Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ matsyena kathitastārakasya vadho mahān / (1.2) Par.?
kasminkāle vinirvṛttā katheyaṃ sūtanandana // (1.3) Par.?
tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā / (2.1) Par.?
karṇābhyāṃ pibatāṃ tṛptirasmākaṃ na prajāyate / (2.2) Par.?
idaṃ mune samākhyāhi mahābuddhe manogatam // (2.3) Par.?
sūta uvāca / (3.1) Par.?
pṛṣṭastu manunā devo matsyarūpī janārdanaḥ / (3.2) Par.?
kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho // (3.3) Par.?
etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ / (4.1) Par.?
uvāca bhagavānprīto brahmasūnurmahāmatim // (4.2) Par.?
matsya uvāca / (5.1) Par.?
vajrāṅgo nāma daityo'bhūttasya putrastu tārakaḥ / (5.2) Par.?
surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ // (5.3) Par.?
tataste brahmaṇo'bhyāśaṃ jagmurbhayanipīḍitāḥ / (6.1) Par.?
bhītāṃśca tridaśāndṛṣṭvā brahmā teṣāmuvāca ha // (6.2) Par.?
saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ / (7.1) Par.?
tuhinācaladauhitrastaṃ haniṣyati dānavam // (7.2) Par.?
tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ / (8.1) Par.?
svareto vahnivadane vyasṛjatkāraṇāntare // (8.2) Par.?
tatprāptaṃ vahnivadane reto devānatarpayat / (9.1) Par.?
vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune // (9.2) Par.?
patitaṃ tatsaridvarāṃ tatastu śarakānane / (10.1) Par.?
tasmāttu sa samudbhūto guho dinakaraprabhaḥ // (10.2) Par.?
sa saptadivaso bālo nijaghne tārakāsuram / (11.1) Par.?
evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ // (11.2) Par.?
ṛṣaya ūcuḥ / (12.1) Par.?
atyāścaryavatī ramyā katheyaṃ pāpanāśinī / (12.2) Par.?
vistareṇa hi no brūhi yāthātathyena śṛṇvatām // (12.3) Par.?
vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā / (13.1) Par.?
yasyābhūttārakaḥ putraḥ surapramathano balī // (13.2) Par.?
nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu / (14.1) Par.?
guhajanma tu kārtsnyena asmākaṃ brūhi mānada // (14.2) Par.?
sūta uvāca / (15.1) Par.?
mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ / (15.2) Par.?
ṣaṣṭiṃ so'janayatkanyā vairiṇyāmeva naḥ śrutam // (15.3) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (16.1) Par.?
saptaviṃśatiṃ somāya catasro'riṣṭanemaye // (16.2) Par.?
dve vai bāhukaputrāya dve vai cāṅgirase tathā / (17.1) Par.?
dve kṛśāśvāya viduṣe prajāpatisutaḥ prabhuḥ // (17.2) Par.?
aditirditirdanurviśvā hyariṣṭā surasā tathā / (18.1) Par.?
surabhirvinatā caiva tāmrā krodhavaśā irā // (18.2) Par.?
kadrūrmuniśca lokasya mātaro goṣu mātaraḥ / (19.1) Par.?
tāsāṃ sakāśāllokānāṃ jaṅgamasthāvarātmanām // (19.2) Par.?
janma nānāprakārāṇāṃ tābhyo'nye dehinaḥ smṛtāḥ / (20.1) Par.?
devendropendrapūṣādyāḥ sarve te ditijā matāḥ // (20.2) Par.?
diteḥ sakāśāllokāstu hiraṇyakaśipādayaḥ / (21.1) Par.?
dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ // (21.2) Par.?
pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ / (22.1) Par.?
nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ // (22.2) Par.?
trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum / (23.1) Par.?
hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ // (23.2) Par.?
tataḥ kenāpi kālena hiraṇyakaśipādayaḥ / (24.1) Par.?
nihatā viṣṇunā saṃkhye śeṣāścendreṇa dānavāḥ // (24.2) Par.?
tato nihataputrābhūdditir varamayācata / (25.1) Par.?
bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam // (25.2) Par.?
samare śakrahantāraṃ sa tasyā adadātprabhuḥ // (26) Par.?
niyame varta he devi sahasraṃ śucimānasā / (27.1) Par.?
varṣāṇāṃ lapsyase putramityuktā sā tathākarot // (27.2) Par.?
vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ / (28.1) Par.?
upāsāmācarattasyāḥ sā cainamanvamanyata // (28.2) Par.?
daśavatsaraśeṣasya sahasrasya tadā ditiḥ / (29.1) Par.?
uvāca śakraṃ suprītā varadā tapasi sthitā // (29.2) Par.?
ditiruvāca / (30.1) Par.?
putrottīrṇavratāṃ prāyo viddhi māṃ pākaśāsana / (30.2) Par.?
bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam // (30.3) Par.?
bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam / (31.1) Par.?
ityuktvā nidrayāviṣṭā caraṇākrāntamūrdhajā // (31.2) Par.?
svayaṃ suṣvāpāniyatā bhāvino'rthasya gauravāt / (32.1) Par.?
tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ // (32.2) Par.?
cakāra saptadhā garbhaṃ kuliśena tu devarāṭ / (33.1) Par.?
ekaikaṃ tu punaḥ khaṇḍaṃ cakāra maghavā tataḥ // (33.2) Par.?
saptadhā saptadhā kopātprābudhyata tato ditiḥ / (34.1) Par.?
vibudhyovāca mā śakra ghātayethāḥ prajāṃ mama // (34.2) Par.?
tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ / (35.1) Par.?
uvāca vākyaṃ saṃtrasto māturvai vadaneritam // (35.2) Par.?
śakra uvāca / (36.1) Par.?
divāsvapnaparā mātaḥ pādākrāntaśiroruhā / (36.2) Par.?
saptasaptabhirevātastava garbhaḥ kṛto mayā // (36.3) Par.?
ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ / (37.1) Par.?
dāsyāmi teṣāṃ sthānāni divi daivatapūjite // (37.2) Par.?
ityuktā sā tadā devī saivamastvityabhāṣata / (38.1) Par.?
punaśca devī bhartāramuvācāsitalocanā // (38.2) Par.?
putraṃ prajāpate dehi śakrajetāramūrjitam / (39.1) Par.?
yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām // (39.2) Par.?
ityuktaḥ sa tathovāca tāṃ patnīmatiduḥkhitām / (40.1) Par.?
daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase // (40.2) Par.?
vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ / (41.1) Par.?
vajrāṅgo nāma putraste bhavitā putravatsale // (41.2) Par.?
sā tu labdhavarā devī jagāma tapase vanam / (42.1) Par.?
daśa varṣasahasrāṇi sā tapo ghoramācarat // (42.2) Par.?
tapaso'nte bhagavatī janayāmāsa durjayam / (43.1) Par.?
putramapratikarmāṇamajeyaṃ vajraduśchidam // (43.2) Par.?
sa jātamātra evābhūtsarvaśastrāstrapāragaḥ / (44.1) Par.?
uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham // (44.2) Par.?
tamuvāca tato hṛṣṭā ditirdaityādhipaṃ ca sā / (45.1) Par.?
bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka // (45.2) Par.?
teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca / (46.1) Par.?
bāḍhamityeva tāmuktvā jagāma tridivaṃ balī // (46.2) Par.?
baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā / (47.1) Par.?
māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā // (47.2) Par.?
etasminnantare brahmā kaśyapaśca mahātapāḥ / (48.1) Par.?
āgatau tatra yatrāstāṃ mātāputrāvabhītakau // (48.2) Par.?
dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca / (49.1) Par.?
muñcainaṃ putra devendraṃ kimanena prayojanam // (49.2) Par.?
apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca / (50.1) Par.?
asmadvākyena yo mukto viddhi taṃ mṛtameva ca // (50.2) Par.?
parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet / (51.1) Par.?
jīvanneva mṛto vatsa divase divase sa tu // (51.2) Par.?
mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi / (52.1) Par.?
etacchrutvā tu vajrāṅgaḥ praṇato vākyamabravīt // (52.2) Par.?
na me kṛtyamanenāsti māturājñā kṛtā mayā / (53.1) Par.?
tvaṃ surāsuranātho'si mama ca prapitāmahaḥ // (53.2) Par.?
kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ / (54.1) Par.?
tapase me ratirdeva nirvighnaṃ caiva me bhavet // (54.2) Par.?
tvatprasādena bhagavannityuktvā virarāma saḥ / (55.1) Par.?
tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ // (55.2) Par.?
brahmovāca / (56.1) Par.?
tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ / (56.2) Par.?
anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam // (56.3) Par.?
ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām / (57.1) Par.?
tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ // (57.2) Par.?
varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ / (58.1) Par.?
vajrāṅgo'pi tayā sārdhaṃ jagāma tapase vanam // (58.2) Par.?
ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam / (59.1) Par.?
kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ // (59.2) Par.?
tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ / (60.1) Par.?
nirāhāro ghoratapāstaporāśirajāyata // (60.2) Par.?
tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam / (61.1) Par.?
jalāntaraṃ praviṣṭasya tasya patnī mahāvratā // (61.2) Par.?
tasyaiva tīre sarasastatprītyā maunamāsthitā / (62.1) Par.?
nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ // (62.2) Par.?
tasyāṃ tapasi vartantyāmindraścakre vibhīṣikām / (63.1) Par.?
bhūtvā tu markaṭastatra tadāśramapadaṃ mahān // (63.2) Par.?
cakre vilolaṃ niḥśeṣaṃ tumbīghaṭakaraṇḍakam / (64.1) Par.?
tatastu megharūṣeṇa kampaṃ tasyākaronmahān // (64.2) Par.?
tato bhujaṃgarūpeṇa baddhvā ca caraṇadvayam / (65.1) Par.?
apākarṣattato dūraṃ bhramaṃstasyā mahīmimām // (65.2) Par.?
tapobalāḍhyā sā tasya na vadhyatvaṃ jagāma ha / (66.1) Par.?
tato gomāyurūpeṇa tasyādūṣayadāśramam // (66.2) Par.?
tatastu megharūpeṇa tasyāḥ kledayadāśramam / (67.1) Par.?
bhīṣikābhiḥ bhekābhistāṃ kliśyanpākaśāsanaḥ // (67.2) Par.?
virarāma yadā naivaṃ vajrāṅgamahiṣī tadā / (68.1) Par.?
śailasya duṣṭatāṃ matvā śāpaṃ dātuṃ vyavasthitā // (68.2) Par.?
sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ / (69.1) Par.?
uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ // (69.2) Par.?
nāhaṃ varāṅgane duṣṭaḥ sevyo'haṃ sarvadehinām / (70.1) Par.?
vibhramaṃ tu karotyeṣa ruṣitaḥ pākaśāsanaḥ // (70.2) Par.?
etasminnantare jātaḥ kālo varṣasahasrikaḥ / (71.1) Par.?
tasmingate tu bhagavānkāle kamalasaṃbhavaḥ / (71.2) Par.?
tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam // (71.3) Par.?
brahmovāca / (72.1) Par.?
dadāmi sarvakāmāṃste uttiṣṭha ditinandana / (72.2) Par.?
evamuktastadotthāya daityendraratapasāṃ nidhiḥ / (72.3) Par.?
uvāca prāñjalirvākyaṃ sarvalokapitāmaham // (72.4) Par.?
vajrāṅga uvāca / (73.1) Par.?
āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ / (73.2) Par.?
tapasyeva ratir me'stu śarīrāyāratu vartanam // (73.3) Par.?
evamastviti taṃ devo jagāma svakamālayam / (74.1) Par.?
vajrāṅgo'pi samāpte tu tapasi sthirasaṃyamaḥ // (74.2) Par.?
āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake / (75.1) Par.?
kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha // (75.2) Par.?
ādātuṃ phalamūlāni sa ca tasminvyalokayat / (76.1) Par.?
rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām / (76.2) Par.?
tāṃ vilokya sa daityendraḥ provāca parisāntvayan // (76.3) Par.?
vajrāṅga uvāca / (77.1) Par.?
kena te'pakṛtaṃ bhīru yamalokaṃ yiyāsunā / (77.2) Par.?
kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini // (77.3) Par.?
Duration=0.34471797943115 secs.