / (73.1) Par.?
tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ // (73.2) Par.?
śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam / (74.1) Par.?
saptarṣibhyo dhruvaścordhvaṃ samastaṃ tridivaṃ dhruve // (74.2) Par.?
dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca / (75.1) Par.?
grahāntaram athaikaikamūrdhvaṃ nakṣatramaṇḍalāt // (75.2) Par.?
tārāgrahāntarāṇi syuruparyuparyadhiṣṭhitam / (76.1) Par.?
grahāśca candrasūryau ca divi divyena tejasā // (76.2) Par.?
nakṣatreṣu ca yujyante gacchanto niyatakramāt / (77.1) Par.?
candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ // (77.2) Par.?
samāgame ca bhede ca paśyanti yugapatprajāḥ / (78.1) Par.?
parasparaṃ sthitā hyevaṃ yujyante ca parasparam // (78.2) Par.?
asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ / (79.1) Par.?
ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ // (79.2) Par.?
dvīpānāmudadhīnāṃ ca parvatānāṃ tathaiva ca / (80.1) Par.?
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai // (80.2) Par.?
ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām / (81.1) Par.?
āvartaḥ sāntaro madhye saṃkṣiptaśca dhruvāttu sa // (81.2) Par.?
sarvatasteṣu vistīrṇo vṛttākāra ivocchritaḥ / (82.1) Par.?
lokasaṃvyavahārārthamīśvareṇa vinirmitaḥ // (82.2) Par.?
kalpādau buddhipūrvaṃ tu sthāpito'sau svayambhuvā / (83.1) Par.?
ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ // (83.2) Par.?
vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ / (84.1) Par.?
teṣāṃ śakyaṃ na saṃkhyātuṃ yāthātathyena kenacit / (84.2) Par.?
gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā // (84.3) Par.?
Duration=0.35266518592834 secs.