Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
brahmādyaiḥ stūyamānastu devairdevo maheśvaraḥ / (1.2) Par.?
prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat // (1.3) Par.?
bho devāḥ svāgataṃ vo'stu brūta yadvo manogatam / (2.1) Par.?
tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ // (2.2) Par.?
yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ / (3.1) Par.?
carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ // (3.2) Par.?
vidviṣṭā vo mama dviṣṭāḥ kaṣṭāḥ kaṣṭaparākramāḥ / (4.1) Par.?
teṣāmabhāvaḥ saṃpādyo yuṣmākaṃ bhava eva ca // (4.2) Par.?
evamuktāstu devena premṇā sabrahmakāḥ surāḥ / (5.1) Par.?
rudramāhurmahābhāgaṃ bhāgārhāḥ sarva eva te // (5.2) Par.?
bhagavaṃstaistapastaptaṃ raudraṃ raudraparākramaiḥ / (6.1) Par.?
asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ // (6.2) Par.?
mayo nāma diteḥ putrastrinetra kalahapriyaḥ / (7.1) Par.?
tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram // (7.2) Par.?
tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ / (8.1) Par.?
bādhante'smānmahādeva preṣyamasvāminaṃ yathā // (8.2) Par.?
udyānāni ca bhagnāni nandanādīni yāni ca / (9.1) Par.?
varāścāpsarasaḥ sarvā rambhādyā danujairhṛtāḥ // (9.2) Par.?
indrasya vāhyāśca gajāḥ kumudāñjanavāmanāḥ / (10.1) Par.?
airāvatādyā apahṛtā devatānāṃ maheśvara // (10.2) Par.?
ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ / (11.1) Par.?
jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ // (11.2) Par.?
ye rathā ye gajāścaiva yāḥ striyo vasu yacca naḥ / (12.1) Par.?
tanno vyapahṛtaṃ daityaiḥ saṃśayo jīvite punaḥ // (12.2) Par.?
trinetra evamuktastu devaiḥ śakrapurogamaiḥ / (13.1) Par.?
uvāca devāndeveśo varado vṛṣavāhanaḥ // (13.2) Par.?
vyapagacchatu vo devā mahaddānavajaṃ bhayam / (14.1) Par.?
tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat // (14.2) Par.?
yadīcchata mayā dagdhuṃ tatpuraṃ sahamānavam / (15.1) Par.?
rathamaupayikaṃ mahyaṃ sajjayadhvaṃ kimāsyate // (15.2) Par.?
digvāsasā tathoktāste sapitāmahakāḥ surāḥ / (16.1) Par.?
tathetyuktvā mahādevaṃ cakruste rathamuttamam // (16.2) Par.?
dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau / (17.1) Par.?
adhiṣṭhānaṃ śiro merorakṣo mandara eva ca // (17.2) Par.?
cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate / (18.1) Par.?
kṛṣṇapakṣaṃ śuklapakṣaṃ pakṣadvayamapīśvarāḥ // (18.2) Par.?
rathanemidvayaṃ cakrurdevā brahmapuraḥsarāḥ / (19.1) Par.?
ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ // (19.2) Par.?
kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam / (20.1) Par.?
bhārgavaścāṅgirāścaiva budho'ṅgāraka eva ca // (20.2) Par.?
śanaiścarastathā cātra sarve te devasattamāḥ / (21.1) Par.?
varūthaṃ gaganaṃ cakruścārurūpaṃ rathasya te // (21.2) Par.?
kṛtaṃ dvijihvanayanaṃ triveṇuṃ śātakaumbhikam / (22.1) Par.?
maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ // (22.2) Par.?
gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī / (23.1) Par.?
vitastā ca vipāśā ca yamunā gaṇḍakī tathā // (23.2) Par.?
sarasvatī devikā ca tathā ca sarayūrapi / (24.1) Par.?
etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe // (24.2) Par.?
dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ / (25.1) Par.?
vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ // (25.2) Par.?
te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ / (26.1) Par.?
avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ // (26.2) Par.?
surasā saramā kadrūrvinatā śucireva ca / (27.1) Par.?
tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā // (27.2) Par.?
brahmavadhyā ca govadhyā bālavadhyā prajābhayāḥ / (28.1) Par.?
gadā bhūtvā śaktayaśca tadā devarathe'bhyayuḥ // (28.2) Par.?
yugaṃ kṛtayugaṃ cātra cāturhotraprayojakāḥ / (29.1) Par.?
caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ // (29.2) Par.?
tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam / (30.1) Par.?
dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat // (30.2) Par.?
ṛgvedaḥ sāmavedaśca yajurvedastathā paraḥ / (31.1) Par.?
vedāś catvāra evaite catvārasturagā abhavan // (31.2) Par.?
annadānapurogāṇi yāni dānāni kānicit / (32.1) Par.?
tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ // (32.2) Par.?
padmadvayaṃ takṣakaśca karkoṭakadhanaṃjayau / (33.1) Par.?
nāgā babhūvurevaite hayānāṃ vālabandhanāḥ // (33.2) Par.?
oṃkāraprabhavāstā vā mantrayajñakratukriyāḥ / (34.1) Par.?
upadravāḥ pratīkārāḥ paśubandheṣṭayastathā // (34.2) Par.?
yajñopavāhānyetāni tasmiṃllokarathe śubhe / (35.1) Par.?
maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ // (35.2) Par.?
pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam / (36.1) Par.?
sinīvālī kuhū rākā tathā cānumatiḥ śubhā / (36.2) Par.?
yoktrāṇyāsaṃsturaṃgāṇāmapasarpaṇavigrahāḥ // (36.3) Par.?
kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca / (37.1) Par.?
avadātāḥ patākāstu babhūvuḥ pavaneritāḥ // (37.2) Par.?
ṛtubhiśca kṛtaḥ ṣaḍbhirdhanuḥ saṃvatsaro'bhavat / (38.1) Par.?
ajarā jyābhavaccāpi sāmbikā dhanuṣo dṛḍhā // (38.2) Par.?
kālo hi bhagavānrudrastaṃ ca saṃvatsaraṃ viduḥ / (39.1) Par.?
tasmādumā kālarātrirdhanuṣo jyājarābhavat // (39.2) Par.?
sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ / (40.1) Par.?
sa iṣurviṣṇusomāgnitridaivatamayo'bhavat // (40.2) Par.?
ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ / (41.1) Par.?
tejasaḥ samavāyo'tha ceṣostejo rathāṅgadhṛk // (41.2) Par.?
tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ / (42.1) Par.?
tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam // (42.2) Par.?
kṛtvā devā rathaṃ cāpi divyaṃ divyaprabhāvataḥ / (43.1) Par.?
lokādhipatimabhyetya idaṃ vacanamabruvan // (43.2) Par.?
saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit / (44.1) Par.?
idamāpatparitrāṇaṃ devān sendrapurogamān // (44.2) Par.?
taṃ meruśikharākāraṃ trailokyarathamuttamam / (45.1) Par.?
praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ // (45.2) Par.?
muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ / (46.1) Par.?
uvāca sendrānamarānamarādhipatiḥ svayam // (46.2) Par.?
yādṛśo'yaṃ rathaḥ kᄆpto yuṣmābhirmama sattamāḥ / (47.1) Par.?
īdṛśo rathasampattyā yantā śīghraṃ vidhīyatām // (47.2) Par.?
ityuktvā devadevena devā viddhā iveṣubhiḥ / (48.1) Par.?
avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan // (48.2) Par.?
mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet / (49.1) Par.?
muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ // (49.2) Par.?
dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ / (50.1) Par.?
niśvasantaḥ surāḥ sarve kathametaditi bruvan // (50.2) Par.?
deveṣvāha devadevo lokanāthasya dhūrgatān / (51.1) Par.?
ahaṃ sārathirityuktvā jagrāhāśvāṃstato'grajaḥ // (51.2) Par.?
tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ / (52.1) Par.?
pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam // (52.2) Par.?
bhagavānapi viśveśo rathasthe vai pitāmahe / (53.1) Par.?
sadṛśaḥ sūta ityuktvā cāruroha rathaṃ haraḥ // (53.2) Par.?
ārohati rathaṃ deve hyaśvā harabharāturāḥ / (54.1) Par.?
jānubhiḥ patitā bhūmau rajogrāsaśca grāsitaḥ // (54.2) Par.?
devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt / (55.1) Par.?
ujjahāra pitṝnārtānsuputra iva duḥkhitān // (55.2) Par.?
tataḥ siṃharavo bhūyo babhūva rathabhairavaḥ / (56.1) Par.?
jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ // (56.2) Par.?
tadoṃkāramayaṃ gṛhya pratodaṃ varadaḥ prabhuḥ / (57.1) Par.?
svayambhūḥ prayayau vāhānanumantrya yathājavam // (57.2) Par.?
grasamānā ivākāśaṃ muṣṇanta iva medinīm / (58.1) Par.?
mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ // (58.2) Par.?
svayambhuvā codyamānāścoditena kapardinā / (59.1) Par.?
vrajanti te'śvā javanāḥ kṣayakāla ivānilāḥ // (59.2) Par.?
dhvajocchrayavinirmāṇe dhvajayaṣṭimanuttamām / (60.1) Par.?
ākramya nandī vṛṣabhastasthau tasmiñchivecchayā // (60.2) Par.?
bhārgavāṅgirasau devau daṇḍahastau raviprabhau / (61.1) Par.?
rathacakre tu rakṣete rudrasya priyakāṅkṣiṇau // (61.2) Par.?
śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām / (62.1) Par.?
śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā // (62.2) Par.?
yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam / (63.1) Par.?
draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam // (63.2) Par.?
mayūraṃ śatacandraṃ ca kūjantaṃ kiṃnaraṃ yathā / (64.1) Par.?
guha āsthāya varado yugopamarathaṃ pituḥ // (64.2) Par.?
nandīśvaraśca bhagavāñchūlamādāya dīptimān / (65.1) Par.?
pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā // (65.2) Par.?
pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ / (66.1) Par.?
anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam // (66.2) Par.?
bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ / (67.1) Par.?
marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ // (67.2) Par.?
haramajitamajaṃ pratuṣṭuvur vacanaviśeṣair vicitrabhūṣaṇaiḥ / (68.1) Par.?
rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare // (68.2) Par.?
karigiriravimeghasaṃnibhāḥ sajalapayodaninādanādinaḥ / (69.1) Par.?
pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ // (69.2) Par.?
makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ / (70.1) Par.?
vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ // (70.2) Par.?
Duration=0.2334771156311 secs.