Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2812
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
manvantarāṇi yāni syuḥ kalpe kalpe caturdaśa / (1.2) Par.?
vyatītānāgatāni syuryāni manvantareṣviha // (1.3) Par.?
vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge / (2.1) Par.?
tasminyuge ca sambhūtiryāsāṃ yāvacca jīvitam // (2.2) Par.?
yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca / (3.1) Par.?
caturdaśasu tāvanto jñeyā manvantareṣviha // (3.2) Par.?
manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha / (4.1) Par.?
teṣāmāyurupakrāntaṃ yugadharmeṣu sarvaśaḥ // (4.2) Par.?
tathaivāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ / (5.1) Par.?
asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai // (5.2) Par.?
paramāyuḥ śataṃ tvetanmānuṣāṇāṃ kalau smṛtam / (6.1) Par.?
devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ // (6.2) Par.?
pariṇāhocchraye tulyā jāyante ha kṛte yuge / (7.1) Par.?
ṣaṇṇavatyaṅgulotsedho hyaṣṭānāṃ devayoninām // (7.2) Par.?
navāṅgulapramāṇena niṣpannena tathāṣṭakam / (8.1) Par.?
etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām // (8.2) Par.?
manuṣyā vartamānāstu yugasaṃdhyāṃśakeṣviha / (9.1) Par.?
devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt // (9.2) Par.?
caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam / (10.1) Par.?
ā pādatalamastako navatālo bhavettu yaḥ // (10.2) Par.?
saṃhṛtyājānubāhuśca daivatairabhipūjyate / (11.1) Par.?
gavāṃ ca hastināṃ caiva mahiṣasthāvarātmanām // (11.2) Par.?
krameṇaitena vijñeye hrāsavṛddhī yuge yuge / (12.1) Par.?
ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet // (12.2) Par.?
aṅgulānāmaṣṭaśatamutsedho hastināṃ smṛtaḥ / (13.1) Par.?
aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam // (13.2) Par.?
śatārdhamaṅgulānāṃ tu hyutsedhaḥ śākhināṃ paraḥ / (14.1) Par.?
mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ // (14.2) Par.?
tallakṣaṇaṃ tu devānāṃ dṛśyate'nvayadarśanāt / (15.1) Par.?
buddhyātiśayasaṃyukto devānāṃ kāya ucyate // (15.2) Par.?
tathā nātiśayaścaiva mānuṣaḥ kāya ucyate / (16.1) Par.?
ityeva hi parikrāntā bhāvā ye divyamānuṣāḥ // (16.2) Par.?
paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ / (17.1) Par.?
gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ // (17.2) Par.?
upayuktāḥ kriyāsvete yajñiyāstviha sarvaśaḥ / (18.1) Par.?
yathākramopabhogāśca devānāṃ paśumūrtayaḥ // (18.2) Par.?
teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ / (19.1) Par.?
manojñaistatra tairbhogaiḥ sukhino hyupapedire // (19.2) Par.?
atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai / (20.1) Par.?
brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ / (20.2) Par.?
saṃyujya brahmaṇā hyantastena santaḥ pracakṣate // (20.3) Par.?
sāmānyeṣu ca dharmeṣu tathā vaiśiṣikeṣu ca / (21.1) Par.?
brahmakṣatraviśo yuktāḥ śrautasmārtena karmaṇā // (21.2) Par.?
varṇāśrameṣu yuktasya sukhodarkasya svargatau / (22.1) Par.?
śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate // (22.2) Par.?
divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ / (23.1) Par.?
kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate // (23.2) Par.?
tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ / (24.1) Par.?
yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // (24.2) Par.?
dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ / (25.1) Par.?
kuśalākuśalau caiva dharmādharmau bravītprabhuḥ // (25.2) Par.?
atha devāśca pitara ṛṣayaścaiva mānuṣāḥ / (26.1) Par.?
ayaṃ dharmo hyayaṃ neti bruvate maunamūrtinā // (26.2) Par.?
dharmeti dhāraṇe dhāturmahattve caiva ucyate / (27.1) Par.?
ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate // (27.2) Par.?
tatreṣṭaprāpako dharma ācāryairupadiśyate / (28.1) Par.?
adharmaścāniṣṭaphala ācāryairnopadiśyate // (28.2) Par.?
vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ / (29.1) Par.?
samyagvinītā mṛdavastānācāryānpracakṣate // (29.2) Par.?
dharmajñairvihito dharmaḥ śrautasmārto dvijātibhiḥ / (30.1) Par.?
dārāgnihotrasambandhamijyā śrautasya lakṣaṇam // (30.2) Par.?
smārto varṇāśramācāro yamaiśca niyamairyutaḥ / (31.1) Par.?
pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan // (31.2) Par.?
ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ / (32.1) Par.?
manvantarasyātītasya smṛtvā tanmanurabravīt // (32.2) Par.?
tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ / (33.1) Par.?
evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate // (33.2) Par.?
śiṣer dhātośca niṣṭhāntācchiṣṭaśabdaṃ pracakṣate / (34.1) Par.?
manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // (34.2) Par.?
manuḥ saptarṣayaścaiva lokasaṃtānakāriṇaḥ / (35.1) Par.?
tiṣṭhantīha ca dharmārthaṃ tāñchiṣṭānsampracakṣate // (35.2) Par.?
taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge / (36.1) Par.?
trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā // (36.2) Par.?
śiṣṭairācaryate yasmātpunaścaiva manukṣaye / (37.1) Par.?
pūrvaiḥpūrvairmatatvācca śiṣṭācāraḥ sa śāśvataḥ // (37.2) Par.?
dānaṃ satyaṃ tapo loko vidyejyā pūjanaṃ damaḥ / (38.1) Par.?
aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam // (38.2) Par.?
śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca ha / (39.1) Par.?
manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ // (39.2) Par.?
vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate / (40.1) Par.?
ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ / (40.2) Par.?
pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam // (40.3) Par.?
dṛṣṭānubhūtamarthaṃ ca yaḥ pṛṣṭo na vigūhate / (41.1) Par.?
yathābhūtapravādastu ityetatsatyalakṣaṇam // (41.2) Par.?
brahmacaryaṃ tapo maunaṃ nirāhāratvameva ca / (42.1) Par.?
ityetattapaso rūpaṃ sughoraṃ tu durāsadam // (42.2) Par.?
paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā / (43.1) Par.?
ṛtvijāṃ dakṣiṇāyāśca saṃyogo yajña ucyate // (43.2) Par.?
ātmavatsarvabhūteṣu yo hitāya śubhāya ca / (44.1) Par.?
vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā // (44.2) Par.?
ākruṣṭo'bhihato yastu nākrośetpraharedapi / (45.1) Par.?
aduṣṭo vāṅmanaḥkāyaistitikṣuḥ sā kṣamā smṛtā // (45.2) Par.?
svāminā rakṣyamāṇānāmutsṛṣṭānāṃ ca sambhrame / (46.1) Par.?
parasvānām anādānam alobha iti saṃjñitam // (46.2) Par.?
maithunasyāsamācāro jalpanāccintanāttathā / (47.1) Par.?
nivṛttirbrahmacaryaṃ ca tadetacchamalakṣaṇam // (47.2) Par.?
ātmārthe vā parārthe vā indriyāṇīha yasya vai / (48.1) Par.?
viṣaye na pravartante damasyaitattu lakṣaṇam // (48.2) Par.?
pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe / (49.1) Par.?
na krudhyeta pratihataḥ sa jitātmā bhaviṣyati // (49.2) Par.?
yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat / (50.1) Par.?
tattadguṇavate deyamityetaddānalakṣaṇam // (50.2) Par.?
śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ / (51.1) Par.?
śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ // (51.2) Par.?
apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati / (52.1) Par.?
prītitāpaviṣādānāṃ vinivṛttir viraktatā // (52.2) Par.?
saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha / (53.1) Par.?
kuśalākuśalābhyāṃ tu prahāṇaṃ nyāsa ucyate // (53.2) Par.?
avyaktādiviśeṣāntavikāre'sminnivartate / (54.1) Par.?
cetanācetanaṃ jñātvā jñāne jñānī sa ucyate // (54.2) Par.?
pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam / (55.1) Par.?
ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve'ntare // (55.2) Par.?
atra vo varṇayiṣyāmi vidhiṃ manvantarasya tu / (56.1) Par.?
tathaiva cāturhotrasya cāturvarṇyasya caiva hi // (56.2) Par.?
pratimanvantaraṃ caiva śrutiranyā vidhīyate / (57.1) Par.?
ṛco yajūṃṣi sāmāni yathāvatpratidaivatam // (57.2) Par.?
vidhistotraṃ tathā hautraṃ pūrvavatsampravartate / (58.1) Par.?
dravyastotraṃ guṇastotraṃ karmastotraṃ tathaiva ca // (58.2) Par.?
tathaivābhijanastotraṃ stotramevaṃ caturvidham / (59.1) Par.?
manvantareṣu sarveṣu yathā bhedā bhavanti hi // (59.2) Par.?
pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ / (60.1) Par.?
evaṃ mantraguṇānāṃ tu samutpattiścaturvidhā // (60.2) Par.?
atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak / (61.1) Par.?
ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram // (61.2) Par.?
mantrāḥ prādurbhavantyādau pūrvamanvantarasya ha / (62.1) Par.?
asaṃtoṣādbhayādduḥkhānmohācchokācca pañcadhā // (62.2) Par.?
ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā / (63.1) Par.?
ṛṣīṇāṃ yādṛśatvaṃ hi tadvakṣyāmīha lakṣaṇam // (63.2) Par.?
atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam / (64.1) Par.?
tathā ṛṣīṇāṃ vakṣyāmi ārṣasyeha samudbhavam // (64.2) Par.?
guṇasāmyena vartante sarvasaṃpralaye tadā / (65.1) Par.?
avibhāgena devānāmanirdeśye tamomaye // (65.2) Par.?
abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate / (66.1) Par.?
tenārṣaṃ buddhipūrvaṃ tu cetanenāpyadhiṣṭhitam // (66.2) Par.?
pravartate tathā te tu yathā matsyodakāvubhau / (67.1) Par.?
cetanādhikṛtaṃ sarvaṃ prāvartata guṇātmakam / (67.2) Par.?
kāryakāraṇabhāvena tathā tasya pravartate // (67.3) Par.?
viṣayo viṣayitvaṃ ca tadā hyarthapadātmakau / (68.1) Par.?
kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ // (68.2) Par.?
sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ / (69.1) Par.?
mahato'sāvahaṃkārastasmādbhūtendriyāṇi ca // (69.2) Par.?
bhūtabhedāśca bhūtebhyo jajñire tu parasparam / (70.1) Par.?
saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate // (70.2) Par.?
yatholmukāttu viṭapā ekakālādbhavanti hi / (71.1) Par.?
tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt // (71.2) Par.?
yathāndhakāre khadyotaḥ sahasā sampradṛśyate / (72.1) Par.?
tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan // (72.2) Par.?
sa mahātmā śarīrasthastatraiveha pravartate / (73.1) Par.?
mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate // (73.2) Par.?
tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam / (74.1) Par.?
buddhirvivardhatastasya prādurbhūtā caturvidhā // (74.2) Par.?
jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam / (75.1) Par.?
sāṃsiddhikānyathaitāni apratītāni tasya vai // (75.2) Par.?
mahātmanaḥ śarīrasya caitanyātsiddhirucyate / (76.1) Par.?
puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca // (76.2) Par.?
pure śayanātpuruṣo jñānātkṣetrajña ucyate / (77.1) Par.?
yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ // (77.2) Par.?
sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ / (78.1) Par.?
evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ // (78.2) Par.?
nivṛttisamakāle tu purāṇaṃ tadacetanam / (79.1) Par.?
kṣetrajñena parijñātaṃ bhogyo'yaṃ viṣayo mama // (79.2) Par.?
ṛṣirhiṃsāgatau dhāturvidyā satyaṃ tapaḥ śrutam / (80.1) Par.?
eṣa yasmādbrāhmaṇastu tatastvṛṣiḥ // (80.2) Par.?
nivṛttisamakālācca buddhyāvyakta ṛṣistvayam / (81.1) Par.?
ṛṣate paramaṃ yasmātparamarṣistataḥ smṛtaḥ // (81.2) Par.?
gatyarthād ṛṣater dhātornāmanirvṛttikāraṇam / (82.1) Par.?
yasmādeṣa svayaṃbhūtastasmācca ṛṣitā matā // (82.2) Par.?
seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ / (83.1) Par.?
nivartamānaistairbuddhyā mahānparigataḥ paraḥ // (83.2) Par.?
yasmād dṛśaparatvena saha tasmān maharṣayaḥ / (84.1) Par.?
īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai // (84.2) Par.?
ṛṣistasmātparatvena bhūtādirṛṣayastataḥ / (85.1) Par.?
ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ // (85.2) Par.?
paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ / (86.1) Par.?
ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ // (86.2) Par.?
śrutvā ṛṣaṃ paratvena śrutāstasmācchrutarṣayaḥ / (87.1) Par.?
avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca // (87.2) Par.?
bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate / (88.1) Par.?
ityevamṛṣijātistu pañcadhā nāmaviśrutā // (88.2) Par.?
bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ / (89.1) Par.?
manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa // (89.2) Par.?
brahmaṇo mānasā hyete utpannāḥ svayamīśvarāḥ / (90.1) Par.?
paratvenarṣayo yasmān matāstasmānmaharṣayaḥ // (90.2) Par.?
īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata / (91.1) Par.?
kāvyo bṛhaspatiścaiva kaśyapaścyavanastathā // (91.2) Par.?
utathyo vāmadevaśca agastyaḥ kauśikastathā / (92.1) Par.?
kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ // (92.2) Par.?
ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ / (93.1) Par.?
teṣāṃ putrānṛṣīkāṃstu garbhotpannānnibodhata // (93.2) Par.?
vatsaro nagnahūś caiva bharadvājaśca vīryavān / (94.1) Par.?
ṛṣirdīrghatamāścaiva bṛhadvakṣāḥ śaradvataḥ // (94.2) Par.?
vājiśravāḥ sucintaśca śāvaśca saparāśaraḥ / (95.1) Par.?
śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā // (95.2) Par.?
ityete ṛṣikāḥ sarve satyena ṛṣitāṃ gatāḥ / (96.1) Par.?
īśvarā ṛṣayaścaiva ṛṣīkā ye ca viśrutāḥ // (96.2) Par.?
evaṃ mantrakṛtaḥ sarve kṛtsnaśaśca nibodhata / (97.1) Par.?
bhṛguḥ kāśyapaḥ pracetā dadhīco hyātmavānapi // (97.2) Par.?
ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā / (98.1) Par.?
ārṣṭiṣeṇaścyavanaśca vītahavyaḥ savedhasaḥ // (98.2) Par.?
vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau / (99.1) Par.?
ekonaviṃśatirhyete bhṛgavo mantrakṛttamāḥ // (99.2) Par.?
aṅgirāścaiva tritaśca bharadvājo'tha lakṣmaṇaḥ / (100.1) Par.?
kṛtavācastathā gargaḥ smṛtisaṃkṛtireva ca // (100.2) Par.?
guruvītaśca māndhātā ambarīṣastathaiva ca / (101.1) Par.?
yuvanāśvaḥ purukutsaḥ svaśravastu sadasyavān // (101.2) Par.?
ajamīḍho'svahāryaśca hyutkalaḥ kavireva ca / (102.1) Par.?
pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ // (102.2) Par.?
utathyaśca śaradvāṃśca tathā vājiśravā api / (103.1) Par.?
apasyauṣaḥ sucittiśca vāmadevastathaiva ca // (103.2) Par.?
ṛṣijo bṛhacchuklaśca ṛṣirdīrghatamā api / (104.1) Par.?
kakṣīvāṃśca trayastriṃśatsmṛtā hyaṅgirasāṃ varāḥ // (104.2) Par.?
ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata / (105.1) Par.?
kāśyapaḥ sahavatsāro naidhruvo nitya eva ca // (105.2) Par.?
asito devalaścaiva ṣaḍete brahmavādinaḥ / (106.1) Par.?
atrir ardhasvanaścaiva śāvāsyo'tha gaviṣṭhiraḥ // (106.2) Par.?
karṇakaśca ṛṣiḥ siddhastathā pūrvātithiśca yaḥ // (107) Par.?
ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ / (108.1) Par.?
vasiṣṭhaścaiva śaktiśca tṛtīyaśca parāśaraḥ // (108.2) Par.?
tatastu indrapratimaḥ pañcamastu bharadvasuḥ / (109.1) Par.?
ṣaṣṭhastu mitrāvaruṇaḥ sattamaḥ kuṇḍinastathā // (109.2) Par.?
ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ / (110.1) Par.?
viśvāmitraśca gādheyo devarātastathā balaḥ // (110.2) Par.?
tathā vidvānmadhucchandā ṛṣiścānyo'ghamarṣaṇaḥ / (111.1) Par.?
aṣṭako lohitaścaiva bhṛtakīlaśca māmbudhiḥ // (111.2) Par.?
devaśravā devarātaḥ purāṇaśca dhanaṃjayaḥ / (112.1) Par.?
śiśiraśca mahātejāḥ śālaṅkāyana eva ca // (112.2) Par.?
trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ / (113.1) Par.?
agastyo'tha dṛḍhadyumna indrabāhustathaiva ca // (113.2) Par.?
brahmiṣṭhāgastayo hyete trayaḥ paramakīrtayaḥ / (114.1) Par.?
manurvaivasvataścaiva ailo rājā purūravāḥ // (114.2) Par.?
kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ / (115.1) Par.?
bhalandakaśca vāsāśvaḥ saṃkīlaścaiva te trayaḥ // (115.2) Par.?
ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā / (116.1) Par.?
iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ // (116.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata / (117.1) Par.?
ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ // (117.2) Par.?
Duration=0.58094811439514 secs.