Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ / (1.2) Par.?
ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn / (1.3) Par.?
etadicchāmahe śrotuṃ prabhāvaṃ tasya dhīmataḥ // (1.4) Par.?
sūta uvāca / (2.1) Par.?
etadeva tu papraccha manuḥ sa madhusūdanam / (2.2) Par.?
sūryaputrāya covāca yathā tanme nibodhata // (2.3) Par.?
matsya uvāca / (3.1) Par.?
tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu / (3.2) Par.?
ailasya divi saṃyogaṃ somena saha dhīmatā // (3.3) Par.?
somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā / (4.1) Par.?
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // (4.2) Par.?
yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau / (5.1) Par.?
amāvāsyāṃ nivasata ekasminnatha maṇḍale // (5.2) Par.?
tadā sa gacchati draṣṭuṃ divākaraniśākarau / (6.1) Par.?
amāvāsyāmamāvāsyāṃ mātāmahapitāmahau // (6.2) Par.?
abhivādya tu tau tatra kālāpekṣaḥ sa tiṣṭhati / (7.1) Par.?
pracaskanda tataḥ somamarcayitvā pariśramāt // (7.2) Par.?
ailaḥ purūravā vidvānmāsi śrāddhacikīrṣayā / (8.1) Par.?
tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi // (8.2) Par.?
dvilavaṃ kuhūmātraṃ ca tāvubhau tu nidhāya saḥ / (9.1) Par.?
sinīvālīpramāṇālpakuhūmātravratodaye // (9.2) Par.?
kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte / (10.1) Par.?
tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate // (10.2) Par.?
svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye / (11.1) Par.?
daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ / (11.2) Par.?
kṛṣṇapakṣabhujāṃ prītir druhyate paramāṃśubhiḥ // (11.3) Par.?
sadyo'bhikṣaratā tena saumyena madhunā ca saḥ / (12.1) Par.?
nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai // (12.2) Par.?
svadhāmṛtena saumyena tarpayāmāsa vai pitṝn / (13.1) Par.?
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca // (13.2) Par.?
ṛturagniḥ smṛto viprairṛtuṃ saṃvatsaraṃ viduḥ / (14.1) Par.?
jajñire ṛtavastasmādṛtubhyo hyārtavā abhavan // (14.2) Par.?
pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ / (15.1) Par.?
pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ / (15.2) Par.?
prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ // (15.3) Par.?
saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā / (16.1) Par.?
gṛhasthā ye tu yajvāno haviryajñārtavāśca ye / (16.2) Par.?
smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ // (16.3) Par.?
gṛhamedhinaśca yajvāno hyagniṣvāttārtavāḥ smṛtāḥ / (17.1) Par.?
aṣṭakāpatayaḥ kāvyāḥ pañcābdāṃstu nibodhata // (17.2) Par.?
teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ / (18.1) Par.?
somas tviḍvatsaraś caiva vāyuścaivānuvatsaraḥ // (18.2) Par.?
rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ / (19.1) Par.?
kālenādhiṣṭhitasteṣu candramāḥ sravate sudhām // (19.2) Par.?
ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye / (20.1) Par.?
tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ // (20.2) Par.?
yasmātprasūyate somo māsi māsi viśeṣataḥ / (21.1) Par.?
tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām / (21.2) Par.?
etattadamṛtaṃ somamavāpa madhu caiva hi // (21.3) Par.?
tataḥ pītasudhaṃ somaṃ sūryo'sāvekaraśminā / (22.1) Par.?
āpyāyate suṣumnena somaṃ tu somapāyinam // (22.2) Par.?
niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā / (23.1) Par.?
suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt // (23.2) Par.?
kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca / (24.1) Par.?
evaṃ sā sūryavīryeṇa candrasyāpyāyitā tanuḥ // (24.2) Par.?
paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ / (25.1) Par.?
evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt / (25.2) Par.?
devaiḥ pītasudhaṃ somaṃ purā paścātpibedraviḥ // (25.3) Par.?
pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ / (26.1) Par.?
āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt // (26.2) Par.?
suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ / (27.1) Par.?
tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca // (27.2) Par.?
evamāpyāyate somaḥ kṣayite ca punaḥ punaḥ / (28.1) Par.?
samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ // (28.2) Par.?
ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ / (29.1) Par.?
kāntaḥ pañcadaśaiḥ sārdhaṃ sudhābhṛtaparisravaiḥ // (29.2) Par.?
ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ / (30.1) Par.?
yathā grathnanti parvāṇi āvṛttādikṣuveṇuvat // (30.2) Par.?
tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ / (31.1) Par.?
paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā // (31.2) Par.?
ardhamāsasya parvāṇi dvitīyāprabhṛtīni ca / (32.1) Par.?
agnyādhānakriyā yasmānnīyante parvasaṃdhiṣu // (32.2) Par.?
tasmāttu parvaṇo hyādau pratipadyādisaṃdhiṣu / (33.1) Par.?
sāyāhne anumatyāśca dvau lavau kāla ucyate / (33.2) Par.?
lavau dvāveva rākāyāḥ kālo jñeyo'parāhṇikaḥ // (33.3) Par.?
prakṛtiḥ kṛṣṇapakṣasya kāle'tīte 'parāhṇike / (34.1) Par.?
sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ // (34.2) Par.?
vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram / (35.1) Par.?
yugāntarodite caiva candre lekhopari sthite // (35.2) Par.?
pūrṇamāsavyatīpātau yadā paśyetparasparam / (36.1) Par.?
tau tu vai pratipadyāvattasminkāle vyavasthitau // (36.2) Par.?
tatkālaṃ sūryamuddiśya dṛṣṭvā saṃkhyātumarhasi / (37.1) Par.?
sa caiva satkriyākālaḥ ṣaṣṭhaḥ kālo 'bhidhīyate // (37.2) Par.?
pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā / (38.1) Par.?
tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ // (38.2) Par.?
yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā / (39.1) Par.?
candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā // (39.2) Par.?
yasmāttāmanumanyante pitaro daivataiḥ saha / (40.1) Par.?
tasmād anumatirnāma pūrṇatvāt pūrṇimā smṛtā // (40.2) Par.?
atyarthaṃ rājate yasmātpaurṇamāsyāṃ niśākaraḥ / (41.1) Par.?
rañjanāccaiva candrasya rāketi kavayo viduḥ // (41.2) Par.?
amā vasetāmṛkṣe tu yadā candradivākarau / (42.1) Par.?
ekā pañcadaśī rātriramāvāsyā tataḥ smṛtā // (42.2) Par.?
uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau / (43.1) Par.?
anyonyaṃ candrasūryau tu darśanāddarśa ucyate // (43.2) Par.?
dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu / (44.1) Par.?
dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ // (44.2) Par.?
dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai / (45.1) Par.?
divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ / (45.2) Par.?
sūryeṇa sahasodgacchettataḥ prātastanāttu vai // (45.3) Par.?
samāgamya lavau dvau tu madhyāhnānnipatanraviḥ / (46.1) Par.?
pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt // (46.2) Par.?
nirmucyamānayormadhye tayormaṇḍalayostu vai / (47.1) Par.?
sa tadānvāhuteḥ kālo darśasya ca vaṣaṭkriyāḥ / (47.2) Par.?
etadṛtumukhaṃ jñeyamamāvāsyāṃ tu pārvaṇam // (47.3) Par.?
divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai / (48.1) Par.?
tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ // (48.2) Par.?
kuheti kokilenoktaṃ yasmātkālātsamāpyate / (49.1) Par.?
tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā // (49.2) Par.?
sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ / (50.1) Par.?
amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā // (50.2) Par.?
anumatiśca rākā ca sinīvālī kuhūstathā / (51.1) Par.?
etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā // (51.2) Par.?
ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ / (52.1) Par.?
parvaṇāṃ tulyakālastu tulyāhutivaṣaṭkriyāḥ // (52.2) Par.?
candrabhūryavyatīpāte same vai pūrṇime ubhe / (53.1) Par.?
pratipatpratipannastu parvakālo dvimātrakaḥ // (53.2) Par.?
kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ / (54.1) Par.?
arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ // (54.2) Par.?
yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā / (55.1) Par.?
daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt // (55.2) Par.?
tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī / (56.1) Par.?
tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ // (56.2) Par.?
ityete pitaro devāḥ somapāḥ somavardhanāḥ / (57.1) Par.?
ārtavā ṛtavo'thābdā devāstānbhāvayanti hi // (57.2) Par.?
ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye / (58.1) Par.?
teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi // (58.2) Par.?
na mṛtānāṃ gatiḥ śakyā jñātuṃ vā punarāgatiḥ / (59.1) Par.?
tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā // (59.2) Par.?
atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ / (60.1) Par.?
teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ // (60.2) Par.?
yadi vāśramadharmeṇa prajñāneṣu vyavasthitān / (61.1) Par.?
anye cātra prasīdanti śraddhāyukteṣu karmasu // (61.2) Par.?
brahmacaryeṇa tapasā yajñena prajayā bhuvi / (62.1) Par.?
śrāddhena vidyayā caiva cānnadānena saptadhā // (62.2) Par.?
karmasveteṣu ye saktā vartanty ā dehapātanāt / (63.1) Par.?
devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā / (63.2) Par.?
svargatā divi modante pitṛmanta upāsate // (63.3) Par.?
prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai / (64.1) Par.?
teṣāṃ nivāpe dattaṃ hi tatkulīnaistu bāndhavaiḥ // (64.2) Par.?
māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ / (65.1) Par.?
ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai // (65.2) Par.?
tebhyo'pare tu ye tvanye saṃkīrṇāḥ karmayoniṣu / (66.1) Par.?
bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ // (66.2) Par.?
bhinne dehe durāpannāḥ pretabhūtā yamakṣaye / (67.1) Par.?
svakarmāṇyanuśocanto yātanāsthānamāgatāḥ // (67.2) Par.?
dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ / (68.1) Par.?
kṣutpipāsābhibhūtāste vidravanti tvitastataḥ // (68.2) Par.?
saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ / (69.1) Par.?
parānnānyabhikāṅkṣantaḥ kālyamānā itastataḥ // (69.2) Par.?
sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai / (70.1) Par.?
śālmalyāṃ vaitaraṇyāṃ ca kumbhīpākeddhavāluke // (70.2) Par.?
asipattravane caiva pātyamānāḥ svakarmabhiḥ / (71.1) Par.?
tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām // (71.2) Par.?
teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ / (72.1) Par.?
bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai / (72.2) Par.?
prāptāṃstu tarpayantyeva pretasthāneṣvadhiṣṭhitān // (72.3) Par.?
aprāptā yātanāsthānaṃ prabhraṣṭā ye ca pañcadhā / (73.1) Par.?
paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ // (73.2) Par.?
nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu / (74.1) Par.?
yadāhārā bhavantyete tāsu tāsviha yoniṣu // (74.2) Par.?
tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet / (75.1) Par.?
kāle nyāyāgataṃ pātre vidhinā pratipāditam / (75.2) Par.?
prāpnuvantyannamādattaṃ yatra yatrāvatiṣṭhate // (75.3) Par.?
yathā goṣu pranaṣṭāsu vatso vindati mātaram / (76.1) Par.?
tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam // (76.2) Par.?
evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt / (77.1) Par.?
sanatkumāraḥ provāca paśyandivyena cakṣuṣā // (77.2) Par.?
gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi / (78.1) Par.?
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // (78.2) Par.?
ityete pitaro devā devāśca pitaraśca vai / (79.1) Par.?
anyonyapitaro hyete devāśca pitaro divi // (79.2) Par.?
ete tu pitaro devā manuṣyāḥ pitaraśca ye / (80.1) Par.?
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // (80.2) Par.?
ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām / (81.1) Par.?
etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam // (81.2) Par.?
ityeṣa somasūryābhyāmailasya ca samāgamaḥ / (82.1) Par.?
avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam // (82.2) Par.?
parvaṇāṃ caiva yaḥ kālo yātanāsthānameva ca / (83.1) Par.?
samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ // (83.2) Par.?
vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam / (84.1) Par.?
aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // (84.2) Par.?
svāyambhuvasya devasya eṣa sargo mayeritaḥ / (85.1) Par.?
vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ // (85.2) Par.?
Duration=0.27001595497131 secs.