Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2748
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ / (1.2) Par.?
viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram // (1.3) Par.?
sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān / (2.1) Par.?
dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ // (2.2) Par.?
indro'pi bibhyate yasya sthito yuddhepsuragrataḥ / (3.1) Par.?
sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ // (3.2) Par.?
durgaṃ vai tripurasyāsya na samaṃ vidyate puram / (4.1) Par.?
tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit // (4.2) Par.?
kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat / (5.1) Par.?
kāle kruddhe kathaṃ kālāttrāṇaṃ no'dya bhaviṣyati // (5.2) Par.?
ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu / (6.1) Par.?
kālasya tadvaśaṃ sarvamiti paitāmaho vidhiḥ // (6.2) Par.?
asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani / (7.1) Par.?
laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram // (7.2) Par.?
bibhemi nendrāddhi yamādvaruṇānna ca vittapāt / (8.1) Par.?
svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ // (8.2) Par.?
aiśvaryasya phalaṃ yattatprabhutvasya ca yatphalam / (9.1) Par.?
tadadya darśayiṣyāmi yāvadvīrāḥ samantataḥ // (9.2) Par.?
vāpīmamṛtatoyena pūrṇāṃ srakṣye varauṣadhīḥ / (10.1) Par.?
jīviṣyanti tadā daityāḥ saṃjīvanavarauṣadhaiḥ // (10.2) Par.?
iti saṃcintya balavānmayo māyāvināṃ varaḥ / (11.1) Par.?
māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ // (11.2) Par.?
dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām / (12.1) Par.?
ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva // (12.2) Par.?
indoḥ kiraṇakalpena mṛṣṭenāmṛtagandhinā / (13.1) Par.?
pūrṇāṃ paramatoyena guṇapūrṇāmivāṅganām // (13.2) Par.?
utpalaiḥ kumudaiḥ padmairvṛtāṃ kādambakaistathā / (14.1) Par.?
candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām // (14.2) Par.?
khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ / (15.1) Par.?
kāmaiṣibhir ivākīrṇāṃ jīvānām araṇīm iva // (15.2) Par.?
tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ / (16.1) Par.?
tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ // (16.2) Par.?
sa vāpyāṃ majjito daityo devaśatrur mahābalaḥ / (17.1) Par.?
uttasthāvindhanairiddhaḥ sadyo huta ivānalaḥ // (17.2) Par.?
mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ / (18.1) Par.?
vidyunmālīti vacanaṃ mayamutthāya cābravīt // (18.2) Par.?
kva nandī saha rudreṇa vṛtaḥ pramathajambukaiḥ / (19.1) Par.?
yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ // (19.2) Par.?
anvāsyaiva ca rudrasya bhavāmaḥ prabhaviṣṇavaḥ / (20.1) Par.?
tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ // (20.2) Par.?
vidyunmāler niśamyaitanmayo vacanamūrjitam / (21.1) Par.?
taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ // (21.2) Par.?
vidyunmālinna me rājyamabhipretaṃ na jīvitam / (22.1) Par.?
tvayā vinā mahābāho kimanyena mahāsura // (22.2) Par.?
mahāmṛtamayī vāpī hyeṣā māyābhirīśvara / (23.1) Par.?
sṛṣṭā dānavadaityānāṃ hatānāṃ jīvavardhinī // (23.2) Par.?
diṣṭyā tvāṃ daitya paśyāmi yamalokād ihāgatam / (24.1) Par.?
durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim // (24.2) Par.?
dṛṣṭvā dṛṣṭvā ca tāṃ vāpīṃ māyayā mayanirmitām / (25.1) Par.?
hṛṣṭānanākṣā daityendrā idaṃ vacanamabruvan // (25.2) Par.?
dānavā yudhyatedānīṃ pramathaiḥ saha nirbhayāḥ / (26.1) Par.?
mayena nirmitā vāpī hatānsaṃjīvayiṣyati // (26.2) Par.?
tataḥ kṣubdhāmbudhinibhā bherī sā tu bhayaṃkarī / (27.1) Par.?
vādyamānā nanādoccai rauravī sā punaḥ punaḥ // (27.2) Par.?
śrutvā bherīravaṃ ghoraṃ meghārambhitasaṃnibham / (28.1) Par.?
nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ // (28.2) Par.?
loharājatasauvarṇaiḥ kaṭakairmaṇirājitaiḥ / (29.1) Par.?
āmuktaiḥ kuṇḍalairhārairmukuṭairapi cotkaṭaiḥ // (29.2) Par.?
dhūmāyitā hyaviramā jvalanta iva pāvakāḥ / (30.1) Par.?
āyudhāni samādāya kāśino dṛḍhavikramāḥ // (30.2) Par.?
nṛtyamānā iva naṭā garjanta iva toyadāḥ / (31.1) Par.?
karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ // (31.2) Par.?
hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ / (32.1) Par.?
drumā iva ca daityendrāstrāsayanto balaṃ mahat // (32.2) Par.?
pramathā api sotsāhā garuḍotpātapātinaḥ / (33.1) Par.?
yuyutsavo'bhidhāvanti dānavāndānavārayaḥ // (33.2) Par.?
nandīśvareṇa pramathāstārakākhyena dānavāḥ / (34.1) Par.?
cakruḥ saṃhatya saṃgrāmaṃ codyamānā balena ca // (34.2) Par.?
te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ / (35.1) Par.?
bāṇaiśca dṛḍhanirmuktairabhijaghnuḥ parasparam // (35.2) Par.?
śarāṇāṃ sṛjyamānānāmasīnāṃ ca nipātyatām / (36.1) Par.?
rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt // (36.2) Par.?
śaktibhirbhinnahṛdayā nirdayā iva pātitāḥ / (37.1) Par.?
nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ // (37.2) Par.?
hemakuṇḍalayuktāni kirīṭotkaṭavanti ca / (38.1) Par.?
śirāṃsyurvyāṃ patanti sma girikūṭā ivātyaye // (38.2) Par.?
paraśvadhaiḥ paṭṭiśaiśca khaḍgaiśca parighaistathā / (39.1) Par.?
chinnāḥ karivarākārā nipetuste dharātale // (39.2) Par.?
garjanti sahasā hṛṣṭāḥ pramathā bhīmagarjanāḥ / (40.1) Par.?
sādhayantyapare siddhā yuddhagāndharvamadbhutam // (40.2) Par.?
balavānbhāsi pramatha darpito bhāsi dānava / (41.1) Par.?
iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ // (41.2) Par.?
parighairāhatāḥ keciddānavaiḥ śaṃkarānugāḥ / (42.1) Par.?
vamante rudhiraṃ vaktraiḥ svarṇadhātumivācalāḥ // (42.2) Par.?
pramathairapi nārācairasurāḥ suraśatravaḥ / (43.1) Par.?
drumaiśca giriśṛṅgaiśca gāḍhamevāhave hatāḥ // (43.2) Par.?
sūditānatha tāndaityānanye dānavapuṃgavāḥ / (44.1) Par.?
utkṣipya cikṣipur vāpyāṃ mayadānavacoditāḥ // (44.2) Par.?
te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ / (45.1) Par.?
uttasthurvāpīmāsādya sadrūpābharaṇāmbarāḥ // (45.2) Par.?
athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn / (46.1) Par.?
āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ // (46.2) Par.?
dānavāḥ pramathānetānprasarpata kim āsatha / (47.1) Par.?
hatānapi hi vo vāpī punarujjīvayiṣyati // (47.2) Par.?
evaṃ śrutvā śaṅkukarṇo vaco'gragrahasaṃnibhaḥ / (48.1) Par.?
drutamevaitya deveśamidaṃ vacanamabravīt // (48.2) Par.?
sūditāḥ sūditā deva pramathairasurā hyamī / (49.1) Par.?
uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ // (49.2) Par.?
asminkila pure vāpī pūrṇāmṛtarasāmbhasā / (50.1) Par.?
nihatā nihatā yatra kṣiptā jīvanti dānavāḥ // (50.2) Par.?
iti vijñāpayaddevaṃ śaṅkukarṇo maheśvaram / (51.1) Par.?
abhavandānavabala utpātā vai sudāruṇāḥ // (51.2) Par.?
tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā / (52.1) Par.?
abhyadhāvatsusaṃkruddho mahādevarathaṃ prati // (52.2) Par.?
tripure tu mahānghoro bherīśaṅkharavo babhau / (53.1) Par.?
dānavā niḥsṛtā dṛṣṭvā devadevarathe suram // (53.2) Par.?
bhūkampaścābhavattatra śatāṅgo bhūgato'bhavat / (54.1) Par.?
dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ // (54.2) Par.?
tābhyāṃ devavariṣṭhābhyāmanvitaḥ sa rathottamaḥ / (55.1) Par.?
anāyatanam āsādya sīdate guṇavāniva // (55.2) Par.?
dhātukṣaye deha iva grīṣme cālpamivodakam / (56.1) Par.?
śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā // (56.2) Par.?
rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam / (57.1) Par.?
ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam // (57.2) Par.?
tadā śarādviniṣpatya pītavāsā janārdanaḥ / (58.1) Par.?
vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam // (58.2) Par.?
sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ / (59.1) Par.?
pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā // (59.2) Par.?
tārakākhyo'pi daityendro girīndra iva pakṣavān / (60.1) Par.?
abhyadravattadā devaṃ brahmāṇaṃ hatavāṃśca saḥ // (60.2) Par.?
sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare / (61.1) Par.?
vijajvāla muhurbrahmā śvāsaṃ vaktrāt samudgiran // (61.2) Par.?
tatra daityairmahānādo dānavairapi bhairavaḥ / (62.1) Par.?
tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ // (62.2) Par.?
rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ / (63.1) Par.?
dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ // (63.2) Par.?
sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām / (64.1) Par.?
suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham // (64.2) Par.?
vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ / (65.1) Par.?
nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ // (65.2) Par.?
tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ / (66.1) Par.?
parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ // (66.2) Par.?
sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ / (67.1) Par.?
puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ // (67.2) Par.?
gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi / (68.1) Par.?
vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha // (68.2) Par.?
Duration=0.30953598022461 secs.