Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tripura

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ jagāma bhagavānpurāritvaṃ maheśvaraḥ / (1.2) Par.?
dadāha ca kathaṃ devastanno vistarato vada // (1.3) Par.?
pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ / (2.1) Par.?
tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam / (2.2) Par.?
devenaikeṣuṇā dagdhaṃ tathā no vada mānada // (2.3) Par.?
sūta uvāca / (3.1) Par.?
śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ / (3.2) Par.?
mayo nāma mahāmāyo māyānāṃ janako'suraḥ // (3.3) Par.?
nirjitaḥ sa tu saṃgrāme tatāpa paramaṃ tapaḥ / (4.1) Par.?
tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt // (4.2) Par.?
tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ / (5.1) Par.?
vidyunmālī ca balavāṃstārakākhyaśca vīryavān // (5.2) Par.?
mayatejaḥsamākrāntau tepaturmayapārśvagau / (6.1) Par.?
lokā iva yathā mūrtās trayas traya ivāgnayaḥ // (6.2) Par.?
lokatrayaṃ tāpayantaste tepurdānavāstapaḥ / (7.1) Par.?
hemante jalaśayyāsu grīṣme pañcatape tathā // (7.2) Par.?
varṣāsu ca tathākāśe kṣapayantastanūḥ priyāḥ / (8.1) Par.?
sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca // (8.2) Par.?
anyadācaritāhārāḥ paṅkenācitavalkalāḥ / (9.1) Par.?
magnāḥ śaivālapaṅkeṣu vimalāvimaleṣu ca // (9.2) Par.?
nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ / (10.1) Par.?
teṣāṃ tapaḥprabhāvena prabhāvavidhutaṃ yathā // (10.2) Par.?
niṣprabhaṃ tu jagatsarvaṃ mandamevābhibhāṣitam / (11.1) Par.?
dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ // (11.2) Par.?
teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ / (12.1) Par.?
tataḥ sāhasakartāraḥ prāhuste sahasāgatam // (12.2) Par.?
svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca / (13.1) Par.?
atha tāndānavānbrahmā tapasā tapanaprabhān // (13.2) Par.?
uvāca harṣapūrṇākṣo harṣapūrṇamukhastadā / (14.1) Par.?
varado'haṃ hi vo vatsāstapastoṣita āgataḥ // (14.2) Par.?
vriyatām īpsitaṃ yacca sābhilāṣaṃ taducyatām / (15.1) Par.?
ityevamucyamānāstu pratipannaṃ pitāmaham // (15.2) Par.?
viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ / (16.1) Par.?
deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye // (16.2) Par.?
nirjitāstāḍitāścaiva hatāścāpyāyudhairapi / (17.1) Par.?
devairvairānubandhācca dhāvanto bhayavepitāḥ // (17.2) Par.?
śaraṇaṃ naiva jānīmaḥ śarma vā śaraṇārthinaḥ / (18.1) Par.?
so'haṃ tapaḥprabhāvena tava bhaktyā tathaiva ca // (18.2) Par.?
icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram / (19.1) Par.?
tasmiṃśca tripure durge matkṛte kṛtināṃ vara // (19.2) Par.?
bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām / (20.1) Par.?
devapraharaṇānāṃ ca devānāṃ ca prajāpateḥ // (20.2) Par.?
alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam / (21.1) Par.?
viśvakarmā itīvoktaḥ sa tadā viśvakarmaṇā // (21.2) Par.?
uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam / (22.1) Par.?
sarvāmaratvaṃ naivāsti asadvṛttasya dānava // (22.2) Par.?
tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām / (23.1) Par.?
pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ // (23.2) Par.?
prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam / (24.1) Par.?
yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet // (24.2) Par.?
samaṃ sa saṃyuge hanyādavadhyaṃ śeṣato bhavet / (25.1) Par.?
evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ // (25.2) Par.?
svapne labdho yathārtho vai tatraivādarśanaṃ yayau / (26.1) Par.?
gate pitāmahe daityā gatā mayaraviprabhāḥ // (26.2) Par.?
varadānādvirejuste tapasā ca mahābalāḥ / (27.1) Par.?
sa mayastu mahābuddhirdānavo vṛṣasattamaḥ // (27.2) Par.?
durgaṃ vyavasitaḥ kartumiti cācintayattadā / (28.1) Par.?
kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam // (28.2) Par.?
vatsyate tatpuraṃ divyaṃ matto nānyairna saṃśayaḥ / (29.1) Par.?
yathācaikeṣuṇā tena tatpuraṃ na hi hanyate // (29.2) Par.?
devaistathā vidhātavyaṃ mayā mativicāraṇam / (30.1) Par.?
vistāro yojanaśatamekaikasya purasya tu // (30.2) Par.?
kāryasteṣāṃ ca viṣkambhaścaikaikaśatayojanam / (31.1) Par.?
puṣyayogeṇa nirmāṇaṃ purāṇaṃ ca bhaviṣyati // (31.2) Par.?
puṣyayogeṇa ca divi sameṣyanti parasparam / (32.1) Par.?
puṣyayogeṇa yuktāni yastānyāsādayiṣyati // (32.2) Par.?
purāṇyekaprahāreṇa śatāni nihaniṣyati / (33.1) Par.?
āyasaṃ tu kṣititale rājataṃ tu nabhastale // (33.2) Par.?
rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram / (34.1) Par.?
evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati / (34.2) Par.?
śatayojanaviṣkambhairantaraistaddurāsadam // (34.3) Par.?
aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca / (35.1) Par.?
dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam // (35.2) Par.?
satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi / (36.1) Par.?
ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam // (36.2) Par.?
Duration=0.19453907012939 secs.