Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tripura

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2775
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
udite tu sahasrāṃśau merau bhāsākare ravau / (1.2) Par.?
nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ // (1.3) Par.?
sahasranayano devastataḥ śakraḥ puraṃdaraḥ / (2.1) Par.?
savittadaḥ savaruṇastripuraṃ prayayau haraḥ // (2.2) Par.?
te nānāvidharūpāśca pramathātipramāthinaḥ / (3.1) Par.?
yayuḥ siṃharavair ghorairvāditraninadairapi // (3.2) Par.?
tato vāditavāditraiścātapatrairmahādrumaiḥ / (4.1) Par.?
babhūva tadbalaṃ divyaṃ vanaṃ pracalitaṃ yathā // (4.2) Par.?
tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat / (5.1) Par.?
saṃkṣobho dānavendrāṇāṃ samudrapratimo babhau // (5.2) Par.?
te cāsīnpaṭṭiśāñśaktīḥ śūladaṇḍaparaśvadhān / (6.1) Par.?
śarāsanāni vajrāṇi gurūṇi musalāni ca // (6.2) Par.?
pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ / (7.1) Par.?
nijaghnuḥ parvataghnāya ghanā iva tapātyaye // (7.2) Par.?
savidyunmālinaste vai samayā ditinandanāḥ / (8.1) Par.?
modamānāḥ samāsedurdevadevaiḥ surārayaḥ // (8.2) Par.?
martavyakṛtabuddhīnāṃ jaye cāniścitātmanām / (9.1) Par.?
abalānāṃ camūrhyāsīdabalāvayavā iva // (9.2) Par.?
vigarjanta ivāmbhodā ambhodasadṛśatviṣaḥ / (10.1) Par.?
prayudhya yuddhakuśalāḥ parasparakṛtāgasaḥ // (10.2) Par.?
dhūmāyanto jvaladbhiśca āyudhaiścandravarcasaiḥ / (11.1) Par.?
kopādvā yuddhalubdhāśca kuṭṭayante parasparam // (11.2) Par.?
vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ / (12.1) Par.?
anye vidāritāścakraiḥ patanti hyudadherjale // (12.2) Par.?
chinnasragdāmahārāśca pramṛṣṭāmbarabhūṣaṇāḥ / (13.1) Par.?
timinakragaṇe caiva patanti pramathāḥ surāḥ // (13.2) Par.?
gadānāṃ musalānāṃ ca tomarāṇāṃ paraśvadhānām / (14.1) Par.?
vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ // (14.2) Par.?
giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ / (15.1) Par.?
sajavānāṃ dānavānāṃ sadhūmānāṃ ravitviṣām / (15.2) Par.?
āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi // (15.3) Par.?
pravṛddhavegaistaistatra surāsurakareritaiḥ / (16.1) Par.?
āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān // (16.2) Par.?
kṣudrāṇāṃ gajayoryuddhe yathā bhavati saṃkṣayaḥ / (17.1) Par.?
devāsuragaṇais tadvattiminakrakṣayo'bhavat // (17.2) Par.?
vidyunmālī ca vegena vidyunmālī ivāmbudaḥ / (18.1) Par.?
vidyurmālaghanonnādo nandīśvaramabhidrutaḥ // (18.2) Par.?
sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ / (19.1) Par.?
uvāca yudhi śailādiṃ dānavo'mbudhiniḥsvanaḥ // (19.2) Par.?
yuddhākāṅkṣī tu balavānvidyunmālyahamāgataḥ / (20.1) Par.?
yadi tvidānīṃ me jīvanmucyase nandikeśvara / (20.2) Par.?
na vidyunmālihananaṃ vacobhiryudhi dānava // (20.3) Par.?
tam evaṃvādinaṃ daityaṃ nandīśastapatāṃ varaḥ / (21.1) Par.?
uvāca praharaṃstatra vākyālaṃkārakovidaḥ // (21.2) Par.?
dānavā dharmakāmāṇāṃ naiṣo'vasara ityuta / (22.1) Par.?
śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi // (22.2) Par.?
yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā / (23.1) Par.?
idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam // (23.2) Par.?
sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram / (24.1) Par.?
so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum // (24.2) Par.?
ityevaṃvādinaṃ tatra nandinaṃ tannibho bale / (25.1) Par.?
bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam // (25.2) Par.?
vakṣasaḥ sa śarastasya papau rudhiramuttamam / (26.1) Par.?
sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā // (26.2) Par.?
sa tena suprahāreṇa prathamaṃ cātiropitaḥ / (27.1) Par.?
hastena vṛkṣamutpāṭya cikṣepa gajarāḍiva // (27.2) Par.?
vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ / (28.1) Par.?
vidyunmāliśaraiśchinnaḥ papāta patageśavat // (28.2) Par.?
vṛkṣamālokya taṃ chinnaṃ dānavena vareṣubhiḥ / (29.1) Par.?
roṣamāhārayattīvraṃ nandīśvaraḥ suvigrahaḥ // (29.2) Par.?
sodyamya karamārāve raviśakrakaraprabham / (30.1) Par.?
dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva // (30.2) Par.?
tamāpatantaṃ vegena vegavānprasabhaṃ balāt / (31.1) Par.?
vidyunmālī śaraśataiḥ pūrayāmāsa nandinam // (31.2) Par.?
śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ / (32.1) Par.?
arergṛhya rathaṃ tasya mahataḥ prayayau javāt // (32.2) Par.?
vilambitāśvo viśiro bhramitaśca raṇe rathaḥ / (33.1) Par.?
papāta muniśāpena sādityo'rkaratho yathā // (33.2) Par.?
antarānnirgataścaiva māyayā sa diteḥ sutaḥ / (34.1) Par.?
ājaghāna tadā śaktyā śailādiṃ samavasthitam // (34.2) Par.?
tāmeva tu viniṣkramya śaktiṃ śoṇitabhūṣitām / (35.1) Par.?
vidyunmālinamuddiśya cikṣepa pramathāgraṇīr // (35.2) Par.?
tayā bhinnatanutrāṇo vibhinnahṛdayastvapi / (36.1) Par.?
vidyunmālyapatadbhūmau vajrāhata ivācalaḥ // (36.2) Par.?
vidyunmālini nihate siddhacāraṇakiṃnarāḥ / (37.1) Par.?
sādhu sādhviti coktvā te pūjayanta umāpatim // (37.2) Par.?
nandinā sādite daitye vidyunmālau hate mayaḥ / (38.1) Par.?
dadāha pramathānīkaṃ vanamagnirivoddhataḥ // (38.2) Par.?
śūlanirdāritoraskā gadācūrṇitamastakāḥ / (39.1) Par.?
iṣubhirgāḍhaviddhāśca patanti pramathārṇave // (39.2) Par.?
atha vajradharo yamo'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ / (40.1) Par.?
mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ // (40.2) Par.?
nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam / (41.1) Par.?
yamaṃ ca vittādhipatiṃ ca viddhvā rarāsa mattāmbudavattadānīm // (41.2) Par.?
tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ / (42.1) Par.?
bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge // (42.2) Par.?
tatastu śaṅkhānakabherimardalāḥ sasiṃhanādā danuputrabhaṅgadāḥ / (43.1) Par.?
kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ // (43.2) Par.?
atha daityapurābhāve puṣyayogo babhūva ha / (44.1) Par.?
babhūva cāpi saṃyuktaṃ tadyogena puratrayam // (44.2) Par.?
tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ / (45.1) Par.?
mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ // (45.2) Par.?
tena muktena bāṇena bāṇapuṣpasamaprabham / (46.1) Par.?
ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam // (46.2) Par.?
muktvā tridaivatamayaṃ tripure tridaśaḥ śaram / (47.1) Par.?
dhigdhiṅ māmiti cakranda kaṣṭaṃ kaṣṭamiti bruvan // (47.2) Par.?
vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ / (48.1) Par.?
kimidaṃ tviti papraccha śūlapāṇiṃ maheśvaram // (48.2) Par.?
tataḥ śaśāṅkatilakaḥ kapardī paramārtavat / (49.1) Par.?
uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati // (49.2) Par.?
atha nandīśvarastūrṇaṃ manomārutavadbalī / (50.1) Par.?
śare tripuramāyāti tripuraṃ praviveśa saḥ // (50.2) Par.?
sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ / (51.1) Par.?
vināśastripurasyāsya prāpto maya sudāruṇaḥ / (51.2) Par.?
anenaiva gṛheṇa tvamapakrāma bravīmyaham // (51.3) Par.?
śrutvā tannandivacanaṃ dṛḍhabhakto maheśvare / (52.1) Par.?
tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ // (52.2) Par.?
so'pīṣuḥ pattrapuṭavaddagdhvā tannagaratrayam / (53.1) Par.?
tridhā iva hutāśaśca somo nārāyaṇastathā // (53.2) Par.?
śaratejaḥparītāni purāṇi dvijapuṃgavāḥ / (54.1) Par.?
duṣputradoṣāddahyante kulānyūrdhvaṃ yathā tathā // (54.2) Par.?
merukailāsakalpāni mandarāgranibhāni ca / (55.1) Par.?
sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca // (55.2) Par.?
saprāsādāni ramyāṇi kūṭāgārotkaṭāni ca / (56.1) Par.?
sajalāni samākhyāni sāvalokanakāni ca // (56.2) Par.?
baddhadhvajapatākāni svarṇaraupyamayāni ca / (57.1) Par.?
gṛhāṇi tasmiṃstripure dānavānāmupadrave / (57.2) Par.?
dahyante dahanābhāni dahanena sahasraśaḥ // (57.3) Par.?
prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca / (58.1) Par.?
vātāyanagatāścānyāścākāśasya taleṣu ca // (58.2) Par.?
ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha / (59.1) Par.?
dahyante dānavendrāṇāmagninā hyapi tāḥ striyaḥ // (59.2) Par.?
kācitpriyaṃ parityajya aśaktā gantumanyataḥ / (60.1) Par.?
puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam // (60.2) Par.?
uvāca śatapattrākṣī sāsrākṣīva kṛtāñjaliḥ / (61.1) Par.?
havyavāhana bhāryāhaṃ parasya paratāpana / (61.2) Par.?
dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi // (61.3) Par.?
śāyitaṃ ca mayā deva śivayā ca śivaprabha / (62.1) Par.?
pareṇa praihi muktvedaṃ gṛhaṃ ca dayitaṃ hi me // (62.2) Par.?
ekā putramupādāya bālakaṃ dānavāṅganā / (63.1) Par.?
hutāśanasamīpasthā ityuvāca hutāśanam // (63.2) Par.?
bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ / (64.1) Par.?
nārhasyenamupādātuṃ dayitaṃ ṣaṇmukhapriya // (64.2) Par.?
kāścitpriyānparityajya pīḍitā dānavāṅganāḥ / (65.1) Par.?
nipatantyarṇavajale siñjamānavibhūṣaṇāḥ // (65.2) Par.?
tāta putreti māteti mātuleti ca vihvalam / (66.1) Par.?
cakrandustripure nāryaḥ pāvakajvālavepitāḥ // (66.2) Par.?
yathā dahati śailāgniḥ sāmbujaṃ jalajākaram / (67.1) Par.?
tathā strīvaktrapadmāni cādahattripure'nalaḥ // (67.2) Par.?
tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte / (68.1) Par.?
tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni // (68.2) Par.?
śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām / (69.1) Par.?
babhūva kāñcīguṇanūpurāṇāmākranditānāṃ ca ravo'timiśraḥ // (69.2) Par.?
dagdhārdhacandrāṇi savedikāni viśīrṇaharmyāṇi satoraṇāni / (70.1) Par.?
dagdhāni dagdhāni gṛhāṇi tatra patanti rakṣārthamivārṇavaughe // (70.2) Par.?
gṛhaiḥ patadbhirjvalanāvalīḍhairāsītsamudre salilaṃ prataptam / (71.1) Par.?
kuputradoṣaiḥ prahatānuviddhaṃ yathā kulaṃ yāti dhanānvitasya // (71.2) Par.?
gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam / (72.1) Par.?
vitrāsayāmāsa timīnsanakrāṃstimiṅgilāṃstatkvathitāṃstathānyān // (72.2) Par.?
sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha / (73.1) Par.?
taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre // (73.2) Par.?
sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ / (74.1) Par.?
nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam // (74.2) Par.?
pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam / (75.1) Par.?
duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya // (75.2) Par.?
taddeveśo vacaḥ śrutvā indro vajradharastadā / (76.1) Par.?
śaśāpa tadgṛhaṃ cāpi mayasyāditinandanaḥ // (76.2) Par.?
asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam / (77.1) Par.?
bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ // (77.2) Par.?
yasya yasya tu deśasya bhaviṣyati parābhavaḥ / (78.1) Par.?
drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ / (78.2) Par.?
tadetadadyāpi gṛhaṃ mayasyāmayavarjitam // (78.3) Par.?
ṛṣaya ūcuḥ / (79.1) Par.?
bhagavansa mayo yena gṛheṇa prapalāyitaḥ / (79.2) Par.?
tasya no gatimākhyāhi mayasya camasodbhava // (79.3) Par.?
sūta uvāca / (80.1) Par.?
dṛśyate dṛśyate yatra dhruvastatra mayāspadam / (80.2) Par.?
devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ / (80.3) Par.?
tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ // (80.4) Par.?
tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ / (81.1) Par.?
tatrāśaktaṃ tato gantuṃ taṃ caikaṃ puramuttamam // (81.2) Par.?
śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine / (82.1) Par.?
virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram / (82.2) Par.?
pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram // (82.3) Par.?
sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam / (83.1) Par.?
harṣād vavalgur jahasuśca devā jagmurnanardustu viṣaktahastāḥ // (83.2) Par.?
pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān / (84.1) Par.?
rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca // (84.2) Par.?
ya imaṃ rudravijayaṃ paṭhate vijayāvaham / (85.1) Par.?
vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ // (85.2) Par.?
pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati / (86.1) Par.?
anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam // (86.2) Par.?
idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat / (87.1) Par.?
idaṃ śrutvā paṭhitvā ca yānti rudrasalokatām // (87.2) Par.?
Duration=0.48118281364441 secs.