Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2707
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tato raṇe devabalaṃ nārado'bhyagamatpunaḥ / (1.2) Par.?
āgatya caiva tripurātsabhāyāmāsthitaḥ svayam // (1.3) Par.?
ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam / (2.1) Par.?
yatra yajño balervṛtto baliryatra ca saṃyataḥ // (2.2) Par.?
devānāṃ janmabhūmiryā triṣu lokeṣu viśrutā / (3.1) Par.?
vivāhāḥ kratavaścaiva jātakarmādikāḥ kriyāḥ // (3.2) Par.?
devānāṃ yatra vṛttāni kanyādānāni yāni ca / (4.1) Par.?
reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ // (4.2) Par.?
lokapālāḥ sadā yatra tasthurmerugirau yathā / (5.1) Par.?
madhupiṅgalanetrastu candrāvayavabhūṣaṇaḥ / (5.2) Par.?
devānāmadhipaṃ prāha gaṇapāṃśca maheśvaraḥ // (5.3) Par.?
vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate / (6.1) Par.?
vimānaiśca patākābhirdhvajaiśca samalaṃkṛtam // (6.2) Par.?
idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam / (7.1) Par.?
ete janā giriprakhyāḥ sakuṇḍalakirīṭinaḥ // (7.2) Par.?
prākāragopurāṭṭeṣu kakṣānte dānavāḥ sthitāḥ / (8.1) Par.?
ime ca toyadābhāsā danujā vikṛtānanāḥ // (8.2) Par.?
nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ // (9) Par.?
sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ / (10.1) Par.?
sahadbhirmāmakairbhṛtyairvyāpādaya mahāsurān // (10.2) Par.?
ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ / (11.1) Par.?
puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ // (11.2) Par.?
yadā tu puṣyayogeṇa ekatvaṃ sthāsyate puram / (12.1) Par.?
tadetannirdahiṣyāmi śareṇaikena vāsava // (12.2) Par.?
ityukto vai bhagavatā rudreṇeha sureśvaraḥ / (13.1) Par.?
yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ // (13.2) Par.?
prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ / (14.1) Par.?
kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ // (14.2) Par.?
tena nādena tripurāddānavā yuddhalālasāḥ / (15.1) Par.?
utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān // (15.2) Par.?
anye payodharārāvāḥ payodharasamā babhuḥ / (16.1) Par.?
sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ // (16.2) Par.?
devānāṃ siṃhanādaśca sarvatūryaravo mahān / (17.1) Par.?
grasto'bhūddaityanādaiśca candrastoyadharairiva // (17.2) Par.?
candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ / (18.1) Par.?
tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ // (18.2) Par.?
prākāreṣu pure tatra gopureṣvapi cāpare / (19.1) Par.?
aṭṭālakānsamāruhya kecic calitavādinaḥ // (19.2) Par.?
svarṇamālādharāḥ śūrāḥ prabhāsitakarāmbarāḥ / (20.1) Par.?
kecin nadanti danujāstoyamattā ivāmbudāḥ // (20.2) Par.?
itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ / (21.1) Par.?
kimetaditi papracchuranyonyaṃ gṛhamāśritāḥ // (21.2) Par.?
kimetannaiva jānāmi jñānamantarhitaṃ hi me / (22.1) Par.?
jñāsyase'nantareṇeti kālo vistārato mahān // (22.2) Par.?
so'pyasau pṛthvīsāraṃ ca siṃhaśca rathamāsthitaḥ / (23.1) Par.?
tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ // (23.2) Par.?
ya eṣo'sti sa eṣo'stu kā cintā sambhrame sati / (24.1) Par.?
ehi āyudham ādāya kva me pṛcchā bhaviṣyati // (24.2) Par.?
iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ / (25.1) Par.?
āsādya pṛcchanti tadā dānavāstripurālayāḥ // (25.2) Par.?
tārakākhyapure daityāstārakākhyapuraḥsarāḥ / (26.1) Par.?
nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ // (26.2) Par.?
nirdhāvantastu te daityāḥ pramathādhipayūthapaiḥ / (27.1) Par.?
niruddhā gajarājāno yathā kesariyūthapaiḥ // (27.2) Par.?
darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām / (28.1) Par.?
rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām // (28.2) Par.?
tato bṛhanti cāpāni bhīmanādāni sarvaśaḥ / (29.1) Par.?
nikṛṣya jaghnuranyonyam iṣubhiḥ prāṇabhojanaiḥ // (29.2) Par.?
mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān / (30.1) Par.?
dṛṣṭvā dṛṣṭvāhasannuccairdānavā rūpasampadā // (30.2) Par.?
bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ / (31.1) Par.?
bhaṭavarmeṣu viviśustaḍāgānīva pakṣiṇaḥ // (31.2) Par.?
mṛtāḥ stha kva nu yāsyadhvaṃ haniṣyāmo nivartatām / (32.1) Par.?
ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān // (32.2) Par.?
bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān / (33.1) Par.?
pramathā api siṃhākṣāḥ siṃhavikrāntavikramāḥ / (33.2) Par.?
khaṇḍaśailaśilāvṛkṣair bibhidur daityadānavān // (33.3) Par.?
ambudairākulamiva haṃsākulamivāmbaram / (34.1) Par.?
dānavākulamatyarthaṃ tatpuraṃ sakalaṃ babhau // (34.2) Par.?
vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam / (35.1) Par.?
indracāpāṅkitoraskā jaladā iva durdinam // (35.2) Par.?
iṣubhistāḍyamānāste bhūyo bhūyo gaṇeśvarāḥ / (36.1) Par.?
cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ // (36.2) Par.?
tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ / (37.1) Par.?
cūrṇyante'bhihatā daityāḥ kācāṣṭaṅkahatā iva // (37.2) Par.?
candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ / (38.1) Par.?
tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ // (38.2) Par.?
tārakākhyo jayatyeṣa iti daityā aghoṣayan / (39.1) Par.?
jayatīndraśca rudraśca ityeva ca gaṇeśvarāḥ // (39.2) Par.?
vāritā dāritā bāṇairyodhāstasminbalārṇave / (40.1) Par.?
niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ // (40.2) Par.?
karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ / (41.1) Par.?
yuddhabhūmirbhayavatī māṃsaśoṇitapūritā // (41.2) Par.?
vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ / (42.1) Par.?
dṛḍhāhatāḥ patan pūrvaṃ dānavāḥ pramathāstathā // (42.2) Par.?
siddhāścāpsarasaścaiva cāraṇāśca nabhogatāḥ / (43.1) Par.?
dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ // (43.2) Par.?
anāhatāśca viyati devadundubhayastathā / (44.1) Par.?
nadanto meghaśabdena śarabhā iva roṣitāḥ // (44.2) Par.?
te tasmiṃstripure daityā nadyaḥ sindhupatāviva / (45.1) Par.?
viśanti kruddhavadanā valmīkamiva pannagāḥ // (45.2) Par.?
tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ / (46.1) Par.?
saśastrā nipatanti sma sapakṣā iva bhūdharāḥ // (46.2) Par.?
yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ / (47.1) Par.?
vidyunmālī mayaścaiva magnau ca drumavadraṇe // (47.2) Par.?
vidyunmālī sa daityendro girīndrasadṛśadyutiḥ / (48.1) Par.?
ādāya parighaṃ ghoraṃ tāḍayāmāsa nandinam // (48.2) Par.?
sa nandī dānavendreṇa parigheṇa dṛḍhāhataḥ / (49.1) Par.?
bhramate madhunā vyaktaḥ purā nārāyaṇo yathā // (49.2) Par.?
nandīśvare gate tatra gaṇapāḥ khyātavikramāḥ / (50.1) Par.?
dudruvurjātasaṃrambhā vidyunmālinamāsuram // (50.2) Par.?
ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ / (51.1) Par.?
tataśca sāyakaiḥ sarvāngaṇapāngaṇapākṛtīn // (51.2) Par.?
bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān / (52.1) Par.?
bhittvā bhittvā rurāvoccairnabhasyambudharo yathā // (52.2) Par.?
tasyārambhitaśabdena nandī dinakaraprabhaḥ / (53.1) Par.?
saṃjñāṃ prāpya tataḥ so'pi vidyunmālinamādravat // (53.2) Par.?
rudradattaṃ tadā dīptaṃ dīptānalasamaprabham / (54.1) Par.?
vajraṃ vajranibhāṅgasya dānavasya sasarja ha // (54.2) Par.?
taṃ nandibhujanirmuktaṃ muktāphalavibhūṣitam / (55.1) Par.?
papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam // (55.2) Par.?
sa vajranihato daityo vajrasaṃhananopamaḥ / (56.1) Par.?
papāta vajrābhihataḥ śakreṇādririvāhataḥ // (56.2) Par.?
daityeśvaraṃ vinihataṃ nandinā kulanandinā / (57.1) Par.?
cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ // (57.2) Par.?
duḥkhāmarṣitaroṣāste vidyunmālini pātite / (58.1) Par.?
drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā // (58.2) Par.?
te pīḍyamānā gurubhirgiribhiśca gaṇeśvarāḥ / (59.1) Par.?
kartavyaṃ na viduḥ kiṃcid vandyamādhārmikā iva // (59.2) Par.?
tato'suravaraḥ śrīmāṃstārakākhyaḥ pratāpavān / (60.1) Par.?
satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau // (60.2) Par.?
bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ / (61.1) Par.?
virejurbhujagā mantrairvāryamāṇā yathā tathā // (61.2) Par.?
mayena māyāvīryeṇa vadhyamānā gaṇeśvarāḥ / (62.1) Par.?
bhramanti bahuśabdālāḥ pañjare śakunā iva // (62.2) Par.?
tayāsuravaraḥ śrīmāṃstārakākhyaḥ pratāpavān / (63.1) Par.?
dadāha ca balaṃ sarvaṃ śuṣkendhanamivānalaḥ // (63.2) Par.?
tārakākhyena vāryante śaravarṣaistadā gaṇāḥ / (64.1) Par.?
mayena māyānihatāstārakākhyena ceṣubhiḥ / (64.2) Par.?
gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ // (64.3) Par.?
bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān / (65.1) Par.?
girīndrāṃśca harīnvyāghrān vṛkṣān sṛmaravarṇakān // (65.2) Par.?
śarabhānaṣṭapādāṃśca apaḥ pavanameva ca / (66.1) Par.?
mayo māyābalenaiva pātayatyeva śatruṣu // (66.2) Par.?
te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ / (67.1) Par.?
nāśaknuvaṃste manasāpi ceṣṭituṃ yathendriyārthā muninābhisaṃyatāḥ // (67.2) Par.?
mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ / (68.1) Par.?
vibādhyamānāstamasā vimohitāḥ samudramadhyeṣviva gādhakāṅkṣiṇaḥ // (68.2) Par.?
saṃmardyamāneṣu gaṇeśvareṣu saṃnardamāneṣu suretareṣu / (69.1) Par.?
tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ // (69.2) Par.?
yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ / (70.1) Par.?
svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ // (70.2) Par.?
sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ / (71.1) Par.?
ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ // (71.2) Par.?
yathā vanaṃ darpitakuñjarādhipā yathā nabhaḥ sāmbudharaṃ divākaraḥ / (72.1) Par.?
yathā ca siṃhairvijaneṣu gokulaṃ tathā balaṃ tattridaśair abhidrutam // (72.2) Par.?
kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ / (73.1) Par.?
svarjyotiṣāṃ jyotir ivoṣmavān harir yathā tamo ghorataraṃ narāṇām // (73.2) Par.?
viśāntayāmāsa yathā sadaiva niśākaraḥ saṃcitaśārvaraṃ tamaḥ / (74.1) Par.?
tato'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne // (74.2) Par.?
diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam / (75.1) Par.?
saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ // (75.2) Par.?
devetarā devavarairvibhinnāḥ sīdanti paṅkeṣu yathā gajendrāḥ / (76.1) Par.?
vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ // (76.2) Par.?
daṇḍena cogreṇa ca dharmarājaḥ pāśena cogreṇa ca vārigoptā / (77.1) Par.?
śūlena kālena ca yakṣarājo vīryeṇa tejasvitayā sukeśaḥ // (77.2) Par.?
gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ / (78.1) Par.?
utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ // (78.2) Par.?
mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram / (79.1) Par.?
śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe // (79.2) Par.?
kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ / (80.1) Par.?
viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ // (80.2) Par.?
vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ / (81.1) Par.?
jayaiṣiṇaste jayakāśinaśca gaṇeśvarā lokavarādhipāśca // (81.2) Par.?
mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ / (82.1) Par.?
viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ // (82.2) Par.?
tataḥ saśaṅkhānakabheribhīmaṃ sasiṃhanādaṃ harasainyamābabhau / (83.1) Par.?
mayānugaṃ ghoragabhīragahvaraṃ yathā siṃhanāditam // (83.2) Par.?
Duration=0.41560792922974 secs.