Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2763
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
maghavā tu nihantuṃ tānasurānamareśvaraḥ / (1.2) Par.?
lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ // (1.3) Par.?
īśvarā moditāḥ sarva utpetuścāmbare tadā / (2.1) Par.?
khagatāstu virejuste pakṣavanta ivācalāḥ // (2.2) Par.?
prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ / (3.1) Par.?
śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi / (3.2) Par.?
nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ // (3.3) Par.?
haraḥ prāpta itīvoktvā balinaste mahāsurāḥ / (4.1) Par.?
ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ // (4.2) Par.?
suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ / (5.1) Par.?
ninedurvādayantaśca nānāvādyānyanekaśaḥ // (5.2) Par.?
bhūyodīritavīryāste parasparakṛtāgasaḥ / (6.1) Par.?
pūrvadevāśca devāśca sūdayantaḥ parasparam // (6.2) Par.?
ākrośe'pi samaprakhye teṣāṃ dehanikṛntanam / (7.1) Par.?
pravṛttaṃ yuddhamatulaṃ prahārakṛtaniḥsvanam // (7.2) Par.?
niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ / (8.1) Par.?
śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ / (8.2) Par.?
girīndrā iva kampanto garjanta iva toyadāḥ // (8.3) Par.?
jṛmbhanta iva śārdūlāḥ garjanta iva toyadāḥ / (9.1) Par.?
pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ // (9.2) Par.?
pramathāśca mahāśūrā dānavāśca mahābalāḥ / (10.1) Par.?
yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ // (10.2) Par.?
kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ / (11.1) Par.?
kālānugānāṃ meghānāṃ yathā viyati vāyunā // (11.2) Par.?
āhuśca yuddhe mā bhaiṣīḥ kva yāsyasi mṛto hyasi / (12.1) Par.?
praharāśu sthito'smyatra ehi darśaya pauruṣam // (12.2) Par.?
gṛhāṇa chinddhi bhinddhīti khāda māraya dāraya / (13.1) Par.?
ityanyonyam anūccārya prayayuryamasādanam // (13.2) Par.?
khaḍgāpavarjitāḥ kecitkecicchinnāḥ paraśvadhaiḥ / (14.1) Par.?
kecinmudgaracūrṇāśca kecidbāhubhirāhatāḥ // (14.2) Par.?
paṭṭiśaiḥ sūditāḥ kecitkecicchūlavidāritāḥ / (15.1) Par.?
dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ / (15.2) Par.?
nipatantyarṇavajale bhīmanakratimiṅgile // (15.3) Par.?
vyasubhiḥ sunibaddhāṅgaiḥ patamānaiḥ suretaraiḥ / (16.1) Par.?
saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ // (16.2) Par.?
tena śabdena makarā nakrāstimitimiṅgilāḥ / (17.1) Par.?
mattā lohitagandhena kṣobhayanto mahārṇavam // (17.2) Par.?
paraspareṇa kalahaṃ kurvāṇā bhīmamūrtayaḥ / (18.1) Par.?
bhramante bhakṣayantaśca dānavānāṃ ca lohitam // (18.2) Par.?
sarathān sāyudhān sāśvān savastrābharaṇāvṛtān / (19.1) Par.?
jagrasustimayo daityāndrāvayanto jalecarān // (19.2) Par.?
mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate / (20.1) Par.?
ambare'mbhasi ca tathā yuddhaṃ cakrurjalecarāḥ // (20.2) Par.?
yathā bhramanti pramathāḥ sadaityāstathā bhramante timayaḥ sanakrāḥ / (21.1) Par.?
yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ // (21.2) Par.?
vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca / (22.1) Par.?
kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ // (22.2) Par.?
pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ / (23.1) Par.?
nipīḍya tasthau mahatā balena yukto'marāṇāṃ mahatā balena // (23.2) Par.?
tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ / (24.1) Par.?
skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ // (24.2) Par.?
yamaśca vittādhipatiśca devo daṇḍānvitaḥ pāśavarāyudhaśca / (25.1) Par.?
devāriṇastasya purasya dvāraṃ tābhyāṃ tu tatpaścimato niruddham // (25.2) Par.?
dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ / (26.1) Par.?
taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ // (26.2) Par.?
tuṅgāni veśmāni sagopurāṇi svarṇāni kailāsaśaśiprabhāṇi / (27.1) Par.?
prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ // (27.2) Par.?
utpātya cotpāṭya gṛhāṇi teṣāṃ saśailamālāsamavedikāni / (28.1) Par.?
prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ // (28.2) Par.?
raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni / (29.1) Par.?
gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi / (29.2) Par.?
utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ // (29.3) Par.?
kalatraputrakṣayaprāṇanāśe tasminpure yuddhamatipravṛtte / (30.1) Par.?
mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ // (30.2) Par.?
paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca / (31.1) Par.?
śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham // (31.2) Par.?
anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca / (32.1) Par.?
śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām // (32.2) Par.?
vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ / (33.1) Par.?
gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ // (33.2) Par.?
mārgāḥ pure lohitakardamālāḥ svarṇeṣṭakāsphāṭikabhinnacitrāḥ / (34.1) Par.?
kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ // (34.2) Par.?
kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ / (35.1) Par.?
tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa // (35.2) Par.?
sa tatra prākārāgatāṃśca bhūtāñchātan mahānadbhutavīryasattvaḥ / (36.1) Par.?
cacāra cāptendriyagarvadṛptaḥ purādviniṣkramya rarāsa ghoram // (36.2) Par.?
tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ / (37.1) Par.?
nivārito rudrarathaṃ jighṛkṣuryathārṇavaḥ sarpati cātivelaḥ // (37.2) Par.?
śeṣaḥ sudhanvā giriśaśca devaścaturmukho yaḥ sa trilocanaśca / (38.1) Par.?
te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ // (38.2) Par.?
śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ / (39.1) Par.?
bibheda saṃdhīṣu balābhipannaḥ kūjanninādāṃśca karoti ghorān // (39.2) Par.?
ekaṃ tu ṛgvedaturaṃgamasya pṛṣṭhe padaṃ nyasya vṛṣasya caikam / (40.1) Par.?
tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ // (40.2) Par.?
tadā bhavapadanyāsāddhayasya vṛṣabhasya ca / (41.1) Par.?
petuḥ stanāśca dantāśca pīḍitābhyāṃ triśūlinā // (41.2) Par.?
tataḥprabhṛti cāśvānāṃ stanā dantā gavāṃ tathā / (42.1) Par.?
mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ // (42.2) Par.?
tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ / (43.1) Par.?
rudrāntike susaṃruddho nandinā kulanandinā // (43.2) Par.?
paraśvadhena tīkṣṇena sa nandī dānaveśvaram / (44.1) Par.?
takṣayāmāsa vai takṣā candanaṃ gandhado yathā // (44.2) Par.?
paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā / (45.1) Par.?
dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram // (45.2) Par.?
yajñopavītam ādāya cicheda ca nanāda ca / (46.1) Par.?
tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ / (46.2) Par.?
gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite // (46.3) Par.?
pramathārasitaṃ śrutvā vāditrasvanameva ca / (47.1) Par.?
pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt // (47.2) Par.?
bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ / (48.1) Par.?
vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ // (48.2) Par.?
iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī / (49.1) Par.?
raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt // (49.2) Par.?
yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ / (50.1) Par.?
sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ // (50.2) Par.?
mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam / (51.1) Par.?
hṛṣitasakalanetralomasattvāḥ pramathāstoyamuco yathā nadanti // (51.2) Par.?
iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī / (52.1) Par.?
raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim // (52.2) Par.?
vidyunmālinna naḥ kālaḥ sādhituṃ hyavahelayā / (53.1) Par.?
karomi vikrameṇaitatpuraṃ vyasanavarjitam // (53.2) Par.?
vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ / (54.1) Par.?
gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ // (54.2) Par.?
yena yena tato vidyunmālī yāti mayaśca saḥ / (55.1) Par.?
tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam // (55.2) Par.?
atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ / (56.1) Par.?
sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ // (56.2) Par.?
sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ / (57.1) Par.?
abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ // (57.2) Par.?
Duration=0.33838891983032 secs.