Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare / (1.2) Par.?
eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt // (1.3) Par.?
sūta uvāca / (2.1) Par.?
pṛthivīdyuprasaṅgena mayā tu prāgudāhṛtam / (2.2) Par.?
etaccaturyugaṃ tvevaṃ tadvakṣyāmi nibodhata / (2.3) Par.?
tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ // (2.4) Par.?
laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam / (3.1) Par.?
tenāpīha prasaṃkhyāya vakṣyāmi tu caturyugam / (3.2) Par.?
nimeṣatulyakālāni mātrālabdhekṣarāṇi ca // (3.3) Par.?
kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhāṃ gaṇayetkalāṃ tu / (4.1) Par.?
triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete // (4.2) Par.?
ahorātre vibhajate sūryo mānuṣalaukike / (5.1) Par.?
rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ // (5.2) Par.?
pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ / (6.1) Par.?
kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī // (6.2) Par.?
triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate / (7.1) Par.?
śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu / (7.2) Par.?
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // (7.3) Par.?
mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet / (8.1) Par.?
pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai / (8.2) Par.?
daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā // (8.3) Par.?
laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ / (9.1) Par.?
etaddivyamahorātramityeṣā vaidikī śrutiḥ // (9.2) Par.?
divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ / (10.1) Par.?
ahastu yadudakcaiva rātriryā dakṣiṇāyanam / (10.2) Par.?
ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ // (10.3) Par.?
triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ / (11.1) Par.?
mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai / (11.2) Par.?
tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ // (11.3) Par.?
trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca / (12.1) Par.?
divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ // (12.2) Par.?
trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ / (13.1) Par.?
triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ // (13.2) Par.?
nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca / (14.1) Par.?
varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ // (14.2) Par.?
ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca / (15.1) Par.?
ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā / (15.2) Par.?
divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ // (15.3) Par.?
ityetadṛṣibhirgītaṃ divyayā saṃkhyayā dvijāḥ / (16.1) Par.?
divyenaiva pramāṇena yugasaṃkhyā prakalpitā // (16.2) Par.?
catvāri bhārate varṣe yugāni ṛṣayo'bruvan / (17.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam // (17.2) Par.?
pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate / (18.1) Par.?
dvāparaṃ ca kaliścaiva yugāni parikalpayet // (18.2) Par.?
catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam / (19.1) Par.?
tasya tāv [... au2 Zeichenjh] tī saṃdhyā saṃdhyāṃśaśca tathāvidhaḥ // (19.2) Par.?
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu / (20.1) Par.?
ekapāde nivartante sahasrāṇi śatāni ca // (20.2) Par.?
tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ / (21.1) Par.?
tasyāpi triśatī saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // (21.2) Par.?
dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam / (22.1) Par.?
sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ / (22.2) Par.?
dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte // (22.3) Par.?
eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā / (23.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // (23.2) Par.?
tatra saṃvatsarāḥ sṛṣṭā mānuṣāstānnibodhata / (24.1) Par.?
niyutāni daśa dve ca pañca caivātra saṃkhyayā / (24.2) Par.?
aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate // (24.3) Par.?
prayutaṃ tu tathā pūrṇaṃ dve cānye niyute punaḥ / (25.1) Par.?
ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā / (25.2) Par.?
tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā // (25.3) Par.?
aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu / (26.1) Par.?
catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam // (26.2) Par.?
catvāri niyutāni syurvarṣāṇi tu kaliryugam / (27.1) Par.?
dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā / (27.2) Par.?
etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ // (27.3) Par.?
eṣā caturyugāvasthā mānuṣeṇa prakīrtitā / (28.1) Par.?
caturyugasya saṃkhyātā saṃdhyā saṃdhyāṃśakaiḥ saha // (28.2) Par.?
eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ / (29.1) Par.?
kṛtatretādiyuktā sā manorantaramucyate // (29.2) Par.?
manvantarasya saṃkhyā tu mānuṣeṇa nibodhata / (30.1) Par.?
ekatriṃśattathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // (30.2) Par.?
tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ / (31.1) Par.?
sahasrāṇi tu dvātriṃśacchatānyaṣṭādhikāni ca // (31.2) Par.?
aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ / (32.1) Par.?
manvantarasya saṃkhyaiṣā mānuṣeṇa prakīrtitā // (32.2) Par.?
divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ / (33.1) Par.?
sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā // (33.2) Par.?
catvāriṃśatsahasrāṇi manorantaramucyate / (34.1) Par.?
manvantarasya kālastu yugaiḥ saha prakīrtitaḥ // (34.2) Par.?
eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ / (35.1) Par.?
krameṇa parivṛttā sā manorantaramucyate // (35.2) Par.?
etaccaturdaśaguṇaṃ kalpamāhustu tadvidaḥ / (36.1) Par.?
tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān // (36.2) Par.?
kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā / (37.1) Par.?
caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai // (37.2) Par.?
tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca / (38.1) Par.?
yugapatsamavetau dvau dvidhā vaktuṃ na śakyate // (38.2) Par.?
kramāgataṃ mayāpyetattubhyaṃ noktaṃ yugadvayam / (39.1) Par.?
ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt // (39.2) Par.?
noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata / (40.1) Par.?
atha tretāyugasyādau manuḥ saptarṣayaśca ye / (40.2) Par.?
śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ // (40.3) Par.?
dārāgnihotrasambandham ṛgyajuḥsāmasaṃhitāḥ / (41.1) Par.?
ityādibahulaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan // (41.2) Par.?
paramparāgataṃ dharmaṃ smārtaṃ tvācāralakṣaṇam / (42.1) Par.?
varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt // (42.2) Par.?
satyena brahmacaryeṇa śrutena tapasā tathā / (43.1) Par.?
teṣāṃ sutaptatapasāmārṣeṇānukrameṇa ha // (43.2) Par.?
saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ / (44.1) Par.?
abuddhipūrvakaṃ tena sakṛtpūrvakameva ca // (44.2) Par.?
abhivṛttāstu te mantrā darśanaistārakādibhiḥ / (45.1) Par.?
ādikalpe tu devānāṃ prādurbhūtāstu te svayam // (45.2) Par.?
pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate / (46.1) Par.?
mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ / (46.2) Par.?
te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ // (46.3) Par.?
ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye / (47.1) Par.?
saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt // (47.2) Par.?
tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ / (48.1) Par.?
saṃrodhādāyuṣaścaiva vyasyante dvāpare ca te / (48.2) Par.?
ṛṣayastapasā vedānahorātramadhīyate // (48.3) Par.?
anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā / (49.1) Par.?
svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge / (49.2) Par.?
vikriyante svadharmaṃ tu vedavādādyathāyugam // (49.3) Par.?
ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ / (50.1) Par.?
paricārayajñāḥ śūdrāśca japayajñāśca brāhmaṇāḥ // (50.2) Par.?
tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ / (51.1) Par.?
kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai // (51.2) Par.?
brāhmaṇaiśca vidhīyante kṣatriyāḥ kṣatriyairviśaḥ / (52.1) Par.?
vaiśyāñchūdrā anuvartante parasparamanugrahāt // (52.2) Par.?
śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ / (53.1) Par.?
saṃkalpitena manasā vācā vā hastakarmaṇā / (53.2) Par.?
tretāyuge hyavikale karmārambhaḥ prasidhyati // (53.3) Par.?
āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā / (54.1) Par.?
sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai // (54.2) Par.?
varṇāśramavyavasthānameṣāṃ brahmā tathākarot / (55.1) Par.?
saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā // (55.2) Par.?
saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ / (56.1) Par.?
yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ // (56.2) Par.?
yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ / (57.1) Par.?
viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā / (57.2) Par.?
svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ // (57.3) Par.?
satyaṃ japastapo dānaṃ pūrvadharmo ya ucyate / (58.1) Par.?
yadā dharmasya hrasate śākhādharmasya vardhate // (58.2) Par.?
jāyante ca tadā śūrā āyuṣmanto mahābalāḥ / (59.1) Par.?
nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ // (59.2) Par.?
padmapattrāyatākṣāśca pṛthuvaktrāḥ susaṃhatāḥ / (60.1) Par.?
siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ // (60.2) Par.?
mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ / (61.1) Par.?
sarvalakṣaṇapūrṇāste nyagrodhaparimaṇḍalāḥ // (61.2) Par.?
nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate / (62.1) Par.?
vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ / (62.2) Par.?
samucchrayaḥ parīṇāho nyagrodhaparimaṇḍalaḥ // (62.3) Par.?
cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā / (63.1) Par.?
proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare // (63.2) Par.?
viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ / (64.1) Par.?
manvantareṣu sarveṣu hyatītānāgateṣu vai // (64.2) Par.?
bhūtabhavyāni yānīha vartamānāni yāni ca / (65.1) Par.?
tretāyugāni teṣvatra jāyante cakravartinaḥ // (65.2) Par.?
bhadrāṇīmāni teṣāṃ ca vibhāvyante mahīkṣitām / (66.1) Par.?
atyadbhutāni catvāri balaṃ dharmaṃ sukhaṃ dhanam // (66.2) Par.?
anyonyasyāvirodhena prāpyante nṛpateḥ samam / (67.1) Par.?
artho dharmaśca kāmaśca yaśo vijaya eva ca // (67.2) Par.?
aiśvaryeṇāṇimādyena prabhuśaktibalānvitāḥ / (68.1) Par.?
śrutena tapasā caiva ṛṣīṃste'bhibhavanti hi // (68.2) Par.?
balenābhibhavantyete tena dānavamānavān / (69.1) Par.?
lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // (69.2) Par.?
keśāḥ sthitā lalāṭena jihvā ca parimārjanī / (70.1) Par.?
śyāmaprabhāścaturdaṃṣṭrāḥ suvaṃśāścordhvaretasaḥ // (70.2) Par.?
ājānubāhavaścaiva tālahastau vṛṣākṛtī / (71.1) Par.?
pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ // (71.2) Par.?
pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ / (72.1) Par.?
pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ // (72.2) Par.?
asaṅgā gatayasteṣāṃ catasraścakravartinām / (73.1) Par.?
antarikṣe samudreṣu pātāle parvateṣu ca // (73.2) Par.?
ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ / (74.1) Par.?
tadā pravartate dharmo varṇāśramavibhāgaśaḥ / (74.2) Par.?
maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate // (74.3) Par.?
hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ / (75.1) Par.?
eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ / (75.2) Par.?
trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ // (75.3) Par.?
putrapautrasamākīrṇā mriyante ca krameṇa tāḥ / (76.1) Par.?
eṣa tretāyuge bhāvastretāsaṃkhyāṃ nibodhata // (76.2) Par.?
tretāyugasvabhāvena saṃdhyāpādena vartate / (77.1) Par.?
saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati // (77.2) Par.?
Duration=0.60058403015137 secs.