Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
pramathaiḥ samare bhinnāstraipurāste surārayaḥ / (1.2) Par.?
puraṃ praviviśurbhītāḥ pramathairbhagnagopuram // (1.3) Par.?
śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ / (2.1) Par.?
yathā vipakṣāḥ śakunā nadyaḥ kṣīṇodakā yathā // (2.2) Par.?
mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ / (3.1) Par.?
babhūvuste vimanasaḥ kathaṃ kāryamiti bruvan // (3.2) Par.?
atha tānmlānamanasastadā tāmarasānanaḥ / (4.1) Par.?
uvāca daityo daityānāṃ paramādhipatirmayaḥ // (4.2) Par.?
kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ / (5.1) Par.?
toṣayitvā tathā yuddhe pramathānamaraiḥ saha // (5.2) Par.?
yūyaṃ yatprathamaṃ daityāḥ paścācca balapīḍitāḥ / (6.1) Par.?
praviṣṭā nagaraṃ trāsātpramathairbhṛśamarditāḥ // (6.2) Par.?
apriyaṃ kriyate vyaktaṃ devairnāstyatra saṃśayaḥ / (7.1) Par.?
yatra nāma mahābhāgāḥ praviśanti girervanam // (7.2) Par.?
aho hi kālasya balamaho kālo hi durjayaḥ / (8.1) Par.?
yatredṛśasya durgasya uparodho 'vamāgataḥ // (8.2) Par.?
maye vivadamāne tu nardamāna ivāmbude / (9.1) Par.?
babhūvurniṣprabhā daityā grahā indūdaye yathā // (9.2) Par.?
vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ / (10.1) Par.?
mayamāhuryamaprakhyaṃ sāñjalipragrahāḥ sthitāḥ // (10.2) Par.?
yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā / (11.1) Par.?
samākulotpalavanā samīnākulapaṅkajā // (11.2) Par.?
pītā sā vṛṣarūpeṇa kenaciddaityanāyaka / (12.1) Par.?
vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā // (12.2) Par.?
vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ / (13.1) Par.?
kaṣṭamityasakṛtprocya ditijānidamabravīt // (13.2) Par.?
mayā māyābalakṛtā vāpī pītā tviyaṃ yadi / (14.1) Par.?
vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam // (14.2) Par.?
nihatānnihatāndaityān ājīvayati daivataiḥ / (15.1) Par.?
pītā vā yadi vā vāpī pītā vai pītavāsasā // (15.2) Par.?
ko'nyo manmāyayā guptāṃ vāpīm amṛtatoyinīm / (16.1) Par.?
pāsyate viṣṇumajitaṃ varjayitvā gadādharam // (16.2) Par.?
suguhyam api daityānāṃ nāstyasyāviditaṃ bhuvi / (17.1) Par.?
yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ // (17.2) Par.?
samo'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ / (18.1) Par.?
navāmbhaḥpūritaṃ kṛtvā bādhante'smānmarudgaṇāḥ // (18.2) Par.?
te yūyaṃ yadi manyadhvaṃ sāgaroparidhiṣṭhitāḥ / (19.1) Par.?
pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam // (19.2) Par.?
eteṣāṃ ca samārambhāstasminsāgarasamplave / (20.1) Par.?
nirutsāhā bhaviṣyanti etadrathapathāvṛtāḥ // (20.2) Par.?
yudhyatāṃ nighnatāṃ śatrūnbhītānāṃ ca draviṣyatām / (21.1) Par.?
sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati // (21.2) Par.?
ityuktvā sa mayo daityo daityānāmadhipastadā / (22.1) Par.?
tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam // (22.2) Par.?
sāgare jalagambhīra utpapāta puraṃ varam / (23.1) Par.?
avatasthuḥ purāṇyeva gopurābharaṇāni ca // (23.2) Par.?
apakrānte tu tripure tripurāristrilocanaḥ / (24.1) Par.?
pitāmahamuvācedaṃ vedavādaviśāradam // (24.2) Par.?
pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ / (25.1) Par.?
vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ // (25.2) Par.?
yata eva hi te yātāstripureṇa tu dānavāḥ / (26.1) Par.?
tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha // (26.2) Par.?
siṃhanādaṃ tataḥ kṛtvā devā devarathaṃ ca tam / (27.1) Par.?
parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim // (27.2) Par.?
tato'marāmaraguruṃ parivārya bhavaṃ haram / (28.1) Par.?
nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam // (28.2) Par.?
atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam / (29.1) Par.?
tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ // (29.2) Par.?
amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ / (30.1) Par.?
danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ // (30.2) Par.?
atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ / (31.1) Par.?
tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum // (31.2) Par.?
tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ / (32.1) Par.?
yamavaruṇakuberaṣaṇmukhaistatsaha gaṇapairapi hanmi tāvadeva // (32.2) Par.?
vihitaparabalābhighātabhūtaṃ vraja jaladhestu yataḥ purāṇi tasthuḥ / (33.1) Par.?
sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum // (33.2) Par.?
iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt / (34.1) Par.?
abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ // (34.2) Par.?
ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ / (35.1) Par.?
asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha // (35.2) Par.?
iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ / (36.1) Par.?
tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau // (36.2) Par.?
Duration=0.13523697853088 secs.