Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'tīsāracikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
atīsāro hi bhūyiṣṭhaṃ bhavatyāmāśayānvayaḥ / (1.3) Par.?
hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam // (1.4) Par.?
śūlānāhaprasekārtaṃ vāmayed atisāriṇam / (2.1) Par.?
doṣāḥ saṃnicitā ye ca vidagdhāhāramūrchitāḥ // (2.2) Par.?
atīsārāya kalpante teṣūpekṣaiva bheṣajam / (3.1) Par.?
bhṛśotkleśapravṛtteṣu svayam eva calātmasu // (3.2) Par.?
na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi / (4.1) Par.?
api cādhmānagurutāśūlastaimityakāriṇi // (4.2) Par.?
prāṇadā prāṇadā doṣe vibaddhe sampravartinī / (5.1) Par.?
pibet prakvathitās toye madhyadoṣo viśoṣayan // (5.2) Par.?
bhūtikapippalīśuṇṭhīvacādhānyaharītakīḥ / (6.1) Par.?
athavā bilvadhanikāmustanāgaravālakam // (6.2) Par.?
viḍapāṭhāvacāpathyākṛmijinnāgarāṇi vā / (7.1) Par.?
śuṇṭhīghanavacāmādrībilvavatsakahiṅgu vā // (7.2) Par.?
śasyate tvalpadoṣāṇām upavāso 'tisāriṇām / (8.1) Par.?
vacāprativiṣābhyāṃ vā mustāparpaṭakena vā // (8.2) Par.?
hrīveranāgarābhyāṃ vā vipakvaṃ pāyayejjalam / (9.1) Par.?
yukte 'nnakāle kṣutkṣāmaṃ laghvannaprati bhojayet // (9.2) Par.?
tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam / (10.1) Par.?
takreṇāvantisomena yavāgvā tarpaṇena vā // (10.2) Par.?
surayā madhunā vātha yathāsātmyam upācaret / (11.1) Par.?
bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ // (11.2) Par.?
bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ / (12.1) Par.?
palāśahapuṣājājīyavānīviḍasaindhavaiḥ // (12.2) Par.?
laghunā pañcamūlena pañcakolena pāṭhayā / (13.1) Par.?
śāliparṇībalābilvaiḥ pṛśniparṇyā ca sādhitā // (13.2) Par.?
dāḍimāmlā hitā peyā kaphapitte samulbaṇe / (14.1) Par.?
abhayāpippalīmūlabilvair vātānulomanī // (14.2) Par.?
vibaddhaṃ doṣabahulo dīptāgnir yo 'tisāryate / (15.1) Par.?
kṛṣṇāviḍaṅgatriphalākaṣāyais taṃ virecayet // (15.2) Par.?
peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām / (16.1) Par.?
āme pariṇate yas tu dīpte 'gnāvupaveśyate // (16.2) Par.?
saphenapicchaṃ sarujaṃ savibandhaṃ punaḥ punaḥ / (17.1) Par.?
alpālpam alpaśamalaṃ nirviḍ vā sapravāhikam // (17.2) Par.?
dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet / (18.1) Par.?
svinnāni guḍatailena bhakṣayed badarāṇi vā // (18.2) Par.?
gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ / (19.1) Par.?
kṣudhitaṃ bhojayed enaṃ dadhidāḍimasādhitaiḥ // (19.2) Par.?
śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam / (20.1) Par.?
śaṭhyā mūlakapotāyāḥ pāṭhāyāḥ svastikasya vā // (20.2) Par.?
sūṣāyavānīkarkārukṣīriṇīcirbhaṭasya vā / (21.1) Par.?
upodakāyā jīvantyā vākucyā vāstukasya vā // (21.2) Par.?
suvarcalāyāścuñcor vā loṇikāyā rasairapi / (22.1) Par.?
kūrmavartakalopākaśikhitittirikaukkuṭaiḥ // (22.2) Par.?
bilvamustākṣibhaiṣajyadhātakīpuṣpanāgaraiḥ / (23.1) Par.?
pakvātīsārajit takre yavāgūr dādhikī tathā // (23.2) Par.?
kapitthakacchurāphañjīyūthikāvaṭaśelujaiḥ / (24.1) Par.?
dāḍimīśaṇakārpāsīśālmalīnāṃ ca pallavaiḥ // (24.2) Par.?
kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ / (25.1) Par.?
dadhnaḥ saro 'mlaḥ sasnehaḥ khalo hanti pravāhikām // (25.2) Par.?
maricaṃ dhanikājājī tintiḍīkaṃ śaṭhī viḍam / (26.1) Par.?
dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam // (26.2) Par.?
yāvaśūkaṃ kapitthāmrajambūmadhyaṃ sadīpyakam / (27.1) Par.?
piṣṭaiḥ ṣaḍguṇabilvais tair dadhni mudgarase guḍe // (27.2) Par.?
snehe ca yamake siddhaḥ khalo 'yam aparājitaḥ / (28.1) Par.?
dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ // (28.2) Par.?
kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca / (29.1) Par.?
mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet // (29.2) Par.?
aikadhyaṃ yamake bhṛṣṭaṃ dadhidāḍimasārikam / (30.1) Par.?
varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet // (30.2) Par.?
dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram / (31.1) Par.?
surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet // (31.2) Par.?
phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya vā / (32.1) Par.?
bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān // (32.2) Par.?
māṣān susiddhāṃs tadvad vā ghṛtamaṇḍopasevanān / (33.1) Par.?
rasaṃ susiddhapūtaṃ vā chāgameṣāntarādhijam // (33.2) Par.?
paced dāḍimasārāmlaṃ sadhānyasnehanāgaram / (34.1) Par.?
raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam // (34.2) Par.?
varcaḥkṣayakṛtairāśu vikāraiḥ parimucyate / (35.1) Par.?
bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam // (35.2) Par.?
lihyād vāte pratihate saśūlaḥ sapravāhikaḥ / (36.1) Par.?
valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarīdalam // (36.2) Par.?
pibed dadhisarakṣaudrakapitthasvarasāplutam / (37.1) Par.?
vibaddhavātavarcās tu bahuśūlapravāhikaḥ // (37.2) Par.?
saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati / (38.1) Par.?
yamakasyopari kṣīraṃ dhāroṣṇaṃ vā prayojayet // (38.2) Par.?
śṛtam eraṇḍamūlena bālabilvena vā punaḥ / (39.1) Par.?
payasyutkvāthya mustānāṃ viṃśatiṃ triguṇe 'mbhasi // (39.2) Par.?
kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam / (40.1) Par.?
pippalyāḥ pibataḥ sūkṣmaṃ rajo maricajanma vā // (40.2) Par.?
cirakālānuṣaktāpi naśyatyāśu pravāhikā / (41.1) Par.?
nirāmarūpaṃ śūlārtaṃ laṅghanādyaiśca karṣitam // (41.2) Par.?
rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam / (42.1) Par.?
siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi // (42.2) Par.?
sindhūtthapañcakolābhyāṃ tailaṃ sadyo 'rtināśanam / (43.1) Par.?
ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt // (43.2) Par.?
tailaprasthaṃ paced dadhnā niḥsārakarujāpaham / (44.1) Par.?
ekato māṃsadugdhājyaṃ purīṣagrahaśūlajit // (44.2) Par.?
pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ / (45.1) Par.?
taddhi vātajitām agryaṃ śūlaṃ ca viguṇo 'nilaḥ // (45.2) Par.?
dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ / (46.1) Par.?
tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param // (46.2) Par.?
kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre / (47.1) Par.?
ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt // (47.2) Par.?
gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ // (48.1) Par.?
rase kolāmlacāṅgeryor dadhni piṣṭe ca nāgare / (49.1) Par.?
taireva cāmlaiḥ saṃyojya siddhaṃ suślakṣṇakalkitaiḥ // (49.2) Par.?
dhānyoṣaṇaviḍājājīpañcakolakadāḍimaiḥ / (50.1) Par.?
yojayet snehavastiṃ vā daśamūlena sādhitam // (50.2) Par.?
śaṭhīśatāhvākuṣṭhair vā vacayā citrakeṇa vā / (51.1) Par.?
gudabhraṃśa
pravāhaṇe gudabhraṃśe mūtrāghāte kaṭīgrahe // (51.2) Par.?
madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpyanuvāsanam / (52.1) Par.?
praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu // (52.2) Par.?
kuryācca gophaṇābandhaṃ madhyacchidreṇa carmaṇā / (53.1) Par.?
pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet // (53.2) Par.?
unduruṃ cāntrarahitaṃ tena vātaghnakalkavat / (54.1) Par.?
tailaṃ paced gudabhraṃśaṃ pānābhyaṅgena taj jayet // (54.2) Par.?
paitte tu sāme tīkṣṇoṣṇavarjyaṃ prāg iva laṅghanam / (55.1) Par.?
tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam // (55.2) Par.?
peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam / (56.1) Par.?
bṛhatyādigaṇābhīrudvibalāśūrpaparṇibhiḥ // (56.2) Par.?
pāyayed anubandhe tu sakṣaudraṃ taṇḍulāmbhasā / (57.1) Par.?
kuṭajasya phalaṃ piṣṭaṃ savalkaṃ saghuṇapriyam // (57.2) Par.?
pāṭhāvatsakabījatvagdārvīgranthikaśuṇṭhi vā / (58.1) Par.?
kvāthaṃ vātiviṣābilvavatsakodīcyamustajam // (58.2) Par.?
athavātiviṣāmūrvāniśendrayavatārkṣyajam / (59.1) Par.?
samadhvativiṣāśuṇṭhīmustendrayavakaṭphalam // (59.2) Par.?
palaṃ vatsakabījasya śrapayitvā rasaṃ pibet / (60.1) Par.?
yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam // (60.2) Par.?
mustākaṣāyam evaṃ vā piben madhusamāyutam / (61.1) Par.?
sakṣaudraṃ śālmalīvṛntakaṣāyaṃ vā himāhvayam // (61.2) Par.?
kirātatiktakaṃ mustaṃ vatsakaṃ sarasāñjanam / (62.1) Par.?
kaṭaṅkaṭerī hrīveraṃ bilvamadhyaṃ durālabhā // (62.2) Par.?
tilā mocarasaṃ lodhraṃ samaṅgā kamalotpalam / (63.1) Par.?
nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam // (63.2) Par.?
ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā / (64.1) Par.?
niśendrayavalodhrailākvāthaḥ pakvātisārajit // (64.2) Par.?
lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet / (65.1) Par.?
kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ // (65.2) Par.?
peyāvilepīkhalakān kuryāt sadadhidāḍimān / (66.1) Par.?
tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet // (66.2) Par.?
ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ / (67.1) Par.?
doṣādhikyān na jāyeta balinaṃ taṃ virecayet // (67.2) Par.?
vyatyāsena śakṛdraktam upaveśyeta yo 'pi vā / (68.1) Par.?
palāśaphalaniryūhaṃ yuktaṃ vā payasā pibet // (68.2) Par.?
tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam / (69.1) Par.?
pravāhite tena male praśāmyatyudarāmayaḥ // (69.2) Par.?
palāśavat prayojyā vā trāyamāṇā viśodhanī / (70.1) Par.?
saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yadyanuvartate // (70.2) Par.?
srutadoṣasya taṃ śīghraṃ yathāvahnyanuvāsayet / (71.1) Par.?
śatapuṣpāvarībhyāṃ ca bilvena madhukena ca // (71.2) Par.?
tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam / (72.1) Par.?
aśāntāvityatīsāre picchāvastiḥ paraṃ hitaḥ // (72.2) Par.?
pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ / (73.1) Par.?
kṛṣṇamṛttikayālipya svedayed gomayāgninā // (73.2) Par.?
mṛcchoṣe tāni saṃkṣudya tatpiṇḍaṃ muṣṭisaṃmitam / (74.1) Par.?
mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ // (74.2) Par.?
natayaṣṭyāhvakalkājyakṣaudratailavatānu ca / (75.1) Par.?
snāto bhuñjīta payasā jāṅgalena rasena vā // (75.2) Par.?
pittātisārajvaraśophagulmasamīraṇāsragrahaṇīvikārān / (76.1) Par.?
jayatyayaṃ śīghram atipravṛttiṃ virecanāsthāpanayośca vastiḥ // (76.2) Par.?
phāṇitaṃ kuṭajotthaṃ ca sarvātīsāranāśanam / (77.1) Par.?
vatsakādisamāyuktaṃ sāmbaṣṭhādi samākṣikam // (77.2) Par.?
nīruṅnirāmaṃ dīptāgnerapi sāsraṃ cirotthitam / (78.1) Par.?
nānāvarṇam atīsāraṃ puṭapākairupācaret // (78.2) Par.?
tvakpiṇḍād dīrghavṛntasya śrīparṇīpattrasaṃvṛtāt / (79.1) Par.?
mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam // (79.2) Par.?
atīsārī pibed yuktaṃ madhunā sitayāthavā / (80.1) Par.?
evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet // (80.2) Par.?
kaṭvaṅgatvagghṛtayutā sveditā saliloṣmaṇā / (81.1) Par.?
sakṣaudrā hantyatīsāraṃ balavantam api drutam // (81.2) Par.?
pittātīsārī seveta pittalānyeva yaḥ punaḥ / (82.1) Par.?
raktātīsāraṃ kurute tasya pittaṃ satṛḍjvaram // (82.2) Par.?
dāruṇaṃ gudapākaṃ ca tatra chāgaṃ payo hitam / (83.1) Par.?
padmotpalasamaṅgābhiḥ śṛtaṃ mocarasena ca // (83.2) Par.?
śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ / (84.1) Par.?
sakṣaudraśarkaraṃ pāne bhojane gudasecane // (84.2) Par.?
tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ / (85.1) Par.?
kāśmaryaphalayūṣaśca kiṃcidamlaḥ saśarkaraḥ // (85.2) Par.?
payasyardhodake chāge hrīverotpalanāgaraiḥ / (86.1) Par.?
peyā raktātisāraghnī pṛśniparṇīrasānvitā // (86.2) Par.?
prāgbhaktaṃ navanītaṃ vā lihyān madhusitāyutam / (87.1) Par.?
balinyasre 'sram evājaṃ mārgaṃ vā ghṛtabharjitam // (87.2) Par.?
kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam / (88.1) Par.?
kapiñjalarasāśī vā lihann ārogyam aśnute // (88.2) Par.?
pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ / (89.1) Par.?
raktātīsāraṃ hantyāśu tayā vā sādhitaṃ ghṛtam // (89.2) Par.?
lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ / (90.1) Par.?
sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam // (90.2) Par.?
atīsāraṃ jayecchīghraṃ tridoṣam api dāruṇam / (91.1) Par.?
kṛṣṇamṛcchaṅkhayaṣṭyāhvakṣaudrāsṛktaṇḍulodakam // (91.2) Par.?
jayatyasraṃ priyaṅguśca taṇḍulāmbumadhuplutā / (92.1) Par.?
kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ // (92.2) Par.?
ājena payasā pītaḥ sadyo raktaṃ niyacchati / (93.1) Par.?
pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbunā // (93.2) Par.?
dāhatṛṣṇāpramohebhyo raktasrāvācca mucyate / (94.1) Par.?
gudasya dāhe pāke vā sekalepā hitā himāḥ // (94.2) Par.?
alpālpaṃ bahuśo raktaṃ saśūlam upaveśyate / (95.1) Par.?
yadā vibaddho vāyuśca kṛcchrāccarati vā na vā // (95.2) Par.?
picchāvastiṃ tadā tasya pūrvoktam upakalpayet / (96.1) Par.?
pallavān jarjarīkṛtya śiṃśipākovidārayoḥ // (96.2) Par.?
paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ / (97.1) Par.?
picchāsrutau gudabhraṃśe pravāhaṇarujāsu vā // (97.2) Par.?
picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ / (98.1) Par.?
prapauṇḍarīkasiddhena sarpiṣā cānuvāsanam // (98.2) Par.?
raktaṃ viṭsahitaṃ pūrvaṃ paścād vā yo 'tisāryate / (99.1) Par.?
śatāvarīghṛtaṃ tasya lehārtham upakalpayet // (99.2) Par.?
śarkarārdhāṃśakaṃ līḍhaṃ navanītaṃ navoddhṛtam / (100.1) Par.?
kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ // (100.2) Par.?
nyagrodhodumbarāśvatthaśuṅgān āpothya vāsayet / (101.1) Par.?
ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet // (101.2) Par.?
tad ardhaśarkarāyuktaṃ lehayet kṣaudrapādikam / (102.1) Par.?
adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate // (102.2) Par.?
śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam / (103.1) Par.?
kartavyam anubandhe 'sya pibet paktvāgnidīpanam // (103.2) Par.?
bilvakarkaṭikāmustaprāṇadāviśvabheṣajam / (104.1) Par.?
vacāviḍaṅgabhūtīkadhānakāmaradāru vā // (104.2) Par.?
athavā pippalīmūlapippalīdvayacitrakam / (105.1) Par.?
pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ // (105.2) Par.?
kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam / (106.1) Par.?
sauvarcalavacāvyoṣahiṅguprativiṣābhayāḥ // (106.2) Par.?
pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā / (107.1) Par.?
madhyaṃ līḍhvā kapitthasya savyoṣakṣaudraśarkaram // (107.2) Par.?
kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt / (108.1) Par.?
kaṇāṃ madhuyutāṃ līḍhvā takraṃ pītvā sacitrakam // (108.2) Par.?
bhuktvā vā bālabilvāni vyapohatyudarāmayam / (109.1) Par.?
pāṭhāmocarasāmbhodadhātakībilvanāgaram // (109.2) Par.?
sukṛcchram apyatīsāraṃ guḍatakreṇa nāśayet / (110.1) Par.?
yavānīpippalīmūlacāturjātakanāgaraiḥ // (110.2) Par.?
maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ / (111.1) Par.?
vṛṣāmladhātakīkṛṣṇābilvadāḍimadīpyakaiḥ // (111.2) Par.?
triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ / (112.1) Par.?
cūrṇo 'tīsāragrahaṇīkṣayagulmagalāmayān // (112.2) Par.?
kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet / (113.1) Par.?
karṣonmitā tavakṣīrī cāturjātaṃ dvikārṣikam // (113.2) Par.?
yavānīdhānyakājājīgranthivyoṣaṃ palāṃśakam / (114.1) Par.?
palāni dāḍimād aṣṭau sitāyāścaikataḥ kṛtaḥ // (114.2) Par.?
guṇaiḥ kapitthāṣṭakavaccūrṇo 'yaṃ dāḍimāṣṭakaḥ / (115.1) Par.?
bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ // (115.2) Par.?
saviḍaṅgaḥ samaricaḥ sakapitthaḥ sanāgaraḥ / (116.1) Par.?
cāṅgerītakrakolāmlaḥ khalaḥ śleṣmātisārajit // (116.2) Par.?
kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭpalam / (117.1) Par.?
purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam // (117.2) Par.?
vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā / (118.1) Par.?
śūle pravāhikāyāṃ vā picchāvastiḥ praśasyate // (118.2) Par.?
vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ / (119.1) Par.?
bilvatailena tailena vacādyaiḥ sādhitena vā // (119.2) Par.?
bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam / (120.1) Par.?
kṣīṇe kaphe gude dīrghakālātīsāradurbale // (120.2) Par.?
anilaḥ prabalo 'vaśyaṃ svasthānasthaḥ prajāyate / (121.1) Par.?
sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet // (121.2) Par.?
vāyoranantaraṃ pittaṃ pittasyānantaraṃ kapham / (122.1) Par.?
jayet pūrvaṃ trayāṇāṃ vā bhaved yo balavattamaḥ // (122.2) Par.?
bhīśokābhyām api calaḥ śīghraṃ kupyatyatas tayoḥ / (123.1) Par.?
kāryā kriyā vātaharā harṣaṇāśvāsanāni ca // (123.2) Par.?
yasyoccārād vinā mūtraṃ pavano vā pravartate / (124.1) Par.?
dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ // (124.2) Par.?
Duration=0.34634804725647 secs.