Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
grahaṇīm āśritaṃ doṣam ajīrṇavad upācaret / (1.3) Par.?
atīsāroktavidhinā tasyāmaṃ ca vipācayet // (1.4) Par.?
annakāle yavāgvādi pañcakolādibhir yutam / (2.1) Par.?
vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān // (2.2) Par.?
dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām / (3.1) Par.?
pāne 'tīsāravihitaṃ vāri takraṃ surādi ca // (3.2) Par.?
grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt / (4.1) Par.?
pathyaṃ madhurapākitvān na ca pittapradūṣaṇam // (4.2) Par.?
kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam / (5.1) Par.?
vāte svādvamlasāndratvāt sadyaskam avidāhi tat // (5.2) Par.?
caturṇāṃ prastham amlānāṃ tryūṣaṇācca palatrayam / (6.1) Par.?
lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam // (6.2) Par.?
taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet / (7.1) Par.?
kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut // (7.2) Par.?
nāgarātiviṣāmustaṃ pākyam āmaharaṃ pibet / (8.1) Par.?
uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām // (8.2) Par.?
sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā / (9.1) Par.?
varcasyāme sapravāhe pibed vā dāḍimāmbunā // (9.2) Par.?
viḍena lavaṇaṃ piṣṭaṃ bilvacitrakanāgaram / (10.1) Par.?
sāme kaphānile koṣṭharukkare koṣṇavāriṇā // (10.2) Par.?
kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam / (11.1) Par.?
chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā // (11.2) Par.?
pathyāsauvarcalājājīcūrṇaṃ maricasaṃyutam / (12.1) Par.?
pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatīdvayam // (12.2) Par.?
citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam / (13.1) Par.?
cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ // (13.2) Par.?
pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param / (14.1) Par.?
paṭūni pañca dvau kṣārau maricaṃ pañcakolakam // (14.2) Par.?
dīpyakaṃ hiṅgu guṭikā bījapūrarase kṛtā / (15.1) Par.?
koladāḍimatoye vā paraṃ pācanadīpanī // (15.2) Par.?
tālīśapattracavikāmaricānāṃ palaṃ palam / (16.1) Par.?
kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam // (16.2) Par.?
caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam / (17.1) Par.?
guḍena vaṭakān kṛtvā triguṇena sadā bhajet // (17.2) Par.?
madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ / (18.1) Par.?
vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām // (18.2) Par.?
jvaraśvayathupāṇḍutvagulmapānātyayārśasām / (19.1) Par.?
prasekapīnasaśvāsakāsānāṃ ca nivṛttaye // (19.2) Par.?
abhayāṃ nāgarasthāne dadyāt tatraiva viḍgrahe / (20.1) Par.?
chardyādiṣu ca paitteṣu caturguṇasitānvitāḥ // (20.2) Par.?
pakvena vaṭakāḥ kāryā guḍena sitayāpi vā / (21.1) Par.?
paraṃ hi vahnisaṃparkāl laghimānaṃ bhajanti te // (21.2) Par.?
athainaṃ paripakvāmaṃ mārutagrahaṇīgadam / (22.1) Par.?
dīpanīyayutaṃ sarpiḥ pāyayed alpaśo bhiṣak // (22.2) Par.?
kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam / (23.1) Par.?
dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet // (23.2) Par.?
tata eraṇḍatailena sarpiṣā tailvakena vā / (24.1) Par.?
sakṣāreṇānile śānte srastadoṣaṃ virecayet // (24.2) Par.?
śuddharūkṣāśayaṃ baddhavarcaskaṃ cānuvāsayet / (25.1) Par.?
dīpanīyāmlavātaghnasiddhatailena taṃ tataḥ // (25.2) Par.?
nirūḍhaṃ ca viriktaṃ ca samyak cāpyanuvāsitam / (26.1) Par.?
laghvannapratisaṃyuktaṃ sarpirabhyāsayet punaḥ // (26.2) Par.?
pañcamūlābhayāvyoṣapippalīmūlasaindhavaiḥ / (27.1) Par.?
rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam // (27.2) Par.?
śuktena mātuluṅgasya svarasenārdrakasya ca / (28.1) Par.?
śuṣkamūlakakolāmlacukrikādāḍimasya ca // (28.2) Par.?
takramastusurāmaṇḍasauvīrakatuṣodakaiḥ / (29.1) Par.?
kāñjikena ca tat pakvam agnidīptikaraṃ param // (29.2) Par.?
śūlagulmodaraśvāsakāsānilakaphāpaham / (30.1) Par.?
sabījapūrakarasaṃ siddhaṃ vā pāyayed ghṛtam // (30.2) Par.?
tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham / (31.1) Par.?
eteṣām auṣadhānāṃ vā pibeccūrṇaṃ sukhāmbunā // (31.2) Par.?
vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate / (32.1) Par.?
agner nirvāpakaṃ pittaṃ rekeṇa vamanena vā // (32.2) Par.?
hatvā tiktalaghugrāhidīpanairavidāhibhiḥ / (33.1) Par.?
annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ // (33.2) Par.?
paṭolanimbatrāyantītiktātiktakaparpaṭam / (34.1) Par.?
kuṭajatvakphalaṃ mūrvā madhuśigruphalaṃ vacā // (34.2) Par.?
dārvītvakpadmakośīrayavānīmustacandanam / (35.1) Par.?
saurāṣṭryativiṣāvyoṣatvagelāpattradāru ca // (35.2) Par.?
cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā / (36.1) Par.?
hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān // (36.2) Par.?
kāmalāṃ saṃnipātaṃ ca mukharogāṃśca nāśayet / (37.1) Par.?
bhūnimbakaṭukāmustātryūṣaṇendrayavān samān // (37.2) Par.?
dvau citrakād vatsakatvagbhāgān ṣoḍaśa cūrṇayet / (38.1) Par.?
guḍaśītāmbunā pītaṃ grahaṇīdoṣagulmanut // (38.2) Par.?
kāmalājvarapāṇḍutvamehārucyatisārajit / (39.1) Par.?
nāgarātiviṣāmustāpāṭhābilvaṃ rasāñjanam // (39.2) Par.?
kuṭajatvakphalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ / (40.1) Par.?
kṣaudrataṇḍulavāribhyāṃ paittike grahaṇīgade // (40.2) Par.?
pravāhikārśogudarugraktotthāneṣu ceṣyate / (41.1) Par.?
candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam // (41.2) Par.?
ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān / (42.1) Par.?
paṭolodumbarāśvatthavaṭaplakṣakapītanān // (42.2) Par.?
kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān / (43.1) Par.?
droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ // (43.2) Par.?
kirātatiktendrayavavīrāmāgadhikotpalaiḥ / (44.1) Par.?
pittagrahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat // (44.2) Par.?
grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte / (45.1) Par.?
kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet // (45.2) Par.?
pañcakolābhayādhānyapāṭhāgandhapalāśakaiḥ / (46.1) Par.?
bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet // (46.2) Par.?
droṇaṃ madhūkapuṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ / (47.1) Par.?
citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam // (47.2) Par.?
mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet / (48.1) Par.?
droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam // (48.2) Par.?
elāmṛṇālāgurubhiścandanena ca rūṣite / (49.1) Par.?
kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet // (49.2) Par.?
grahaṇīṃ dīpayatyeṣa bṛṃhaṇaḥ pittaraktanut / (50.1) Par.?
śoṣakuṣṭhakilāsānāṃ pramehāṇāṃ ca nāśanaḥ // (50.2) Par.?
madhūkapuṣpasvarasaṃ śṛtam ardhakṣayīkṛtam / (51.1) Par.?
kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet // (51.2) Par.?
tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ / (52.1) Par.?
tadvad drākṣekṣukharjūrasvarasān āsutān pibet // (52.2) Par.?
hiṅgutiktāvacāmādrīpāṭhendrayavagokṣuram / (53.1) Par.?
pañcakolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭupañcakam // (53.2) Par.?
ghṛtatailadvikuḍave dadhnaḥ prasthadvaye ca tat / (54.1) Par.?
āpothya kvāthayed agnau mṛdāvanugate rase // (54.2) Par.?
antardhūmaṃ tato dagdhvā cūrṇīkṛtya ghṛtāplutam / (55.1) Par.?
pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ // (55.2) Par.?
vātaśleṣmāmayān sarvān hanyād viṣagarāṃśca saḥ / (56.1) Par.?
bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimbaparpaṭam // (56.2) Par.?
dagdhvā māhiṣamūtreṇa pibed agnivivardhanam / (57.1) Par.?
dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭurohiṇī // (57.2) Par.?
mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ / (58.1) Par.?
catuḥpalaṃ sudhākāṇḍāt tripalaṃ lavaṇatrayāt // (58.2) Par.?
vārtākakuḍavaṃ cārkād aṣṭau dve citrakāt pale / (59.1) Par.?
dagdhvā rasena vārtākād guṭikā bhojanottarāḥ // (59.2) Par.?
bhuktam annaṃ pacantyāśu kāsaśvāsārśasāṃ hitāḥ / (60.1) Par.?
viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ // (60.2) Par.?
mātuluṅgaśaṭhīrāsnākaṭutrayaharītaki / (61.1) Par.?
svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca // (61.2) Par.?
sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam / (62.1) Par.?
ślaiṣmike grahaṇīdoṣe savāte tair ghṛtaṃ pacet // (62.2) Par.?
dhānvantaraṃ ṣaṭpalaṃ ca bhallātakaghṛtābhayam / (63.1) Par.?
viḍakācoṣalavaṇasvarjikāyāvaśūkajān // (63.2) Par.?
saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet / (64.1) Par.?
saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet // (64.2) Par.?
āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye / (65.1) Par.?
nicaye pañca karmāṇi yuñjyāccaitad yathābalam // (65.2) Par.?
praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam / (66.1) Par.?
yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye // (66.2) Par.?
kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam / (67.1) Par.?
dīpanaṃ bahupittasya tiktaṃ madhurakair yutam // (67.2) Par.?
sneho 'mlalavaṇair yukto bahuvātasya śasyate / (68.1) Par.?
sneham eva paraṃ vidyād durbalānaladīpanam // (68.2) Par.?
nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi / (69.1) Par.?
yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham // (69.2) Par.?
muñcet paṭvauṣadhayutaṃ sa pibed alpaśo ghṛtam / (70.1) Par.?
tena svamārgam ānītaḥ svakarmaṇi niyojitaḥ // (70.2) Par.?
samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ / (71.1) Par.?
purīṣaṃ yaśca kṛcchreṇa kaṭhinatvād vimuñcati // (71.2) Par.?
sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet / (72.1) Par.?
raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet // (72.2) Par.?
kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ / (73.1) Par.?
udāvartāt tu yoktavyā nirūhasnehavastayaḥ // (73.2) Par.?
doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret / (74.1) Par.?
vyādhimuktasya mande 'gnau sarpireva tu dīpanam // (74.2) Par.?
adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam / (75.1) Par.?
annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat // (75.2) Par.?
dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān / (76.1) Par.?
prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām // (76.2) Par.?
laghūṣṇakaṭuśodhitvād dīpayantyāśu te 'nalam / (77.1) Par.?
māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ // (77.2) Par.?
snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ / (78.1) Par.?
samyakprayuktair dehasya balam agneśca vardhate // (78.2) Par.?
dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ / (79.1) Par.?
sasnehair jāyate tadvad āhāraiḥ koṣṭhago 'nalaḥ // (79.2) Par.?
nābhojanena kāyāgnir dīpyate nātibhojanāt / (80.1) Par.?
yathā nirindhano vahniralpo vātīndhanāvṛtaḥ // (80.2) Par.?
yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam / (81.1) Par.?
pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ // (81.2) Par.?
paktvānnam āśu dhātūṃśca sarvān ojaśca saṃkṣipan / (82.1) Par.?
mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati // (82.2) Par.?
tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ / (83.1) Par.?
tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ // (83.2) Par.?
annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ / (84.1) Par.?
muhur muhurajīrṇe 'pi bhojyānyasyopahārayet // (84.2) Par.?
nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet / (85.1) Par.?
kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam // (85.2) Par.?
aśnīyād audakānūpapiśitāni bhṛtāni ca / (86.1) Par.?
matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye // (86.2) Par.?
āvikaṃ subhṛtaṃ māṃsam adyād atyagnivāraṇam / (87.1) Par.?
payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet // (87.2) Par.?
godhūmacūrṇaṃ payasā bahusarpiḥpariplutam / (88.1) Par.?
ānūparasayuktān vā snehāṃs tailavivarjitān // (88.2) Par.?
śyāmātrivṛdvipakvaṃ vā payo dadyād virecanam / (89.1) Par.?
asakṛt pittaharaṇaṃ pāyasapratibhojanam // (89.2) Par.?
yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam / (90.1) Par.?
sarvaṃ tad atyagnihitaṃ bhuktvā ca svapanaṃ divā // (90.2) Par.?
āhāram agniḥ pacati doṣān āhāravarjitaḥ / (91.1) Par.?
dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṃkṣaye // (91.2) Par.?
etat prakṛtyaiva viruddham annaṃ saṃyogasaṃskāravaśena cedam / (92.1) Par.?
ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ // (92.2) Par.?
tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva / (93.1) Par.?
doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī // (93.2) Par.?
Duration=0.5688169002533 secs.