Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
surāsurāṇāṃ sammardas tasminnatyantadāruṇe / (1.2) Par.?
tumulo'timahānāsīt senayorubhayorapi // (1.3) Par.?
garjatāṃ devadaityānāṃ śaṅkhabherīraveṇa ca / (2.1) Par.?
tūryāṇāṃ caiva nirghoṣairmātaṃgānāṃ ca bṛṃhitaiḥ // (2.2) Par.?
hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca / (3.1) Par.?
jyāghoṣeṇa ca śūrāṇāṃ tumulo'timahānabhūt // (3.2) Par.?
samāsādyobhaye sene parasparajayaiṣiṇām / (4.1) Par.?
roṣeṇātiparītānāṃ tyaktajīvitacetasām // (4.2) Par.?
samāsādya tu te'nyonyaṃ prakrameṇa vilomataḥ / (5.1) Par.?
rathenāsaktapādāto rathena ca turaṃgamaḥ // (5.2) Par.?
hastī padātisaṃyukto rathinā ca kvacidrathī / (6.1) Par.?
mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ // (6.2) Par.?
padātireko bahubhir gajairmattaiśca yujyate / (7.1) Par.?
tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ // (7.2) Par.?
śaktibhiḥ paṭṭiśaiḥ śūlairmudgaraiḥ kuṇapairgaḍaiḥ / (8.1) Par.?
cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ // (8.2) Par.?
karṇinālīkanārācavatsadantārdhacandrakaiḥ / (9.1) Par.?
bhallaiśca śatapattraiśca śukatuṇḍaiśca nirmalaiḥ // (9.2) Par.?
vṛṣṭiratyadbhutākārā gagane samadṛśyata / (10.1) Par.?
saṃpracchādya diśaḥ sarvāstamomayamivākarot // (10.2) Par.?
na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule / (11.1) Par.?
alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam // (11.2) Par.?
patitaṃ senayormadhye nirīkṣante parasparam / (12.1) Par.?
tato dhvajairbhujaiśchattraiḥ śirobhiśca sakuṇḍalaiḥ // (12.2) Par.?
gajaisturaṃgaiḥ pādātaiḥ patadbhiḥ patitairapi / (13.1) Par.?
ākāśasaraso bhraṣṭaiḥ paṅkajairiva bhūḥ stṛtā // (13.2) Par.?
bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ / (14.1) Par.?
gajāḥ śalanibhāḥ peturdharaṇyāṃ rudhirasravāḥ // (14.2) Par.?
bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ / (15.1) Par.?
petuḥ śakalatāṃ yātāsturaṃgāśca sahasraśaḥ // (15.2) Par.?
tato 'sṛghradadustārā pṛthivī samajāyata / (16.1) Par.?
nadyaśca rudhirāvartā harṣadāḥ piśitāśinām / (16.2) Par.?
vetālākrīḍamabhavattatsaṃkularaṇājiram // (16.3) Par.?
Duration=0.088403940200806 secs.