Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Astronomy, Cosmology, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2804
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ / (1.2) Par.?
tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // (1.3) Par.?
dvāparādau prajānāṃ tu siddhistretāyuge tu yā / (2.1) Par.?
parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati // (2.2) Par.?
tataḥ pravartite tāsāṃ prajānāṃ dvāpare punaḥ / (3.1) Par.?
lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ // (3.2) Par.?
pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ / (4.1) Par.?
yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam // (4.2) Par.?
tathā rajastamo bhūyaḥ pravṛtte dvāpare punaḥ / (5.1) Par.?
ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ // (5.2) Par.?
dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ / (6.1) Par.?
varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ // (6.2) Par.?
dvaidhamutpadyate caiva yuge tasmiñśrutismṛtau / (7.1) Par.?
dvidhā śrutiḥ smṛtiścaiva niścayo nādhigamyate // (7.2) Par.?
aniścayāvagamanāddharmatattvaṃ na vidyate / (8.1) Par.?
dharmatattve hyavijñāte matibhedastu jāyate // (8.2) Par.?
parasparaṃ vibhinnāste dṛṣṭīnāṃ vibhrameṇa tu / (9.1) Par.?
ato dṛṣṭivibhinnaistaiḥ kṛtamatyākulaṃ tvidam // (9.2) Par.?
eko vedaścatuṣpādaḥ saṃhṛtya tu punaḥ punaḥ / (10.1) Par.?
saṃkṣepādāyuṣaścaiva vyasyate dvāpareṣviha // (10.2) Par.?
vedaścaikaścaturdhā tu vyasyate dvāparādiṣu / (11.1) Par.?
ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ // (11.2) Par.?
te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ / (12.1) Par.?
saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ // (12.2) Par.?
sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ kvacitkvacit / (13.1) Par.?
brāhmaṇaṃ kalpasūtrāṇi bhāṣyavidyāstathaiva ca // (13.2) Par.?
anye tu prasthitāstānvai kecit tān pratyavasthitāḥ / (14.1) Par.?
dvāpareṣu pravartante bhinnārthaistaiḥ svadarśanaiḥ // (14.2) Par.?
ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ tu tatpunaḥ / (15.1) Par.?
sāmānyaviparītārthaiḥ kṛtaṃ śāstrākulaṃ tvidam // (15.2) Par.?
ādhvaryavaṃ ca prasthānairbahudhā vyākulīkṛtam / (16.1) Par.?
tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ // (16.2) Par.?
vyākulo dvāpareṣvarthaḥ kriyate bhinnadarśanaiḥ / (17.1) Par.?
dvāpare saṃnivṛtte te vedā naśyanti vai kalau // (17.2) Par.?
teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ / (18.1) Par.?
adṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // (18.2) Par.?
vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ / (19.1) Par.?
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // (19.2) Par.?
vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam / (20.1) Par.?
doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate // (20.2) Par.?
teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve'ntare / (21.1) Par.?
utpasyantīha śāstrāṇāṃ dvāpare paripanthinaḥ // (21.2) Par.?
āyurvedavikalpāśca aṅgānāṃ jyotiṣasya ca / (22.1) Par.?
arthaśāstravikalpāśca hetuśāstravikalpanam // (22.2) Par.?
prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam / (23.1) Par.?
smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak // (23.2) Par.?
dvāpareṣvabhivartante matibhedāstathā nṛṇām / (24.1) Par.?
manasā karmaṇā vācā kṛcchrādvārttā prasidhyati // (24.2) Par.?
dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ / (25.1) Par.?
lobho'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ // (25.2) Par.?
vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā / (26.1) Par.?
varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca // (26.2) Par.?
pūrṇe varṣasahasre dve paramāyustadā nṛṇām / (27.1) Par.?
niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu pādataḥ // (27.2) Par.?
guṇahīnāstu tiṣṭhanti dharmasya dvāparasya tu / (28.1) Par.?
tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ // (28.2) Par.?
dvāparasya tu paryāye puṣyasya ca nibodhata / (29.1) Par.?
dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha // (29.2) Par.?
hiṃsā steyānṛtaṃ māyā dambhaścaiva tapasvinām / (30.1) Par.?
ete svabhāvāḥ puṣyasya sādhayanti ca tāḥ prajāḥ // (30.2) Par.?
eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate / (31.1) Par.?
manasā karmaṇā vācā vārttāḥ sidhyanti vā na vā // (31.2) Par.?
kaliḥ pramārako rogaḥ satataṃ cāpi kṣudbhayam / (32.1) Par.?
anāvṛṣṭibhayaṃ caiva deśānāṃ ca viparyayaḥ // (32.2) Par.?
na pramāṇe sthitirhyasti puṣye ghore yuge kalau / (33.1) Par.?
garbhastho mriyate kaścidyauvanasthastathā paraḥ // (33.2) Par.?
sthāvirye madhyakaumāre mriyante ca kalau prajāḥ / (34.1) Par.?
alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ // (34.2) Par.?
anṛtavratalubdhāśca puṣye caiva prajāḥ sthitāḥ / (35.1) Par.?
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ // (35.2) Par.?
viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam / (36.1) Par.?
hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ // (36.2) Par.?
puṣye bhavanti jantūnāṃ lobho mohaśca sarvaśaḥ / (37.1) Par.?
saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam // (37.2) Par.?
nādhīyate tathā vedānna yajante dvijātayaḥ / (38.1) Par.?
utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ // (38.2) Par.?
śūdrāṇāṃ mantrayonistu sambandho brāhmaṇaiḥ saha / (39.1) Par.?
bhavatīha kalau tasmiñchayanāsanabhojanaiḥ // (39.2) Par.?
rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ / (40.1) Par.?
kāṣāyiṇaśca niṣkacchāstathā kāpālinaśca ha // (40.2) Par.?
ye cānye devavratinastathā ye dharmadūṣakāḥ / (41.1) Par.?
divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ // (41.2) Par.?
evaṃvidhāśca ye kecidbhavantīha kalau yuge / (42.1) Par.?
adhīyate tadā vedāñchūdrā dharmārthakovidāḥ // (42.2) Par.?
yajante hyaśvamedhaistu rājānaḥ śūdrayonayaḥ / (43.1) Par.?
strībālagovadhaṃ kṛtvā hatvā caiva parasparam // (43.2) Par.?
upahatya tathānyonyaṃ sādhayanti tadā prajāḥ / (44.1) Par.?
duḥkhapracuratālpāyurdeśotsādaḥ sarogatā // (44.2) Par.?
adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam / (45.1) Par.?
bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate // (45.2) Par.?
tasmādāyurbalaṃ rūpaṃ prahīyante kalau yuge / (46.1) Par.?
duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ nṛṇām // (46.2) Par.?
bhūtvā ca na bhavantīha vedāḥ kaliyuge'khilāḥ / (47.1) Par.?
utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ // (47.2) Par.?
eṣā kaliyugāvasthā saṃdhyāṃśau tu nibodhata / (48.1) Par.?
yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ // (48.2) Par.?
yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ / (49.1) Par.?
saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire // (49.2) Par.?
evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike / (50.1) Par.?
teṣāmadharmiṇāṃ śāstā bhṛgūṇāṃ ca kule sthitaḥ // (50.2) Par.?
gotreṇa vai candramaso nāmnā pramatirucyate / (51.1) Par.?
kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve'ntare // (51.2) Par.?
samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām / (52.1) Par.?
aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām // (52.2) Par.?
pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ / (53.1) Par.?
sa tadā taiḥ parivṛto mlecchānsarvān nijaghnivān // (53.2) Par.?
sa hatvā sarvaśaścaiva rājānaḥ śūdrayonayaḥ / (54.1) Par.?
pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ // (54.2) Par.?
adhārmikāśca ye kecittānsarvānhanti sarvaśaḥ / (55.1) Par.?
udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca // (55.2) Par.?
prācyānpratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān / (56.1) Par.?
tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // (56.2) Par.?
gāndhārānpāradāṃścaiva pahlavānyavanāñchakān / (57.1) Par.?
tuṣārānbarbarāñchvetānhalikāndaradānkhasān // (57.2) Par.?
lampakān āndhrakāṃścāpi corajātīṃstathaiva ca / (58.1) Par.?
pravṛttacakro balavāñchūdrāṇāmantakṛdbabhau // (58.2) Par.?
vidrāvya sarvabhūtāni cacāra vasudhāmimām / (59.1) Par.?
mānavasya tu vaṃśe tu nṛdevasyeha jajñivān // (59.2) Par.?
pūrvajanmani viṣṇuśca pramatirnāma vīryavān / (60.1) Par.?
sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ // (60.2) Par.?
dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ / (61.1) Par.?
nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ // (61.2) Par.?
kṛtvā bījāvaśiṣṭāṃ tāṃ pṛthvīṃ krūreṇa karmaṇā / (62.1) Par.?
parasparanimittena kālenākasmikena ca // (62.2) Par.?
saṃsthitā sahasā yā tu senā pramatinā saha / (63.1) Par.?
gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā // (63.2) Par.?
tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu / (64.1) Par.?
utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā // (64.2) Par.?
tataḥ saṃdhyāṃśake kāle samprāpte ca yugāntike / (65.1) Par.?
sthitāsvalpāvaśiṣṭāsu prajāsviha kvacit kvacit // (65.2) Par.?
svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ / (66.1) Par.?
upahiṃsanti cānyonyaṃ pralumpanti parasparam // (66.2) Par.?
arājake yugāṃśe tu saṃkṣaye samupasthite / (67.1) Par.?
prajāstā vai tadā sarvāḥ parasparabhayārditāḥ // (67.2) Par.?
vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu / (68.1) Par.?
svānsvānprāṇānavekṣanto niṣkāruṇyāt suduḥkhitāḥ // (68.2) Par.?
naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ / (69.1) Par.?
nirmaryādā nirānandā niḥsnehā nirapatrapāḥ // (69.2) Par.?
naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ / (70.1) Par.?
hitvā dārāṃśca putrāṃśca viṣādavyākulaprajāḥ // (70.2) Par.?
anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ / (71.1) Par.?
āśrayanti sma pratyantānhitvā janapadānsvakān // (71.2) Par.?
saritaḥ sāgarānūpānsevante parvatānapi / (72.1) Par.?
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ // (72.2) Par.?
varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ / (73.1) Par.?
evaṃ kaṣṭamanuprāptā hyalpaśeṣāḥ prajāstataḥ // (73.2) Par.?
jantavaśca kṣudhāviṣṭā duḥkhānnirvedamāgaman / (74.1) Par.?
saṃśrayanti ca deśāṃstāṃścakravatparivartanāḥ // (74.2) Par.?
tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi / (75.1) Par.?
mṛgānvarāhānvṛṣabhānye cānye vanacāriṇaḥ // (75.2) Par.?
bhakṣyāṃścaivāpyabhakṣyāṃśca sarvāṃstānbhakṣayanti tāḥ / (76.1) Par.?
samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ // (76.2) Par.?
te'pi matsyānharantīha āhārārthaṃ ca sarvaśaḥ / (77.1) Par.?
abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ // (77.2) Par.?
yathā kṛtayuge pūrvamekavarṇamabhūtkila / (78.1) Par.?
tathā kaliyugasyānte śūdrībhūtāḥ prajāstathā // (78.2) Par.?
evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata / (79.1) Par.?
ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai // (79.2) Par.?
atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā / (80.1) Par.?
matsyāścaiva hatāḥ sarvaiḥ kṣudhāviṣṭaiśca sarvaśaḥ // (80.2) Par.?
niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha / (81.1) Par.?
saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ // (81.2) Par.?
tataḥ prajāstu sambhūya kandamūlamatho'khanan / (82.1) Par.?
phalamūlāśanāḥ sarve aniketāstathaiva ca // (82.2) Par.?
valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ / (83.1) Par.?
parigraho na teṣvasti dhanaśuddhimavāpnuyuḥ // (83.2) Par.?
evaṃ kṣayaṃ gamiṣyanti hyalpaśiṣṭāḥ prajāstadā / (84.1) Par.?
tāsāmalpāvaśiṣṭānām āhārādṛddhiriṣyate // (84.2) Par.?
evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate / (85.1) Par.?
tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ // (85.2) Par.?
mithunāni tu tāḥ sarvā hyanyonyaṃ samprajajñire / (86.1) Par.?
tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ // (86.2) Par.?
jātamātreṣvapatyeṣu tataḥ kṛtamavartata / (87.1) Par.?
yathā svarge śarīrāṇi narake caiva dehinām // (87.2) Par.?
upabhogasamarthāni evaṃ kṛtayugādiṣu / (88.1) Par.?
evaṃ kṛtasya saṃtānaḥ kaleścaiva kṣayastathā // (88.2) Par.?
vicāraṇāttu nirvedaḥ sāmyāvasthātmanā tathā / (89.1) Par.?
tataścaivātmasambodhaḥ sambodhād dharmaśīlatā // (89.2) Par.?
kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ / (90.1) Par.?
bhāvino'rthasya ca balāttataḥ kṛtamavartata // (90.2) Par.?
atītānāgatāni syuryāni manvantareṣviha / (91.1) Par.?
ete yugasvabhāvāstu mayoktāstu samāsataḥ // (91.2) Par.?
vistareṇānupūrvyācca namaskṛtya svayambhuve / (92.1) Par.?
pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai // (92.2) Par.?
utpannāḥ kaliśiṣṭeṣu prajāḥ kārtayugāstathā / (93.1) Par.?
tiṣṭhanti ceha ye siddhā adṛṣṭā viharanti ca // (93.2) Par.?
saha saptarṣibhirye tu tatra ye ca vyavasthitāḥ / (94.1) Par.?
brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ / (94.2) Par.?
kārtayugabhavaiḥ sārdhaṃ nirviśeṣāstadābhavan // (94.3) Par.?
teṣāṃ saptarṣayo dharmaṃ kathayantīha teṣu ca // (95) Par.?
varṇāśramācārayutaṃ śrautasmārtavidhānataḥ / (96.1) Par.?
evaṃ teṣu kriyāvatsu pravartantīha vai kṛte // (96.2) Par.?
śrautasmārtasthitānāṃ tu dharme saptarṣidarśite / (97.1) Par.?
te tu dharmavyavasthārthaṃ tiṣṭhantīha kṛte yuge // (97.2) Par.?
manvantarādhikāreṣu tiṣṭhanti ṛṣayastu te / (98.1) Par.?
yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam // (98.2) Par.?
vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu sambhavaḥ / (99.1) Par.?
evaṃ yugādyugānāṃ vai saṃtānastu parasparam // (99.2) Par.?
pravartate hyavicchedādyāvanmanvantarakṣayaḥ / (100.1) Par.?
sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca // (100.2) Par.?
yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu / (101.1) Par.?
ityeṣa pratisaṃdhirvaḥ kīrtitastu mayā dvijāḥ // (101.2) Par.?
caturyugāṇāṃ sarveṣāmetadeva prasādhanam / (102.1) Par.?
eṣāṃ caturyugāṇāṃ tu gaṇitā hyekasaptatiḥ // (102.2) Par.?
krameṇa parivṛttāstā manorantaramucyate / (103.1) Par.?
yugākhyāsu tu sarvāsu bhavatīha yadā ca yat // (103.2) Par.?
tadeva ca tadanyāsu punastadvai yathākramam / (104.1) Par.?
sarge sarge yathā bhedā hyutpadyante tathaiva ca // (104.2) Par.?
caturdaśasu tāvanto jñeyā manvantareṣviha / (105.1) Par.?
āsurī yātudhānī ca paiśācī yakṣarākṣasī // (105.2) Par.?
yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu / (106.1) Par.?
yathākalpaṃ yugaiḥ sārdhaṃ bhavante tulyalakṣaṇāḥ / (106.2) Par.?
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam // (106.3) Par.?
manvantarāṇāṃ parivartanāni cirapravṛttāni yugasvabhāvāt / (107.1) Par.?
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // (107.2) Par.?
ete yugasvabhāvā vaḥ parikrāntā yathākramam / (108.1) Par.?
manvantarāṇi yānyasminkalpe vakṣyāmi tāni ca // (108.2) Par.?
Duration=0.411208152771 secs.