Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2831
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
varāṅgyuvāca / (1.1) Par.?
trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca / (1.2) Par.?
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // (1.3) Par.?
duḥkhapāramapaśyantī prāṇāṃstyaktuṃ vyavasthitā / (2.1) Par.?
putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt // (2.2) Par.?
evamuktaḥ sa daityendraḥ kopavyākulalocanaḥ / (3.1) Par.?
śakto'pi devarājasya pratikartuṃ mahāsuraḥ // (3.2) Par.?
tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ / (4.1) Par.?
jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ // (4.2) Par.?
ājagāma tadā tatra yatrāsau ditinandanaḥ / (5.1) Par.?
uvāca tasmai bhagavānprabhurmadhurayā girā // (5.2) Par.?
brahmovāca / (6.1) Par.?
kimarthaṃ putraṃ bhūyastvaṃ niyamaṃ krūramicchasi / (6.2) Par.?
āhārābhimukho daitya tanno brūhi mahāvrata // (6.3) Par.?
yāvadabdasahasreṇa nirāhārasya yatphalam / (7.1) Par.?
kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam // (7.2) Par.?
tyāgo hyaprāptakāmānāṃ kāmebhyo na tathā guruḥ / (8.1) Par.?
yathā prāptaṃ parityajya kāmaṃ kamalalocana // (8.2) Par.?
śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt / (9.1) Par.?
cintayaṃstapasā yukto hṛdi brahmamukheritam // (9.2) Par.?
vajrāṅga uvāca / (10.1) Par.?
utthitena mayā dṛṣṭā samādhānāttvadājñayā / (10.2) Par.?
mahiṣī bhīṣitā dīnā rudatī śākhinastale // (10.3) Par.?
sā mayoktā tu tanvaṅgī dūyamānena cetasā / (11.1) Par.?
kimevaṃ vartase bhīru vada tvaṃ kiṃ cikīrṣasi // (11.2) Par.?
ityuktā sā mayā deva provāca skhalitākṣaram / (12.1) Par.?
vākyaṃ covāca tanvaṅgī bhītā sā hetusaṃhitam // (12.2) Par.?
varāṅgyuvāca / (13.1) Par.?
trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca / (13.2) Par.?
raudreṇa devarājena naṣṭanātheva bhūriśaḥ // (13.3) Par.?
duḥkhasyāntamapaśyantī prāṇāṃstyaktuṃ vyavasthitā / (14.1) Par.?
putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt // (14.2) Par.?
evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ / (15.1) Par.?
tapo ghoraṃ kariṣyāmi jayāya tridivaukasām // (15.2) Par.?
etacchrutvā vaco devaḥ padmagarbhodbhavastadā / (16.1) Par.?
uvāca daityarājānaṃ prasannaścaturānanaḥ // (16.2) Par.?
brahmovāca / (17.1) Par.?
alaṃ te tapasā vatsa mā kleśe dustare viśa / (17.2) Par.?
putraste tārako nāma bhaviṣyati mahābalaḥ // (17.3) Par.?
devasīmantinīnāṃ tu dhammillasya vimokṣaṇaḥ / (18.1) Par.?
ityukto daityanāthastu praṇipatya pitāmaham // (18.2) Par.?
āgatyānandayāmāsa mahiṣīṃ harṣitānanaḥ / (19.1) Par.?
tau dampatī kṛtārthau tu jagmatuḥ svāśramaṃ mudā // (19.2) Par.?
vajrāṅgeṇāhitaṃ garbhaṃ varāṅgī varavarṇinī / (20.1) Par.?
pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi // (20.2) Par.?
tato varṣasahasrānte varāṅgī suṣuve sutam / (21.1) Par.?
jāyamāne tu daityendre tasmiṃllokabhayaṃkare // (21.2) Par.?
cacāla sakalā pṛthvī samudrāśca cakampire / (22.1) Par.?
celurmahīdharāḥ sarve vavurvātāśca bhīṣaṇāḥ // (22.2) Par.?
jepurjapyaṃ munivarā nedurvyālamṛgā api / (23.1) Par.?
candrasūryau jahuḥ kāntiṃ sanīhārā diśo'bhavan // (23.2) Par.?
jāte mahāsure tasminsarve cāpi mahāsurāḥ / (24.1) Par.?
ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ // (24.2) Par.?
jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ / (25.1) Par.?
tato mahotsavo jāto dānavānāṃ dvijottamāḥ // (25.2) Par.?
viṣaṇṇamanaso devāḥ samahendrāstadābhavan / (26.1) Par.?
varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā // (26.2) Par.?
bahu mene na devendravijayaṃ tu tadeva sā / (27.1) Par.?
jātamātrastu daityendrastārakaścaṇḍavikramaḥ // (27.2) Par.?
abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ / (28.1) Par.?
sarvāsuramahārājye pṛthivītulanakṣamaiḥ // (28.2) Par.?
sa tu prāpya mahārājyaṃ tārako munisattamāḥ / (29.1) Par.?
uvāca dānavaśreṣṭhānyuktiyuktamidaṃ vacaḥ // (29.2) Par.?
Duration=0.092367887496948 secs.