Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2838
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāraka uvāca / (1.1) Par.?
śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ / (1.2) Par.?
śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau // (1.3) Par.?
vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ / (2.1) Par.?
asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam // (2.2) Par.?
vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu / (3.1) Par.?
svabāhubalamāśritya sarva eva na saṃśayaḥ // (3.2) Par.?
kiṃtu nātapasā yukto manye'haṃ surasaṃgamam / (4.1) Par.?
ahamādau kariṣyāmi tato ghoraṃ diteḥ sutāḥ // (4.2) Par.?
tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam / (5.1) Par.?
sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate // (5.2) Par.?
rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ / (6.1) Par.?
tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu // (6.2) Par.?
sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ / (7.1) Par.?
so'gacchatpāriyātrasya gireḥ kandaramuttamam // (7.2) Par.?
sarvartukusumākīrṇaṃ nānauṣadhividīpitam / (8.1) Par.?
nānādhāturasasrāvacitraṃ nānāguhāgṛham // (8.2) Par.?
gahanaiḥ sarvato gūḍhaṃ citrakalpadrumāśrayam / (9.1) Par.?
anekākārabahulaṃ pṛthakpakṣikulākulam // (9.2) Par.?
nānāprasravaṇopetaṃ nānāvidhajalāśayam / (10.1) Par.?
prāpya tatkandaraṃ daityaścacāra vipulaṃ tapaḥ // (10.2) Par.?
nirāhāraḥ pañcatapāḥ pattrabhugvāribhojanaḥ / (11.1) Par.?
śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot // (11.2) Par.?
tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine / (12.1) Par.?
māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ // (12.2) Par.?
tasminnirmāṃsatāṃ yāte taporāśitvamāgate / (13.1) Par.?
jajvaluḥ sarvabhūtāni tejasā tasya sarvataḥ // (13.2) Par.?
udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ / (14.1) Par.?
etasminnantare brahmā paramaṃ toṣamāgataḥ // (14.2) Par.?
tārakasya varaṃ dātuṃ jagāma tridaśālayāt / (15.1) Par.?
prāpya taṃ śailarājānaṃ sa gireḥ kandarasthitam / (15.2) Par.?
uvāca tārakaṃ devo girā madhurayā yutaḥ // (15.3) Par.?
brahmovāca / (16.1) Par.?
putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā / (16.2) Par.?
varaṃ vṛṇīṣva ruciraṃ yatte manasi vartate // (16.3) Par.?
ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum / (17.1) Par.?
uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ // (17.2) Par.?
tāraka uvāca / (18.1) Par.?
devabhūtamanovāsa vetsi jantuviceṣṭitam / (18.2) Par.?
kṛtapratikṛtākāṅkṣī jigīṣuḥ prāyaśo janaḥ // (18.3) Par.?
vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ / (19.1) Par.?
taiśca niḥśeṣitā daityāḥ krūraiḥ saṃtyajya dharmitām / (19.2) Par.?
teṣāmahaṃ samuddhartā bhaveyamiti me matiḥ // (19.3) Par.?
avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām / (20.1) Par.?
syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ // (20.2) Par.?
etanme dehi deveśa nānyo me rocate varaḥ / (21.1) Par.?
tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ // (21.2) Par.?
na yujyante vinā mṛtyuṃ dehino daityasattama / (22.1) Par.?
yatastato'pi varaya mṛtyuṃ yasmānna śaṅkase // (22.2) Par.?
tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt / (23.1) Par.?
vavre mahāsuro mṛtyumavalepena mohitaḥ // (23.2) Par.?
brahmā cāsmai varaṃ dattvā yatkiṃcinmanasepsitam / (24.1) Par.?
jagāma tridivaṃ devo daityo'pi svakamālayam // (24.2) Par.?
uttīrṇaṃ tapasastaṃ tu daityaṃ daityeśvarāstathā / (25.1) Par.?
parivavruḥ sahasrākṣaṃ divi devagaṇā yathā // (25.2) Par.?
tasminmahati rājyasthe tārake daityanandane / (26.1) Par.?
ṛtavo mūrtimantaśca svakālaguṇabṛṃhitāḥ // (26.2) Par.?
abhavankiṃkarāstasya lokapālāśca sarvaśaḥ / (27.1) Par.?
kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam // (27.2) Par.?
parivavrurguṇākīrṇā niśchidrāḥ sarva eva hi / (28.1) Par.?
kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam // (28.2) Par.?
rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam / (29.1) Par.?
vījayantyapsaraḥśreṣṭhā bhṛśaṃ muñcanti naiva tāḥ // (29.2) Par.?
candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ / (30.1) Par.?
kṛtānto 'gresarastasya babhūvurmunisattamāḥ // (30.2) Par.?
evaṃ prayāti kāle tu vitate tārakāsuraḥ / (31.1) Par.?
babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ // (31.2) Par.?
tāraka uvāca / (32.1) Par.?
rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam / (32.2) Par.?
aniryāpya surairvairaṃ kā śāntirhṛdaye mama // (32.3) Par.?
bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi / (33.1) Par.?
viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ // (33.2) Par.?
svasthābhiḥ svarganārībhiḥ pīḍyante'maravallabhāḥ / (34.1) Par.?
sotpalā madirāmodā divi krīḍāyaneṣu ca // (34.2) Par.?
labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ / (35.1) Par.?
janma tasya vṛthā bhūtam ajanmā tu viśiṣyate // (35.2) Par.?
mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā / (36.1) Par.?
kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me // (36.2) Par.?
tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram / (37.1) Par.?
saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram / (37.2) Par.?
dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham // (37.3) Par.?
tārakasya vacaḥ śrutvā grasano nāma dānavaḥ / (38.1) Par.?
senānīr daityarājasya tathā cakre balānvitaḥ // (38.2) Par.?
āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ / (39.1) Par.?
turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam // (39.2) Par.?
śuklāmbarapariṣkāraṃ caturyojanavistṛtam / (40.1) Par.?
nānākrīḍāgṛhayutaṃ gītavādyamanoharam // (40.2) Par.?
vimānamiva devasya surabhartuḥ śatakratoḥ / (41.1) Par.?
daśakoṭīśvarā daityā daityānāṃ caṇḍavikramāḥ // (41.2) Par.?
teṣāmagresaro jambhaḥ kujambho'nantarastataḥ / (42.1) Par.?
mahiṣaḥ kuñjaro meghaḥ kālanemirnimistathā // (42.2) Par.?
mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ / (43.1) Par.?
anye'pi śataśastasya pṛthivīdalanakṣamāḥ // (43.2) Par.?
daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ / (44.1) Par.?
nānāyudhapraharaṇā nānāśastrāstrapāragāḥ // (44.2) Par.?
tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ / (45.1) Par.?
ketunā makareṇāpi senānīr grasano'rihā // (45.2) Par.?
paiśācaṃ yasya vadanaṃ jambhasyāsīdayomayam / (46.1) Par.?
kharavidhūtalāṅgūlaṃ kujambhasyābhavaddhvaje // (46.2) Par.?
mahiṣasya tu gomāyuḥ ketorhaimastadābhavat / (47.1) Par.?
dhvāṅkṣo dhvaje tu śumbhasya kṛṣṇāyomayamucchritam // (47.2) Par.?
anekākāravinyāsāścānyeṣāṃ tu dhvajāstathā / (48.1) Par.?
śatena śīghravegāṇāṃ vyāghrāṇāṃ hemamālinām // (48.2) Par.?
grasanasya ratho yuktāṃ kiṅkiṇījālamālinām / (49.1) Par.?
śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ // (49.2) Par.?
kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ / (50.1) Par.?
rathastu mahiṣasyoṣṭrairgajasya tu turaṃgamaiḥ // (50.2) Par.?
meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ / (51.1) Par.?
parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ // (51.2) Par.?
caturdantairgandhavadbhiḥ śikṣitairmeghabhairavaiḥ / (52.1) Par.?
śatahastāyataiḥ kṛṣṇaisturaṃgairhemabhūṣaṇaiḥ // (52.2) Par.?
sitacāmarajālena śobhite dakṣiṇāṃ diśam / (53.1) Par.?
sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ // (53.2) Par.?
mathano nāma daityendraḥ pāśahasto vyarājata / (54.1) Par.?
jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ // (54.2) Par.?
kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ / (55.1) Par.?
anye'pi dānavā vīrā nānāvāhanagāminaḥ // (55.2) Par.?
pracaṇḍacitrakarmāṇaḥ kuṇḍaloṣṇīṣabhūṣaṇāḥ / (56.1) Par.?
nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ // (56.2) Par.?
nānāsugandhigandhāḍhyā nānābandijanastutāḥ / (57.1) Par.?
nānāvādyaparispandāś cāgresaramahārathāḥ // (57.2) Par.?
nānāśauryakathāsaktāstasminsainye mahāsurāḥ / (58.1) Par.?
tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata // (58.2) Par.?
pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam / (59.1) Par.?
pratasthe'marayuddhāya bahupattipatāki tat // (59.2) Par.?
etasminnantare vāyurdevadūto'mbarālaye / (60.1) Par.?
dṛṣṭvā sa dānavabalaṃ jagāmendrasya śaṃsitum // (60.2) Par.?
sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ / (61.1) Par.?
śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam // (61.2) Par.?
tacchrutvā devarājastu nimīlitavilocanaḥ / (62.1) Par.?
bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ // (62.2) Par.?
indra uvāca / (63.1) Par.?
samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha / (63.2) Par.?
kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam // (63.3) Par.?
etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ / (64.1) Par.?
ityuvāca mahābhāgo bṛhaspatirudāradhīḥ // (64.2) Par.?
sāmapūrvā smṛtā nītiścaturaṅgā patākinī / (65.1) Par.?
jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī // (65.2) Par.?
sāma bhedastathā dānaṃ daṇḍaścāṅgacatuṣṭayam / (66.1) Par.?
nītau kramād deśakālaripuyogyakramād idam // (66.2) Par.?
na śāntigocare lubdhaḥ krūro labdhasamāśrayaḥ / (67.1) Par.?
saṃtāpitaḥ khalo yāti sādhyatāṃ bhraṣṭasaṃśayaḥ // (67.2) Par.?
sāma daityeṣu naivāsti yataste labdhasaṃśrayāḥ / (68.1) Par.?
jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim // (68.2) Par.?
eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate / (69.1) Par.?
durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām // (69.2) Par.?
bhavāditi vyavasyanti krūrāḥ sāma mahātmanām / (70.1) Par.?
ṛjutāmāryabuddhitvaṃ dayānītivyatikramam // (70.2) Par.?
manyante durjanā nityaṃ sāma cāpi bhayodayāt / (71.1) Par.?
tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ // (71.2) Par.?
ākrānte tu kriyā yuktā satāmetanmahāvratam / (72.1) Par.?
durjanaḥ sujanatvāya kalpate na kadācana // (72.2) Par.?
sujano'pi svabhāvasya tyāgaṃ vāñchetkadācana / (73.1) Par.?
evaṃ me budhyate buddhiryūyamatra vyavasyata // (73.2) Par.?
evamuktaḥ sahasrākṣa evamevetyuvāca tam / (74.1) Par.?
kartavyatāṃ sa saṃcintya provācāmarasaṃsadi // (74.2) Par.?
indra uvāca / (75.1) Par.?
sāvadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ / (75.2) Par.?
bhavanto yajñabhoktāras tuṣṭātmāno'tisāttvikāḥ // (75.3) Par.?
sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ / (76.1) Par.?
bhavataścānimittena bādhane dānaveśvarāḥ // (76.2) Par.?
teṣāṃ sāmādi naivāsti daṇḍa eva vidhīyatām / (77.1) Par.?
kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama // (77.2) Par.?
ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ / (78.1) Par.?
vāhanāni ca yānāni yojayantu mamāmarāḥ // (78.2) Par.?
yamaṃ senāpatiṃ kṛtvā śīghramevaṃ divaukasaḥ / (79.1) Par.?
ityuktāḥ samanahyanta devānāṃ ye pradhānataḥ // (79.2) Par.?
vājināmayutenājau hemaghaṇṭāpariṣkṛtam / (80.1) Par.?
nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ // (80.2) Par.?
rathaṃ mātalinā kᄆptaṃ devarājasya durjayam / (81.1) Par.?
yamo mahiṣamāsthāya senāgre samavartata // (81.2) Par.?
caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ / (82.1) Par.?
kalpakāloddhatajvālāpūritāmbaralocanaḥ // (82.2) Par.?
hutāśanaśchāgarūḍhaḥ śaktihasto vyavasthitaḥ / (83.1) Par.?
pavano'ṅkuśapāṇistu vistāritamahājavaḥ // (83.2) Par.?
bhujagendrasamārūḍho jaleśo bhagavānsvayam / (84.1) Par.?
narayuktarathe devo rākṣaseśo viyaccaraḥ // (84.2) Par.?
tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ / (85.1) Par.?
mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ // (85.2) Par.?
candrādityāvaśvinau ca caturaṅgabalānvitau / (86.1) Par.?
rājabhiḥ sahitāstasthurgandharvā hemabhūṣaṇāḥ // (86.2) Par.?
hemapītottarāsaṅgāś citravarmarathāyudhāḥ / (87.1) Par.?
nākapṛṣṭhaśikhaṇḍāstu vaiḍūryamakaradhvajāḥ // (87.2) Par.?
japāraktottarāsaṅgā rākṣasā raktamūrdhajāḥ / (88.1) Par.?
gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ // (88.2) Par.?
musalāsigadāhastā rathe coṣṇīṣadaṃśitāḥ / (89.1) Par.?
mahāmegharavā nāgā bhīmolkāśanihetayaḥ // (89.2) Par.?
yakṣāḥ kṛṣṇāmbarabhṛto bhīmabāṇadhanurdharāḥ / (90.1) Par.?
tāmrolūkadhvajā raudrā hemaratnavibhūṣaṇāḥ // (90.2) Par.?
dvīpicarmottarāsaṅgaṃ niśācarabalaṃ babhau / (91.1) Par.?
gārdhrapattradhvajaprāyam asthibhūṣaṇabhūṣitam // (91.2) Par.?
musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam / (92.1) Par.?
kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ // (92.2) Par.?
mattebhavāhanaprāyās tīkṣṇatomarahetayaḥ / (93.1) Par.?
muktājālapariṣkāro haṃso rajatanirmitaḥ // (93.2) Par.?
keturjalādhināthasya bhīmadhūmadhvajānalaḥ / (94.1) Par.?
padmarāgamahāratnaviṭapaṃ dhanadasya tu // (94.2) Par.?
dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram / (95.1) Par.?
vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ // (95.2) Par.?
rākṣaseśasya ketorvai pretasya mukhamābabhau / (96.1) Par.?
hemasiṃhadhvajau devau candrārkāvamitadyutī // (96.2) Par.?
kumbhena ratnacitreṇa ketur aśvinayor abhūt / (97.1) Par.?
hemamātaṃgaracitaṃ citraratnapariṣkṛtam // (97.2) Par.?
dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam / (98.1) Par.?
sanāgayakṣagandharvamahoraganiśācarā // (98.2) Par.?
senā sā devarājasya durjayā bhuvanatraye / (99.1) Par.?
koṭayastās trayastriṃśaddevadevanikāyinām // (99.2) Par.?
himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji / (100.1) Par.?
kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule // (100.2) Par.?
sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ / (101.1) Par.?
viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ / (101.2) Par.?
sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ // (101.3) Par.?
turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī / (102.1) Par.?
camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā // (102.2) Par.?
Duration=0.5059769153595 secs.