Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tārakākhye hate yuddhe utsārya pramathānmayaḥ / (1.2) Par.?
uvāca dānavān bhūyo bhūyaḥ sa tu bhayāvṛtān // (1.3) Par.?
bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam / (2.1) Par.?
yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ // (2.2) Par.?
puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ / (3.1) Par.?
yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati // (3.2) Par.?
kurudhvaṃ nirbhayāḥ kāle kokilāśaṃsitena ca / (4.1) Par.?
sa kālaḥ puṣyayogasya purasya ca mayā kṛtaḥ // (4.2) Par.?
kāle tasminpure yastu saṃbhāvayati saṃhatim / (5.1) Par.?
sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ // (5.2) Par.?
yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ / (6.1) Par.?
tatkṛtvā hṛdaye caiva pālayadhvamidaṃ puram // (6.2) Par.?
maheśvararathaṃ hyekaṃ sarvaprāṇena bhīṣaṇam / (7.1) Par.?
vimukhīkurutātyarthaṃ yathā notsṛjate śaram // (7.2) Par.?
tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe / (8.1) Par.?
pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ // (8.2) Par.?
niśamya tanmayasyaivaṃ dānavāstripurālayāḥ / (9.1) Par.?
muhuḥ siṃharutaṃ kṛtvā mayamūcuryamopamāḥ // (9.2) Par.?
prayatnena vayaṃ sarve kurmastava prabhāṣitam / (10.1) Par.?
tathā kurmo yathā rudro na mokṣyati pure śaram // (10.2) Par.?
adya yāsyāmaḥ saṃgrāmaṃ tadrudrasya jighāṃsavaḥ / (11.1) Par.?
kathayanti diteḥ putrā hṛṣṭā bhinnatanūruhāḥ // (11.2) Par.?
kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam / (12.1) Par.?
adānavaṃ vā bhavitā nārāyaṇapadatrayam // (12.2) Par.?
vayaṃ na dharmaṃ hāsyāmo yasminyokṣyasi no bhavān / (13.1) Par.?
adaivatam adaityaṃ vā lokaṃ drakṣyanti mānavāḥ // (13.2) Par.?
iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ / (14.1) Par.?
pradoṣe muditā bhūtvā cerurmanmathacāratām // (14.2) Par.?
muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ / (15.1) Par.?
tamāṃsyutsārya bhagavāṃścandro jṛmbhati so'mbaram // (15.2) Par.?
kumudālaṃkṛte haṃso yathā sarasi vistṛte / (16.1) Par.?
siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān // (16.2) Par.?
viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ / (17.1) Par.?
tathāvagāḍhe nabhasi candro'trinayanodbhavaḥ / (17.2) Par.?
bhrājate bhrājayaṁllokān sṛjañjyotsnārasaṃ balāt // (17.3) Par.?
śītāṃśāvudite candre jyotsnāpūrṇe pure'surāḥ / (18.1) Par.?
pradoṣe lalitaṃ cakrurgṛhamātmānameva ca // (18.2) Par.?
rathyāsu rājamārgeṣu prāsādeṣu gṛheṣu ca / (19.1) Par.?
dīpāścampakapuṣpābhā nālpasnehapradīpitāḥ // (19.2) Par.?
tadā maṭheṣu te dīpāḥ snehapūrṇāḥ pradīpitāḥ / (20.1) Par.?
gṛhāṇi vasumantyeṣāṃ sarvaratnamayāni ca / (20.2) Par.?
jvalato'dīpayandīpāṃścandrodaya iva grahāḥ // (20.3) Par.?
candrāṃśubhirbhāsamānam antardīpaiḥ sudīpitam / (21.1) Par.?
upadravaiḥ kulamiva pīyate tripure tamaḥ // (21.2) Par.?
tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe / (22.1) Par.?
ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ // (22.2) Par.?
vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena / (23.1) Par.?
tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ // (23.2) Par.?
kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu / (24.1) Par.?
mattapralāpeṣu ca kokilānāṃ sacāpabāṇo madano mamantha // (24.2) Par.?
tamāṃsi naiśāni drutaṃ nihatya jyotsnāvitānena jagadvitatya / (25.1) Par.?
khe rohiṇīṃ tāṃ ca priyāṃ sametya candraḥ prabhābhiḥ kurute'dhirājyam // (25.2) Par.?
sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle / (26.1) Par.?
viśeṣakaṃ cārutaraṃ karoti tenānanaṃ svaṃ samalaṃkaroti // (26.2) Par.?
dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā / (27.1) Par.?
smṛtvā varāṅgī ramaṇeritāni tenaiva bhāvena ratīmavāpa // (27.2) Par.?
romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ / (28.1) Par.?
svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne // (28.2) Par.?
pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā / (29.1) Par.?
kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā // (29.2) Par.?
gośīrṣayuktairharicandanaiśca paṅkāṅkitākṣī ca varāsurīṇām / (30.1) Par.?
manojñarūpā rucirā babhūvuḥ pūrṇāmṛtasyeva suvarṇakumbhāḥ // (30.2) Par.?
kṣatādharoṣṭhā drutadoṣaraktā lalanti daityā dayitāsu raktāḥ / (31.1) Par.?
tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ // (31.2) Par.?
kvacitpravṛttaṃ madhurābhigānaṃ kāmasya bāṇaiḥ sukṛtaṃ nidhānam / (32.1) Par.?
āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti // (32.2) Par.?
geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti / (33.1) Par.?
kecitpriyāṃ samprati bodhayanti saṃbudhya saṃbudhya ca rāmayanti // (33.2) Par.?
dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva / (34.1) Par.?
samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām // (34.2) Par.?
priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī / (35.1) Par.?
sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt // (35.2) Par.?
śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām / (36.1) Par.?
mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ // (36.2) Par.?
pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam / (37.1) Par.?
āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām // (37.2) Par.?
rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu / (38.1) Par.?
daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte // (38.2) Par.?
aṭṭāṭṭahāseṣu ca cāmareṣu preṅkhāsu cānyā madalolabhāvāt / (39.1) Par.?
saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā // (39.2) Par.?
amlānamālānvitasundarīṇāṃ paryāya eṣo'sti ca harṣitānām / (40.1) Par.?
śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ // (40.2) Par.?
kāñcīkalāpaśca sahāṅgarāgaḥ preṅkhāsu tadrāgakṛtāśca bhāvāḥ / (41.1) Par.?
chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām // (41.2) Par.?
citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām / (42.1) Par.?
sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ // (42.2) Par.?
saṃdolanād ucchvasitaiśchinnasūtraiḥ kāñcībhraṣṭairmaṇibhirviprakīrṇaiḥ / (43.1) Par.?
dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā // (43.2) Par.?
sacandrike sopavane pradoṣe ruteṣu vṛndeṣu ca kokilānām / (44.1) Par.?
śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra // (44.2) Par.?
iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt / (45.1) Par.?
raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām // (45.2) Par.?
candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ / (46.1) Par.?
vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ // (46.2) Par.?
candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ / (47.1) Par.?
sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan // (47.2) Par.?
Duration=0.15819311141968 secs.