Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2938
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ / (1.2) Par.?
sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // (1.3) Par.?
uvācānāvilaṃ vākyamalpākṣaraparisphuṭam / (2.1) Par.?
daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // (2.2) Par.?
kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati / (3.1) Par.?
sa vijñāpayati stheyaṃ kva bandibhiriti prabho // (3.2) Par.?
tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam / (4.1) Par.?
yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam // (4.2) Par.?
kevalaṃ pāśabandhena vimuktairavilambitam / (5.1) Par.?
evaṃ kṛte tato devā dūyamānena cetasā // (5.2) Par.?
jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam / (6.1) Par.?
niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ / (6.2) Par.?
tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam // (6.3) Par.?
devā ūcuḥ / (7.1) Par.?
tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam / (7.2) Par.?
sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // (7.3) Par.?
vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ / (8.1) Par.?
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi // (8.2) Par.?
vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti / (9.1) Par.?
vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // (9.2) Par.?
vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ / (10.1) Par.?
māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // (10.2) Par.?
vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam / (11.1) Par.?
tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // (11.2) Par.?
tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam / (12.1) Par.?
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // (12.2) Par.?
sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ / (13.1) Par.?
tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // (13.2) Par.?
bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman / (14.1) Par.?
ye'nye sūkṣmāḥ santi tebhyo'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // (14.2) Par.?
tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām / (15.1) Par.?
bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya / (15.2) Par.?
itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ // (15.3) Par.?
viremuramarāḥ stutvā brahmāṇamavikāriṇam / (16.1) Par.?
tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ // (16.2) Par.?
evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ / (17.1) Par.?
amarānvaradenāha vāmahastena nirdiśan // (17.2) Par.?
brahmovāca / (18.1) Par.?
nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā / (18.2) Par.?
na rājate tathā śakra mlānavaktraśiroruhā // (18.3) Par.?
hutāśanavimukto'pi na dhūmena virājase / (19.1) Par.?
bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // (19.2) Par.?
yamāmayamaye naiva śarīre tvaṃ virājase / (20.1) Par.?
daṇḍasyālambaneneva hyakṛcchrastu pade pade // (20.2) Par.?
rajanīcaranātho'pi kiṃ bhīta iva bhāṣase / (21.1) Par.?
rākṣasendra kṣatārāte tvamarātikṣato yathā // (21.2) Par.?
tanuste varuṇocchuṣkā parītasyeva vahninā / (22.1) Par.?
vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // (22.2) Par.?
vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ / (23.1) Par.?
kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // (23.2) Par.?
rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām / (24.1) Par.?
bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // (24.2) Par.?
akiṃcitkaratāṃ yātaḥ karaste na vibhāsate / (25.1) Par.?
alaṃ nīlotpalābhena cakreṇa madhusūdana // (25.2) Par.?
kiṃ tvayānudarālīnabhuvanapravilokanam / (26.1) Par.?
kriyate stimitākṣeṇa bhavatā viśvatomukha // (26.2) Par.?
evamuktāḥ surāstena brahmaṇā brahmamūrtinā / (27.1) Par.?
vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan // (27.2) Par.?
atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ / (28.1) Par.?
caturmukhaṃ tadā prāha carācaraguruṃ vibhum // (28.2) Par.?
na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ / (29.1) Par.?
punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // (29.2) Par.?
tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām / (30.1) Par.?
amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ // (30.2) Par.?
piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ / (31.1) Par.?
bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ // (31.2) Par.?
sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā / (32.1) Par.?
kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // (32.2) Par.?
api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ / (33.1) Par.?
api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // (33.2) Par.?
apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ / (34.1) Par.?
kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // (34.2) Par.?
samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ / (35.1) Par.?
adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // (35.2) Par.?
pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ / (36.1) Par.?
surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā // (36.2) Par.?
upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam / (37.1) Par.?
bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // (37.2) Par.?
ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ / (38.1) Par.?
āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ / (38.2) Par.?
labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // (38.3) Par.?
sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ / (39.1) Par.?
vetrahastair ajalpantastato'pahasitāstu taiḥ // (39.2) Par.?
mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ / (40.1) Par.?
cāṭuyuktamatho karma hyamarā bahu bhāṣata // (40.2) Par.?
samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ / (41.1) Par.?
vadateti ca daityasya preṣyairvihasitā bahu // (41.2) Par.?
ṛtavo mūrtimantastamupāsante hyaharniśam / (42.1) Par.?
kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // (42.2) Par.?
tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ / (43.1) Par.?
surāgam upadhā nityaṃ gīyate tasya veśmasu // (43.2) Par.?
hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ / (44.1) Par.?
śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // (44.2) Par.?
iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate / (45.1) Par.?
tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // (45.2) Par.?
ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam / (46.1) Par.?
surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ // (46.2) Par.?
brahmovāca / (47.1) Par.?
avadhyastārako daityaḥ sarvairapi surāsuraiḥ / (47.2) Par.?
yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // (47.3) Par.?
mayā sa varadānena chandayitvā nivāritaḥ / (48.1) Par.?
tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // (48.2) Par.?
sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt / (49.1) Par.?
sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // (49.2) Par.?
tārakasya nihantā sa bhāskarābho bhaviṣyati / (50.1) Par.?
sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // (50.2) Par.?
yaccāhamuktavānyasyā hyuttānakaratā sadā / (51.1) Par.?
uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu // (51.2) Par.?
himācalasya duhitā sā tu devī bhaviṣyati / (52.1) Par.?
tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā // (52.2) Par.?
janayiṣyati taṃ prāpya tārako'bhibhaviṣyati / (53.1) Par.?
mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // (53.2) Par.?
śeṣaścāpyasya vibhavo vinaśyettadanantaram / (54.1) Par.?
stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // (54.2) Par.?
ityuktāstridaśāstena sākṣātkamalajanmanā / (55.1) Par.?
jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // (55.2) Par.?
tato gateṣu deveṣu brahmā lokapitāmahaḥ / (56.1) Par.?
niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām // (56.2) Par.?
tato bhagavatī rātrirupatasthe pitāmaham / (57.1) Par.?
tāṃ vivikte samālokya brahmovāca vibhāvarīm // (57.2) Par.?
brahmovāca / (58.1) Par.?
vibhāvari mahatkāyaṃ vibudhānāmupasthitam / (58.2) Par.?
tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // (58.3) Par.?
tārako nāma daityendraḥ suraketuranirjitaḥ / (59.1) Par.?
tasyābhāvāya bhagavāñjanayiṣyati ceśvaraḥ // (59.2) Par.?
sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ / (60.1) Par.?
śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // (60.2) Par.?
sā mṛtā kupitā devī kasmiṃścitkāraṇāntare / (61.1) Par.?
bhavitā himaśailasya duhitā lokabhāvinī // (61.2) Par.?
viraheṇa harastasyā matvā śūnyaṃ jagattrayam / (62.1) Par.?
tapasyanhimaśailasya kandare siddhasevite // (62.2) Par.?
pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati / (63.1) Par.?
tayoḥ sutaptatapasorbhavitā yo mahābalaḥ // (63.2) Par.?
sa bhaviṣyati daityasya tārakasya vināśakaḥ / (64.1) Par.?
jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // (64.2) Par.?
virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā / (65.1) Par.?
tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // (65.2) Par.?
tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet / (66.1) Par.?
tato'pi saṃśayo bhūyastārakaṃ prati dṛśyate // (66.2) Par.?
tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe / (67.1) Par.?
vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // (67.2) Par.?
garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya / (68.1) Par.?
tato vihāya śarvastāṃ viśrānto narmapūrvakam // (68.2) Par.?
bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī / (69.1) Par.?
prayāsyati tapaścartuṃ tattasmāttapase punaḥ // (69.2) Par.?
janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam / (70.1) Par.?
sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // (70.2) Par.?
tvayāpi dānavā devi hantavyā lokadurjayāḥ / (71.1) Par.?
yāvacca na satī dehasaṃkrāntaguṇasaṃcayā // (71.2) Par.?
tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase / (72.1) Par.?
evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // (72.2) Par.?
samāptaniyamā devī yadā comā bhaviṣyati / (73.1) Par.?
tadā svameva tadrūpaṃ śailajā pratipatsyate // (73.2) Par.?
tanustavāpi sahajā saikānaṃśā bhaviṣyati / (74.1) Par.?
rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // (74.2) Par.?
ekānaṃśeti lokastvāṃ varade pūjayiṣyati / (75.1) Par.?
bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // (75.2) Par.?
oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ / (76.1) Par.?
ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // (76.2) Par.?
tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā / (77.1) Par.?
kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // (77.2) Par.?
tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām / (78.1) Par.?
paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // (78.2) Par.?
tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām / (79.1) Par.?
tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām // (79.2) Par.?
ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām / (80.1) Par.?
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // (80.2) Par.?
tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām / (81.1) Par.?
jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // (81.2) Par.?
saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī / (82.1) Par.?
tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī // (82.2) Par.?
priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī / (83.1) Par.?
ityanekavidhairdevi rūpairloke tvamarcitā // (83.2) Par.?
ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye / (84.1) Par.?
te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // (84.2) Par.?
ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ / (85.1) Par.?
jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // (85.2) Par.?
tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām / (86.1) Par.?
dadarśa menāmāpāṇḍucchavivaktrasaroruhām // (86.2) Par.?
kiṃcic chyāmamukhodagrastanabhārāvanāmitām / (87.1) Par.?
mahauṣadhigaṇābaddhamantrarājaniṣevitām // (87.2) Par.?
udvahatkanakonnaddhajīvarakṣāmahoragām / (88.1) Par.?
maṇidīpagaṇajyotirmahālokaprakāśite // (88.2) Par.?
prakīrṇabahusiddhārthe manojaparivārake / (89.1) Par.?
śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale // (89.2) Par.?
dhūpāmodamanoramye sarjagandhopayogike / (90.1) Par.?
tataḥ krameṇa divase gate dūraṃ vibhāvarī // (90.2) Par.?
vyajṛmbhata sukhodarke tato menā mahāgṛhe / (91.1) Par.?
prasuptaprāyapuruṣe nidrābhūtopacārike // (91.2) Par.?
sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame / (92.1) Par.?
rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // (92.2) Par.?
gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ / (93.1) Par.?
kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // (93.2) Par.?
āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā / (94.1) Par.?
janmadāyā jaganmātuḥ krameṇa jaṭharāntare // (94.2) Par.?
āviveśāntaraṃ janma manyamānā kṣapā tu vai / (95.1) Par.?
arañjayacchaviṃ devyā guhāraṇye vibhāvarī // (95.2) Par.?
tato jagatpatiprāṇaheturhimagiripriyā / (96.1) Par.?
brāhme muhūrte subhage vyasūyata guhāraṇim // (96.2) Par.?
tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ / (97.1) Par.?
abhavansukhinaḥ sarve sarvalokanivāsinaḥ // (97.2) Par.?
nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat / (98.1) Par.?
abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // (98.2) Par.?
jyotiṣāmapi tejastvamabhavatsuratonnatā / (99.1) Par.?
vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // (99.2) Par.?
gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat / (100.1) Par.?
mārutaśca sukhasparśo diśaśca sumanoharā // (100.2) Par.?
tena codbhūtaphalitaparipākaguṇojjvalāḥ / (101.1) Par.?
abhavatpṛthivī devī śālimālākulāpi ca // (101.2) Par.?
tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām / (102.1) Par.?
tasmingatāni sāphalyaṃ kāle nirmalacetasām // (102.2) Par.?
vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire / (103.1) Par.?
prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat // (103.2) Par.?
antarikṣe surāścāsanvimāneṣu sahasraśaḥ / (104.1) Par.?
samahendraharibrahmavāyuvahnipurogamāḥ // (104.2) Par.?
puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare / (105.1) Par.?
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // (105.2) Par.?
meruprabhṛtayaścāpi mūrtimanto mahābalāḥ / (106.1) Par.?
tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // (106.2) Par.?
saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ / (107.1) Par.?
himaśailo'bhavalloke tathā sarvaiścarācaraiḥ // (107.2) Par.?
sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ / (108.1) Par.?
anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // (108.2) Par.?
devagandharvanāgendraśailaśīlāvanīguṇaiḥ / (109.1) Par.?
himaśailasutā devī svayaṃpūrvikayā tataḥ // (109.2) Par.?
krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ / (110.1) Par.?
krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam // (110.2) Par.?
ajayadbhūṣayaccāpi niḥsādhārairnagātmajā / (111.1) Par.?
etasminnantare śakro nāradaṃ devasaṃmatam // (111.2) Par.?
devarṣimatha sasmāra kāryasādhanasatvaram / (112.1) Par.?
smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // (112.2) Par.?
ājagāma mudā yukto mahendrasya niveśanam / (113.1) Par.?
taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // (113.2) Par.?
yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ / (114.1) Par.?
śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // (114.2) Par.?
nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam / (115.1) Par.?
pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // (115.2) Par.?
indra uvāca / (116.1) Par.?
kuśalasyāṅkure tāvatsambhūte bhuvanatraye / (116.2) Par.?
tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // (116.3) Par.?
vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ / (117.1) Par.?
nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // (117.2) Par.?
tadyathā śailajā devī yogaṃ yāyātpinākinā / (118.1) Par.?
śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām // (118.2) Par.?
avagamyārthamakhilaṃ tata āmantrya nāradaḥ / (119.1) Par.?
śakraṃ jagāma bhagavānhimaśailaniveśanam // (119.2) Par.?
tatra dvāre sa viprendraścitravetralatākule / (120.1) Par.?
vandito himaśailena nirgatena puro muniḥ // (120.2) Par.?
saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam / (121.1) Par.?
nivedite svayaṃ haime himaśaile na vistṛte // (121.2) Par.?
mahāsane munivaro niṣasādātuladyutiḥ / (122.1) Par.?
yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // (122.2) Par.?
munistu pratijagrāha tamarghaṃ vidhivattadā / (123.1) Par.?
gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā // (123.2) Par.?
kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ / (124.1) Par.?
munirapyadrirājānamapṛcchatkuśalaṃ tadā // (124.2) Par.?
nārada uvāca / (125.1) Par.?
aho'vatāritāḥ sarve saṃniveśe mahāgire / (125.2) Par.?
pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // (125.3) Par.?
gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate / (126.1) Par.?
prasannatā ca toyasya manaso'pyadhikā ca te // (126.2) Par.?
na lakṣayāmaḥ śailendra śiṣyate kandarodarāt / (127.1) Par.?
na ca lakṣmīstathā svarge kutrādhikatayā sthitā // (127.2) Par.?
nānātapobhirmunibhirjvalanārkasamaprabhaiḥ / (128.1) Par.?
pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // (128.2) Par.?
avamatya vimānāni svargavāsavirāgiṇaḥ / (129.1) Par.?
piturgṛha ivāsannā devagandharvakiṃnarāḥ // (129.2) Par.?
aho dhanyo'si śailendra yasya te kandaraṃ haraḥ / (130.1) Par.?
adhyāste lokanātho'pi samādhānaparāyaṇaḥ // (130.2) Par.?
ityuktavati devarṣau nārade sādaraṃ girā / (131.1) Par.?
himaśailasya mahiṣī menā munididṛkṣayā // (131.2) Par.?
anuyātā duhitrā tu svalpāliparicārikā / (132.1) Par.?
lajjāpraṇayanamrāṅgī praviveśa niveśanam // (132.2) Par.?
tatra sthito munivaraḥ śailena sahito vaśī / (133.1) Par.?
dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // (133.2) Par.?
vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ / (134.1) Par.?
tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // (134.2) Par.?
āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat / (135.1) Par.?
tato vismitacittā tu himavadgiriputrikā // (135.2) Par.?
udaikṣannāradaṃ devī munimadbhutarūpiṇam / (136.1) Par.?
ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // (136.2) Par.?
kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat / (137.1) Par.?
uvāca mātā tāṃ devīmabhivandaya putrike // (137.2) Par.?
bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam / (138.1) Par.?
ityuktā tu tato mātrā vastrāntapihitānanā // (138.2) Par.?
kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana / (139.1) Par.?
tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // (139.2) Par.?
vatse vandaya devarṣiṃ tato dāsyāmi te śubham / (140.1) Par.?
ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // (140.2) Par.?
ityuktā tu tato vegāduddhṛtya caraṇau tadā / (141.1) Par.?
vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // (141.2) Par.?
kṛte tu vandane tasyā mātā sakhīmukhena tu / (142.1) Par.?
codayāmāsa śanakaistasyāḥ saubhāgyaśaṃsinām // (142.2) Par.?
śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt / (143.1) Par.?
strīsvabhāvādyadduhituścintāṃ hṛdi samudvahan // (143.2) Par.?
jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu / (144.1) Par.?
anudgīrṇo'kṣatirmene ramyametadupasthitam // (144.2) Par.?
coditaḥ śailamahiṣīsakhyā munivarastadā / (145.1) Par.?
smitānano mahābhāgo vākyaṃ provāca nāradaḥ // (145.2) Par.?
na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā / (146.1) Par.?
uttānahastā satataṃ caraṇairvyabhicāribhiḥ / (146.2) Par.?
svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // (146.3) Par.?
śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ / (147.1) Par.?
nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // (147.2) Par.?
himavānuvāca / (148.1) Par.?
saṃsārasyātidoṣasya durvijñeyā gatiryataḥ / (148.2) Par.?
sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // (148.3) Par.?
kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam / (149.1) Par.?
yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // (149.2) Par.?
janitā cāpi jātasya na kaściditi yatsphuṭam / (150.1) Par.?
svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // (150.2) Par.?
aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ / (151.1) Par.?
mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // (151.2) Par.?
tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu / (152.1) Par.?
aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // (152.2) Par.?
manujāstatra jāyante yato na gṛhadharmiṇaḥ / (153.1) Par.?
krameṇāśramasaṃprāptirbrahmacārivratādanu // (153.2) Par.?
tasya karturniyogena saṃsāro yena vardhitaḥ / (154.1) Par.?
saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // (154.2) Par.?
ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ / (155.1) Par.?
prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // (155.2) Par.?
striyā virahitā sṛṣṭirjantūnāṃ nopapadyate / (156.1) Par.?
strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī / (156.2) Par.?
śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā // (156.3) Par.?
śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam / (157.1) Par.?
daśaputrasamā kanyā yā na syācchīlavarjitā // (157.2) Par.?
vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param / (158.1) Par.?
kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // (158.2) Par.?
yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ / (159.1) Par.?
kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // (159.2) Par.?
tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham / (160.1) Par.?
aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // (160.2) Par.?
ayuktamatha vaktavyam aprāpyamapi sāṃpratam / (161.1) Par.?
anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // (161.2) Par.?
paricchinne'pyasaṃdigdhe manaḥ paribhavāśrayam / (162.1) Par.?
tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // (162.2) Par.?
strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām / (163.1) Par.?
ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // (163.2) Par.?
durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila / (164.1) Par.?
na prāpyate vinā puṇyaiḥ patirnāryā kadācana // (164.2) Par.?
yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ / (165.1) Par.?
dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // (165.2) Par.?
nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ / (166.1) Par.?
daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // (166.2) Par.?
tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila / (167.1) Par.?
etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham // (167.2) Par.?
carācare bhūtasarge yadadyāpi ca no mune / (168.1) Par.?
na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // (168.2) Par.?
manuṣyadevajātīnāṃ śubhāśubhanivedakam / (169.1) Par.?
lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // (169.2) Par.?
seyam uttānahasteti tvayoktā munipuṃgava / (170.1) Par.?
uttānahastatā proktā yācatāmeva nityadā // (170.2) Par.?
śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām / (171.1) Par.?
svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // (171.2) Par.?
tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ / (172.1) Par.?
śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // (172.2) Par.?
saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam / (173.1) Par.?
taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // (173.2) Par.?
tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ / (174.1) Par.?
muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // (174.2) Par.?
ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt / (175.1) Par.?
śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt / (175.2) Par.?
smitapūrvamuvācedaṃ nārado devacoditaḥ // (175.3) Par.?
nārada uvāca / (176.1) Par.?
harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate / (176.2) Par.?
aparicchinnavākyārthe mohaṃ yāsi mahāgire // (176.3) Par.?
imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām / (177.1) Par.?
samāhito mahāśaila mayoktasya vicāraṇe // (177.2) Par.?
na jāto'syāḥ patirdevyā yanmayoktaṃ himācala / (178.1) Par.?
na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ / (178.2) Par.?
śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // (178.3) Par.?
brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ / (179.1) Par.?
tasyaite parameśasya sarve krīḍanakā gire // (179.2) Par.?
āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ / (180.1) Par.?
viṣṇuryuge yuge jāto nānājātirmahātanuḥ // (180.2) Par.?
manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge / (181.1) Par.?
ātmano na vināśo'sti sthāvarānte'pi bhūdhara // (181.2) Par.?
saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ / (182.1) Par.?
naśyate deha evātra nātmano nāśa ucyate // (182.2) Par.?
brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ / (183.1) Par.?
sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate // (183.2) Par.?
mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ / (184.1) Par.?
bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ // (184.2) Par.?
yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava / (185.1) Par.?
śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // (185.2) Par.?
lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ / (186.1) Par.?
sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ // (186.2) Par.?
anantasyāprameyasya saubhāgyasyāsya bhūdhara / (187.1) Par.?
naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // (187.2) Par.?
ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate / (188.1) Par.?
yathāhamuktavānasyā hyuttānakaratāṃ sadā // (188.2) Par.?
uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu / (189.1) Par.?