Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha grasanamālokya yamaḥ krodhavimūrchitaḥ / (1.2) Par.?
vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā // (1.3) Par.?
sa viddho bahubhirbāṇairgrasano'tiparākramaḥ / (2.1) Par.?
kṛtapratikṛtākāṅkṣī dhanurānamya bhairavam // (2.2) Par.?
śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat / (3.1) Par.?
sa vicintya yamo bāṇāngrasanasyātipauruṣam // (3.2) Par.?
bāṇavṛṣṭibhirugrābhiryamo grasanamardayat / (4.1) Par.?
kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm // (4.2) Par.?
cicheda śaravarṣeṇa grasano dānaveśvaraḥ / (5.1) Par.?
viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim // (5.2) Par.?
sa vicintya śaravrātaṃ grasanasya rathaṃ prati / (6.1) Par.?
cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ // (6.2) Par.?
sa taṃ mudgaram āyāntam utplutya gaganasthitam / (7.1) Par.?
jagrāha vāmahastena yāmyaṃ dānavanandanaḥ // (7.2) Par.?
tameva mudgaraṃ gṛhya yamasya mahiṣaṃ ruṣā / (8.1) Par.?
pātayāmāsa vegena sa papāta mahītale // (8.2) Par.?
utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ / (9.1) Par.?
prāsena tāḍayāmāsa grasanaṃ vadane dṛḍham // (9.2) Par.?
sa tu prāsaprahāreṇa mūrchito nyapatadbhuvi / (10.1) Par.?
grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ // (10.2) Par.?
yamasya bhindipālena prahāramakaroddhṛdi / (11.1) Par.?
yamastena prahāreṇa susrāva rudhiraṃ mukhāt // (11.2) Par.?
kṛtāntaṃ marditaṃ dṛṣṭvā gadāpāṇirdhanādhipaḥ / (12.1) Par.?
vṛto yakṣāyutaśatairjambhaṃ pratyudyayau ruṣā // (12.2) Par.?
jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ / (13.1) Par.?
uvāca prājño vākyaṃ tu yathā snigdhena bhāṣitam // (13.2) Par.?
grasano labdhasaṃjño'tha yamasya prāhiṇodgadām / (14.1) Par.?
maṇihemapariṣkārāṃ gurvīm arivimardinīm // (14.2) Par.?
tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ / (15.1) Par.?
gadāyāḥ pratighātārthaṃ jagaddalanabhaivam // (15.2) Par.?
daṇḍaṃ mumoca kopena jvālāmālāsamākulam / (16.1) Par.?
sa gadāṃ viyati prāpya rarāsāmbudharo yathā // (16.2) Par.?
saṃghaṭṭamabhavattābhyāṃ śailābhyāmiva duḥsaham / (17.1) Par.?
tābhyāṃ niṣpeṣanirhrādajaḍīkṛtadigantaram // (17.2) Par.?
jagad vyākulatāṃ yātaṃ pralayāgamaśaṅkayā / (18.1) Par.?
kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam // (18.2) Par.?
niṣpeṣaṇe tayorbhīmamabhūdgaganagocaram / (19.1) Par.?
nihatyātha gadāṃ daṇḍastato grasanamūrdhani // (19.2) Par.?
hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ / (20.1) Par.?
sa tu tena prahāreṇa dṛṣṭvā satimirā diśaḥ // (20.2) Par.?
papāta bhūmau niḥsaṃjño bhūmireṇuvibhūṣitaḥ / (21.1) Par.?
tato hāhāravo ghoraḥ senayorubhayorabhūt // (21.2) Par.?
tato muhūrtamātreṇa grasanaḥ prāpya cetanām / (22.1) Par.?
apaśyatsvāṃ tanuṃ dhvastāṃ vilolābharaṇāmbarām // (22.2) Par.?
sa cāpi cintayāmāsa kṛte pratikṛtikriyām / (23.1) Par.?
madvidhe vastuni puṃsi prabhoḥ paribhavodayāt // (23.2) Par.?
mayyāśritāni sainyāni jite mayi vināśitā / (24.1) Par.?
asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ // (24.2) Par.?
na tu vyarthaśatodghuṣṭasaṃbhāvitadhano naraḥ / (25.1) Par.?
evaṃ saṃcintya vegena samuttasthau mahābalaḥ // (25.2) Par.?
mudgaraṃ kāladaṇḍābhaṃ gṛhītvā girisaṃnibhaḥ / (26.1) Par.?
grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ // (26.2) Par.?
rathena tvarito gacchannāsasādāntakaṃ raṇe / (27.1) Par.?
samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram // (27.2) Par.?
vegena mahatā raudraṃ cikṣepa yamamūrdhani / (28.1) Par.?
vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ // (28.2) Par.?
vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ / (29.1) Par.?
tasminnapasṛte dūraṃ caṇḍānāṃ bhīmakarmaṇām // (29.2) Par.?
yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha / (30.1) Par.?
tatastāṃ nihatāṃ dṛṣṭvā ghorāṃ kiṃkaravāhinīm // (30.2) Par.?
agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ / (31.1) Par.?
grasanastu samālokya tāṃ kiṃkaramayīṃ camūm // (31.2) Par.?
mene yamasahasrāṇi sṛṣṭāni yamamāyayā / (32.1) Par.?
nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ // (32.2) Par.?
kalpāntaghorasaṃkāśo babhūva krodhamūrchitaḥ / (33.1) Par.?
kāṃścidbibheda śūlena kāṃścidbāṇairajihmagaiḥ // (33.2) Par.?
kāṃścit pipeṣa gadayā kāṃśca mudgaravṛṣṭibhiḥ / (34.1) Par.?
kecitprāsaprahāraiśca dāruṇaistāḍitāstadā // (34.2) Par.?
apare bahuśastasya lalamburbāhumaṇḍale / (35.1) Par.?
śilābhirapare jaghnurdrumairanyairmahocchrayaiḥ // (35.2) Par.?
tasyāpare tu gātreṣu daśanairapyadaṃśayan / (36.1) Par.?
apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca // (36.2) Par.?
abhidrutastathā ghorairgrasanaḥ krodhamūrchitaḥ / (37.1) Par.?
utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ // (37.2) Par.?
kāṃścidutthāya muṣṭibhirjaghne kiṃkarasaṃśrayān / (38.1) Par.?
sa tu kiṃkarayuddhena grasanaḥ śramamāptavān // (38.2) Par.?
tamālokya yamaḥ śrāntaṃ nihatāṃ ca svavāhinīm / (39.1) Par.?
ājagāma samudyamya daṇḍaṃ mahiṣavāhanaḥ // (39.2) Par.?
grasanastu samāyāntam ājaghne gadayorasi / (40.1) Par.?
acintayitvā tatkarma grasanasyāntako'rihā // (40.2) Par.?
jaghne rathasya mūrdhanyānvyāghrāndaṇḍena kopanaḥ / (41.1) Par.?
sa ratho daṇḍamathitairvyāghrairardhair vikṛṣyate // (41.2) Par.?
saṃśayaḥ puruṣasyeva cittaṃ daityasya tadratham / (42.1) Par.?
samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ // (42.2) Par.?
yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ / (43.1) Par.?
yamo'pi śastrāṇyutsṛjya bāhuyuddheṣvavartata // (43.2) Par.?
grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ / (44.1) Par.?
bhrāmayāmāsa vegena pracittamiva sambhramaḥ // (44.2) Par.?
yamo'pi kaṇṭhe'vaṣṭabhya daityaṃ bāhuyugena tu / (45.1) Par.?
vegena bhrāmayāmāsa samutkṛṣya mahītalāt // (45.2) Par.?
tato muṣṭibhiranyonyaṃ nirdayau tau nijaghnatuḥ / (46.1) Par.?
daityendrasyātikāyatvāttataḥ śrāntabhujo yamaḥ // (46.2) Par.?
skandhe nidhāya daityasya mukhaṃ viśrāntimaicchata / (47.1) Par.?
tamālakṣya tato daityaḥ śrāntamantakamojasā // (47.2) Par.?
niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ / (48.1) Par.?
yāvadyamasya vadanātsusrāva rudhiraṃ bahu // (48.2) Par.?
nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ / (49.1) Par.?
jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ // (49.2) Par.?
svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ / (50.1) Par.?
dhanādhipasya jambhena sāyakairmarmabhedibhiḥ // (50.2) Par.?
diśo'varuddhāḥ kruddhena sainyaṃ cāsya nikṛntitam / (51.1) Par.?
tataḥ krodhaparītastu dhaneśo jambhadānavam // (51.2) Par.?
hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām / (52.1) Par.?
sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca // (52.2) Par.?
hastau ca pañcasaptatyā mārgaṇairdaśabhirdhanuḥ / (53.1) Par.?
mārgaṇair barhipattrāṅgaistailadhautairajihmagaiḥ // (53.2) Par.?
siṃhamekena taṃ tīkṣṇairvivyādha daśabhiḥ śaraiḥ / (54.1) Par.?
jambhastu karma taddṛṣṭvā dhaneśasyātiduṣkaram // (54.2) Par.?
hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ / (55.1) Par.?
jagrāha niśitānbāṇāñchatrumarmavibhedinaḥ // (55.2) Par.?
ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ / (56.1) Par.?
vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ // (56.2) Par.?
sārathiṃ cāsya bāṇena dṛḍhenābhyahanaddhṛdi / (57.1) Par.?
cicheda jyāmathaikena tailadhautena dānavaḥ // (57.2) Par.?
tatastu niśitairbāṇairdāruṇair marmabhedibhiḥ / (58.1) Par.?
vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt // (58.2) Par.?
mohaṃ paramato gacchandṛḍhaviddho hi vittapaḥ / (59.1) Par.?
sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam // (59.2) Par.?
kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ / (60.1) Par.?
diśaḥ khaṃ vidiśo bhūmīranīkānyasurasya ca // (60.2) Par.?
pūrayāmāsa vegena saṃchādya ravimaṇḍalam / (61.1) Par.?
jambho'pi paramekaikaṃ śarairbahubhirāhave // (61.2) Par.?
cicheda laghusaṃdhāno dhaneśasyātipauruṣāt / (62.1) Par.?
tato dhaneśaḥ saṃkruddho dānavendrasya karmaṇā // (62.2) Par.?
vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ / (63.1) Par.?
taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ // (63.2) Par.?
gṛhītvā mudgaraṃ bhīmamāyasaṃ hemabhūṣitam / (64.1) Par.?
dhanadānucarānyakṣānniṣpipeṣa sahasraśaḥ // (64.2) Par.?
te vadhyamānā daityena muñcanto bhairavānravān / (65.1) Par.?
rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ // (65.2) Par.?
dṛṣṭvā tānarditāndevaḥ śūlaṃ jagrāha dāruṇam / (66.1) Par.?
tena daityasahasrāṇi sūdayāmāsa satvaraḥ // (66.2) Par.?
kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ / (67.1) Par.?
jagrāha paraśuṃ daityo mardanaṃ daityavidviṣām // (67.2) Par.?
sa tena śitadhāreṇa dhanabhartur mahāratham / (68.1) Par.?
cicheda śataśo daityo hyākhuḥ snigdhamivāmbaram // (68.2) Par.?
padātiratha vitteśo gadāmādāya bhairavīm / (69.1) Par.?
mahāhavavimardeṣu dṛptaśatruvināśinīm // (69.2) Par.?
adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām / (70.1) Par.?
nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām // (70.2) Par.?
nirmalāyomayīṃ gurvīm amoghāṃ hemabhūṣaṇām / (71.1) Par.?
cikṣepa mūrdhni saṃkruddho jambhasya tu dhanādhipaḥ // (71.2) Par.?
āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām / (72.1) Par.?
daityo gadābhighātārthaṃ śastravṛṣṭiṃ mumoca ha // (72.2) Par.?
cakrāṇi kuṇapānprāsānbhuśuṇḍīḥ paṭṭiśānapi / (73.1) Par.?
hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ // (73.2) Par.?
vyarthīkṛtya tu tānsarvānāyudhāndaityavakṣasi / (74.1) Par.?
prasphurantī papātogrā maholkevādrikandare // (74.2) Par.?
sa tayābhihato gāḍhaṃ papāta rathakūbare / (75.1) Par.?
srotobhiścāsya rudhiraṃ susrāva gatacetasaḥ // (75.2) Par.?
jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ / (76.1) Par.?
dhanādhipasya saṃkruddho vākyenātīva kopitaḥ // (76.2) Par.?
cakre bāṇamayaṃ jālaṃ dikṣu yakṣādhipasya tu / (77.1) Par.?
cicheda bāṇajālaṃ tadardhacandraiḥ śitaistataḥ // (77.2) Par.?
mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī / (78.1) Par.?
sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ // (78.2) Par.?
vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ / (79.1) Par.?
śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm // (79.2) Par.?
bāhunā ratnakeyūrakāntisaṃtānahāsinā / (80.1) Par.?
sa tāṃ nirūpya vegena kujambhāya mumoca ha // (80.2) Par.?
sā kujambhasya hṛdayaṃ dārayāmāsa dāruṇam / (81.1) Par.?
vittehā svalpasattvasya puruṣasyeva bhāvitā // (81.2) Par.?
athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam / (82.1) Par.?
tato muhūrtādasvastho dānavo dāruṇākṛtiḥ // (82.2) Par.?
jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham / (83.1) Par.?
sa tena paṭṭiśenājau dhanadasya stanāntaram // (83.2) Par.?
vākyena tīkṣṇarūpeṇa marmāntaravisarpiṇā / (84.1) Par.?
nirbibhedābhijātasya hṛdayaṃ durjano yathā // (84.2) Par.?
tena paṭṭiśaghātena dhaneśaḥ parimūrchitaḥ / (85.1) Par.?
nipapāta rathopasthe jarjaro dhūrvaho yathā // (85.2) Par.?
tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam / (86.1) Par.?
khaḍgāstro nirṛtirdevo niśācarabalānugaḥ // (86.2) Par.?
abhidudrāva vegena kujambhaṃ bhīmavikramam / (87.1) Par.?
atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram // (87.2) Par.?
codayāmāsa sainyāni rākṣasendravadhaṃ prati / (88.1) Par.?
sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām // (88.2) Par.?
rathādāplutya vegena bhūṣaṇadyutibhāsvaraḥ / (89.1) Par.?
khaḍgena kamalānīva vikośenāmbaratviṣā // (89.2) Par.?
cicheda ripuvaktrāṇi vicitrāṇi samantataḥ / (90.1) Par.?
tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā // (90.2) Par.?
saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ / (91.1) Par.?
pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe // (91.2) Par.?
tato niḥśeṣitaprāyāṃ vilokya svāmanīkinīm / (92.1) Par.?
muktvā kujambho dhanadaṃ rākṣasendramabhidravan // (92.2) Par.?
labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān / (93.1) Par.?
jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ // (93.2) Par.?
mūrtimanti tu ratnāni vividhāni ca dānavāḥ / (94.1) Par.?
vāhanāni ca divyāni vimānāni sahasraśaḥ // (94.2) Par.?
dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu / (95.1) Par.?
niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ // (95.2) Par.?
dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke / (96.1) Par.?
mumoca dānavānīke taṃ bāṇaṃ śatrudāraṇam // (96.2) Par.?
prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ / (97.1) Par.?
anantaraṃ sphuliṅgānāṃ koṭayo dīptavarcasām // (97.2) Par.?
tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ / (98.1) Par.?
tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat // (98.2) Par.?
amūrtaścābhavalloko hyandhakārasamāvṛtaḥ / (99.1) Par.?
tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam // (99.2) Par.?
kujambhastatsamālocya dānavo'tiparākramaḥ / (100.1) Par.?
abhidudrāva vegena padātirdhanadaṃ nadan // (100.2) Par.?
athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ / (101.1) Par.?
babhūva sambhramāviṣṭaḥ palāyanaparāyaṇaḥ // (101.2) Par.?
tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam / (102.1) Par.?
papāta bhūtale dīptaṃ ravibimbamivāmbarāt // (102.2) Par.?
śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt / (103.1) Par.?
martuṃ saṃgrāmaśirasi yuktaṃ tadbhūṣaṇāgrataḥ // (103.2) Par.?
iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ / (104.1) Par.?
yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam // (104.2) Par.?
abhimānadhanā vīrā dhanadasya padānugāḥ / (105.1) Par.?
tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ // (105.2) Par.?
bhuśuṇḍīṃ bhairavākārāṃ gṛhītvā śailagauravām / (106.1) Par.?
rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān // (106.2) Par.?
tānpramathyātha danujo mukuṭaṃ tatsvake rathe / (107.1) Par.?
samāropyāmararipurjitvā dhanadamāhave // (107.2) Par.?
dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca / (108.1) Par.?
ādāya sarvāṇi jagāma daityo jambhaḥ svasainyaṃ danujendrasiṃhaḥ / (108.2) Par.?
dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam // (108.3) Par.?
kujambhenātha saṃsakto rajanīcaranandanaḥ / (109.1) Par.?
māyāmamoghāmāśritya tāmasīṃ rākṣaseśvaraḥ // (109.2) Par.?
mohayāmāsa daityendraṃ jagatkṛtvā tamomayam / (110.1) Par.?
tato viphalanetrāṇi dānavānāṃ balāni tu // (110.2) Par.?
na śekuścalitaṃ tatra padādapi padaṃ tadā / (111.1) Par.?
tato nānāstravarṣeṇa dānavānāṃ mahācamūm // (111.2) Par.?
jaghāna ghananīhāratimirāturavāhanām / (112.1) Par.?
vadhyamāneṣu daityeṣu kujambhe mūḍhacetasi // (112.2) Par.?
mahiṣo dānavendrastu kalpāntāmbhodasaṃnibhaḥ / (113.1) Par.?
astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam // (113.2) Par.?
vijṛmbhatyatha sāvitre paramāstre pratāpini / (114.1) Par.?
praṇāśamagamattīvraṃ tamo ghoramanantaram // (114.2) Par.?
tato'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat / (115.1) Par.?
praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ // (115.2) Par.?
tatastamasi saṃśānte daityendrāḥ prāptacakṣuṣaḥ / (116.1) Par.?
cakruḥ krūreṇa manasā devānīkaiḥ sahādbhutam // (116.2) Par.?
śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam / (117.1) Par.?
athādāya dhanurghoramiṣūṃścāśīviṣopamān // (117.2) Par.?
kujambho'dhāvata kṣiptaṃ rakṣorājabalaṃ prati / (118.1) Par.?
rākṣasendrastam āyāntaṃ vilokya sapadānugaḥ // (118.2) Par.?
vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ / (119.1) Par.?
tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate // (119.2) Par.?
cichedāsya śaravrātānsvaśarair atilāghavāt / (120.1) Par.?
dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ // (120.2) Par.?
sārathiṃ cāsya bhallena rathanīḍādapātayat / (121.1) Par.?
kujambhaḥ karma taddṛṣṭvā rākṣasendrasya saṃyuge // (121.2) Par.?
roṣaraktekṣaṇayuto rathādāplutya dānavaḥ / (122.1) Par.?
khaḍgaṃ jagrāha vegena śaradambaranirmalam // (122.2) Par.?
carma codayakhaṇḍendudaśakena vibhūṣitam / (123.1) Par.?
abhyadravadraṇe daityo rakṣo'dhipatimojasā // (123.2) Par.?
taṃ rakṣo'dhipatiḥ prāptaṃ mudgareṇāhanaddhṛdi / (124.1) Par.?
sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ // (124.2) Par.?
tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ / (125.1) Par.?
sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ // (125.2) Par.?
rathamāruhya jagrāha rakṣo vāmakareṇa tu / (126.1) Par.?
keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam // (126.2) Par.?
tataḥ khaḍgena ca śiraśchettumaicchadamarṣaṇaḥ / (127.1) Par.?
tasmiṃstadantare devo varuṇo'pāṃpatirdrutam // (127.2) Par.?
pāśena dānavendrasya babandha ca bhujadvayam / (128.1) Par.?
tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam // (128.2) Par.?
tāḍayāmāsa gadayā dayāmutsṛjya pāśabhṛt / (129.1) Par.?
sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman // (129.2) Par.?
dadhāra rūpaṃ meghasya vidyunmālālatāvṛtam / (130.1) Par.?
tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ // (130.2) Par.?
vyāvṛttavadane'gādhe grastumaicchat surāvubhau / (131.1) Par.?
nirṛtiṃ varuṇaṃ caiva tīkṣṇadaṃṣṭrotkaṭānanaḥ // (131.2) Par.?
tāvabhiprāyamālakṣya tasya daityasya dūṣitam / (132.1) Par.?
tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā // (132.2) Par.?
bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau / (133.1) Par.?
jagāma nirṛtiḥ kṣipraṃ śaraṇaṃ pākaśāsanam // (133.2) Par.?
kruddhastu mahiṣo daityo varuṇaṃ samabhidrutaḥ / (134.1) Par.?
tamantakamukhāsaktamālokya himavaddyutiḥ // (134.2) Par.?
cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam / (135.1) Par.?
vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam // (135.2) Par.?
vāyunā tena candreṇa saṃśuṣkeṇa himena ca / (136.1) Par.?
vyathitā dānavāḥ sarve śītocchinnā vipauruṣāḥ // (136.2) Par.?
na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca / (137.1) Par.?
mahāhimanipātena śastraiścandrapracoditaiḥ // (137.2) Par.?
gātrāṇyasurasainyānāmadahyanta samantataḥ / (138.1) Par.?
mahiṣo niṣprayatnastu śītenākampitānanaḥ // (138.2) Par.?
kakṣāvālambya pāṇibhyāmupaviṣṭo hyadhomukhaḥ / (139.1) Par.?
sarve te niṣpratīkārā daityāścandramasā jitāḥ // (139.2) Par.?
raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ / (140.1) Par.?
tatrābravītkālanemirdaityānkopena dīpitaḥ // (140.2) Par.?
bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ / (141.1) Par.?
ekaiko'pi jagatsarvaṃ śaktastulayituṃ bhujaiḥ // (141.2) Par.?
ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram / (142.1) Par.?
ekaikasyāpi paryāptā na sarve'pi divaukasaḥ // (142.2) Par.?
kalāṃ pūrayituṃ yatnātṣoḍaśīmativikramāḥ / (143.1) Par.?
kiṃ prayātāśca tiṣṭhadhvaṃ samare'maranirjitāḥ // (143.2) Par.?
na yuktametacchūrāṇāṃ viśeṣāddaityajanmanām / (144.1) Par.?
rājā cāntarito'smākaṃ tārako lokamārakaḥ // (144.2) Par.?
viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati / (145.1) Par.?
śītena naṣṭaśrutayo bhraṣṭavākpāṭavāstathā // (145.2) Par.?
mūkāstadābhavandaityā raṇaddaśanapaṅktayaḥ / (146.1) Par.?
tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān // (146.2) Par.?
matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ / (147.1) Par.?
āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ // (147.2) Par.?
pūrayāmāsa gaganaṃ diśo vidiśa eva ca / (148.1) Par.?
nirmame dānavendreśaḥ śarīre bhāskarāyutam // (148.2) Par.?
diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ / (149.1) Par.?
tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt // (149.2) Par.?
tena jvālāsamūhena himāṃśuragamacchamam / (150.1) Par.?
tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau // (150.2) Par.?
tadbalaṃ dānavendrāṇāṃ māyayā kālaneminaḥ / (151.1) Par.?
taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ / (151.2) Par.?
uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ // (151.3) Par.?
divākara uvāca / (152.1) Par.?
nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ / (152.2) Par.?
vimardastatra viṣamo bhavitā śūrasaṃkṣayaḥ // (152.3) Par.?
jita eṣa śaśāṅko'tra yadbalaṃ vayamāśritāḥ / (153.1) Par.?
ityuktaścodayāmāsa rathaṃ garuḍapūrvajaḥ // (153.2) Par.?
prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ / (154.1) Par.?
jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ // (154.2) Par.?
śarau ca dvau mahābhāgo divyāvāśīviṣadyutī / (155.1) Par.?
saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ // (155.2) Par.?
dvitīyamindrajālena yojitaṃ pramumoca ha / (156.1) Par.?
saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam // (156.2) Par.?
devānāṃ dānavaṃ rūpaṃ dānavānāṃ ca daivikam / (157.1) Par.?
matvā surānsvakāneva jaghne ghorāstralāghavāt // (157.2) Par.?
kālanemī ruṣāviṣṭaḥ kṛtānta iva saṃkṣaye / (158.1) Par.?
kāṃścitkhaḍgena tīkṣṇena kāṃścin nārācavṛṣṭibhiḥ / (158.2) Par.?
kāṃścidgadābhirghorābhiḥ kāṃścidghoraiḥ paraśvadhaiḥ // (158.3) Par.?
śirāṃsi keṣāṃcidapātayacca bhujānrathānsārathīṃścogravegaḥ / (159.1) Par.?
kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ // (159.2) Par.?
raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ / (160.1) Par.?
rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ // (160.2) Par.?
kālanemī ruṣāviṣṭasteṣāṃ rūpaṃ na buddhavān / (161.1) Par.?
nemidaityastu tāndṛṣṭvā kālanemimuvāca ha // (161.2) Par.?
ahaṃ nemiḥ suro naiva kālaneme vidasva mām / (162.1) Par.?
bhavatā mohitenājau nihatā bhūrivikramāḥ // (162.2) Par.?
daityānāṃ daśalakṣāṇi durjayānāṃ surairiha / (163.1) Par.?
sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ // (163.2) Par.?
sa tena bodhito daityaḥ sambhramākulacetanaḥ / (164.1) Par.?
yojayāmāsa bāṇaṃ hi brahmāstravihitena tu // (164.2) Par.?
mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ / (165.1) Par.?
tato'stratejasā vyāptaṃ trailokyaṃ sacarācaram // (165.2) Par.?
devānāṃ cābhavatsainyaṃ sarvameva bhayānvitam / (166.1) Par.?
saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau // (166.2) Par.?
tasminpratihate hyastre bhraṣṭatejā divākaraḥ / (167.1) Par.?
mahendrajālamāśritya cakre svāṃ koṭiśastanum // (167.2) Par.?
visphūrjatkarasampātasamākrāntajagattrayam / (168.1) Par.?
tatāpa dānavānīkaṃ gatamajjaughaśoṇitam // (168.2) Par.?
tataścāvarṣadanalaṃ samantād atisaṃhatam / (169.1) Par.?
cakṣūṃṣi dānavendrāṇāṃ cakārāndhāni ca prabhuḥ // (169.2) Par.?
gajānāmagalanmedaḥ petuścāpyaravā bhuvi / (170.1) Par.?
turagā niḥśvasantaśca gharmārtā rathino'pi ca // (170.2) Par.?
itaścetaśca salilaṃ prārthayantastṛṣāturāḥ / (171.1) Par.?
pracchāyaviṭapāṃścaiva girīṇāṃ gahvarāṇi ca // (171.2) Par.?
teṣāṃ prārthayatāṃ śītaṃ drumāntaravisarpiṇām / (172.1) Par.?
dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ / (172.2) Par.?
toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam // (172.3) Par.?
puraḥsthitamapi prāptuṃ na śekuravamarditāḥ / (173.1) Par.?
aprāpya salilaṃ bhūmau vyāttāsyā gatacetasaḥ // (173.2) Par.?
tatra tatra vyadṛśyanta mṛtā daityeśvarā bhuvi / (174.1) Par.?
rathā gajāśca patitāsturagāśca samāpitāḥ // (174.2) Par.?
sthitā vamanto dhāvanto galadraktavasāsṛjaḥ / (175.1) Par.?
dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu // (175.2) Par.?
saṃkṣaye dānavendrāṇāṃ tasminmahati vartite / (176.1) Par.?
prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ // (176.2) Par.?
abhavatkalpameghābhaḥ sphuradbhūriśatahradaḥ / (177.1) Par.?
gambhīrāsphoṭanirhrādajagaddhṛdayaghaṭṭakaḥ // (177.2) Par.?
pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat / (178.1) Par.?
śītaṃ vavarṣa salilaṃ dānavendrabalaṃ prati // (178.2) Par.?
daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt / (179.1) Par.?
bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale // (179.2) Par.?
tataḥ sa megharūpī tu kālanemirmahāsuraḥ / (180.1) Par.?
śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām // (180.2) Par.?
tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām / (181.1) Par.?
gatiṃ kāṃ ca na paśyanto gāvaḥ śītārditā iva // (181.2) Par.?
parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ / (182.1) Par.?
sveṣu bādhe vyalīyanta gajeṣu turageṣu ca // (182.2) Par.?
ratheṣu tvamarāstrastāstatra tatra nililyire / (183.1) Par.?
apare kuñcitairgātraiḥ svahastapihitānanāḥ // (183.2) Par.?
itaścetaśca saṃbhrāntā babhramurvai diśo daśa / (184.1) Par.?
evaṃvidhe tu saṃgrāme tumule devasaṃkṣaye // (184.2) Par.?
dṛśyante patitā bhūmau śastrabhinnāṅgasaṃdhayaḥ / (185.1) Par.?
vibhujā bhinnamūrdhānastathā chinnorujānavaḥ // (185.2) Par.?
viparyastarathāsaṅgā niṣpiṣṭadhvajapaṅktayaḥ / (186.1) Par.?
nirbhinnāṅgaisturaṃgaistu gajaiścācalasaṃnibhaiḥ // (186.2) Par.?
srutaraktahradairbhūmir vikṛtāvikṛtā babhau / (187.1) Par.?
evamājau balī daityaḥ kālanemirmahāsuraḥ // (187.2) Par.?
jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam / (188.1) Par.?
yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ // (188.2) Par.?
trīṇi lakṣāṇi jaghne sa kiṃnarāṇāṃ tarasvinām / (189.1) Par.?
jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ // (189.2) Par.?
itareṣāmasaṃkhyātāḥ surajātinikāyinām / (190.1) Par.?
jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ // (190.2) Par.?
evaṃ paribhave bhīme tadā tvamarasaṃkṣaye / (191.1) Par.?
saṃkruddhāvaśvinau devau citrāstrakavacojjvalau // (191.2) Par.?
jaghnatuḥ samare daityaṃ kṛtāntānalasaṃnibham / (192.1) Par.?
tamāsādya raṇe ghoramekaikaḥ ṣaṣṭibhiḥ śaraiḥ // (192.2) Par.?
jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam / (193.1) Par.?
tābhyāṃ bāṇaprahāraiḥ sa kiṃcid āyastacetanaḥ // (193.2) Par.?
jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam / (194.1) Par.?
tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram // (194.2) Par.?
jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān / (195.1) Par.?
vavarṣa bhiṣajo mūrdhni saṃchādyākāśagocaram // (195.2) Par.?
tāvapyastraiścichidatuḥ śitaistairdaityasāyakān / (196.1) Par.?
tacca karma tayordṛṣṭvā vismitaḥ kopamāviśat // (196.2) Par.?
mahatā sa tu kopena sarvāyomayasādanam / (197.1) Par.?
jagrāha mudgaraṃ bhīmaṃ kāladaṇḍavibhīṣaṇam // (197.2) Par.?
sa tato bhrāmya vegena cikṣepāśvirathaṃ prati / (198.1) Par.?
taṃ tu mudgaram āyāntam ālokyāmbaragocaram // (198.2) Par.?
tyaktvā rathau tu tau vegādāplutau tarasāśvinau / (199.1) Par.?
tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ // (199.2) Par.?
dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ / (200.1) Par.?
tasya karmāśvinau dṛṣṭvā bhiṣajau citrayodhinau // (200.2) Par.?
vajrāstraṃ tu prakurvāte dānavendranivāraṇam / (201.1) Par.?
tato vajramayaṃ varṣaṃ prāvartad atidāruṇam // (201.2) Par.?
ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ / (202.1) Par.?
ratho dhvajo dhanuścakraṃ kavacaṃ cāpi kāñcanam // (202.2) Par.?
kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ / (203.1) Par.?
taddṛṣṭvā duṣkaraṃ karma so'śvibhyāṃ bhīmavikramaḥ // (203.2) Par.?
nārāyaṇāstraṃ balavānmumoca raṇamūrdhani / (204.1) Par.?
vajrāstraṃ śamayāmāsa dānavendro'stratejasā // (204.2) Par.?
tasminpraśānte vajrāstre kālanemiranantaram / (205.1) Par.?
jīvagrāhaṃ grāhayitumaśvinau tu pracakrame // (205.2) Par.?
tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati / (206.1) Par.?
prayātau vepamānau tu padā śastravivarjitau // (206.2) Par.?
tayoranugato daityaḥ kālanemirmahābalaḥ / (207.1) Par.?
prāpyendrasya rathaṃ krūro daityānīkapadānugaḥ // (207.2) Par.?
taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu / (208.1) Par.?
dṛṣṭvā daityasya tatkrauryaṃ sarvabhūtāni menire // (208.2) Par.?
parājayaṃ mahendrasya sarvalokakṣayāvaham / (209.1) Par.?
celuḥ śikhariṇo mukhyāḥ peturulkā nabhastalāt // (209.2) Par.?
jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ / (210.1) Par.?
tāṃ bhūtavikṛtiṃ dṛṣṭvā bhagavāngaruḍadhvajaḥ // (210.2) Par.?
vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu / (211.1) Par.?
lakṣmīkarayugājasralālitāṅghrisaroruhaḥ // (211.2) Par.?
śaradambaranīlābjakāntadehachavirvibhuḥ / (212.1) Par.?
kaustubhodbhāsitoraskaḥ kāntakeyūrabhāsvaraḥ // (212.2) Par.?
vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat / (213.1) Par.?
āhūte'vasthite tasminnāgāvasthitavarṣmaṇi // (213.2) Par.?
divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam / (214.1) Par.?
tatrāpaśyata devendramabhidrutamabhiplutaiḥ // (214.2) Par.?
dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ / (215.1) Par.?
yathā hi puruṣaṃ ghorairabhāgyairvaṃśaśālibhiḥ // (215.2) Par.?
paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam / (216.1) Par.?
athāpaśyanta daiteyā viyati jyotirmaṇḍalam // (216.2) Par.?
sphurantamudayādristhaṃ sūryamuṣṇatviṣā iva / (217.1) Par.?
prabhāvaṃ jñātumicchanto dānavāstasya tejasaḥ // (217.2) Par.?
garutmantamapaśyantaḥ kalpāntānalasaṃnibham / (218.1) Par.?
tamāsthitaṃ ca meghaughadyutimakṣayamacyutam // (218.2) Par.?
tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ / (219.1) Par.?
ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ // (219.2) Par.?
ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo'rihā / (220.1) Par.?
enamāśritya lokeṣu yajñabhāgabhujo'marāḥ // (220.2) Par.?
ityuktvā dānavāḥ sarve parivārya samantataḥ / (221.1) Par.?
nijaghnurvividhairastraiste tam āyāntam āhave // (221.2) Par.?
kālanemiprabhṛtayo daśa daityā mahārathāḥ / (222.1) Par.?
ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam // (222.2) Par.?
nimiḥ śatena bāṇānāṃ mathano'śītibhiḥ śaraiḥ / (223.1) Par.?
jambhakaścaiva saptatyā śumbho daśabhireva ca // (223.2) Par.?
śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ / (224.1) Par.?
daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe // (224.2) Par.?
teṣām amṛṣya tatkarma viṣṇurdānavasūdanaḥ / (225.1) Par.?
ekaikaṃ dānavaṃ jaghne ṣaḍbhiḥ ṣaḍbhirajihmagaiḥ // (225.2) Par.?
ākarṇakṛṣṭair bhūyaśca kālanemis tribhiḥ śaraiḥ / (226.1) Par.?
viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ // (226.2) Par.?
tasyāśobhanta te bāṇā hṛdaye taptakāñcanāḥ / (227.1) Par.?
mayūkhānīva dīptāni kaustubhasya sphuṭatviṣaḥ // (227.2) Par.?
tairbāṇaiḥ kiṃcid āyasto harirjagrāha mudgaram / (228.1) Par.?
satataṃ bhrāmya vegena dānavāya vyasarjayat // (228.2) Par.?
dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ / (229.1) Par.?
cicheda tilaśaḥ kruddho darśayanpāṇilāghavam // (229.2) Par.?
tato viṣṇuḥ prakupitaḥ prāsaṃ jagrāha bhairavam / (230.1) Par.?
tena daityasya hṛdayaṃ tāḍayāmāsa gāḍhataḥ // (230.2) Par.?
kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ / (231.1) Par.?
śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm // (231.2) Par.?
tayā vāmabhujaṃ viṣṇorbibheda ditinandanaḥ / (232.1) Par.?
bhinnaḥ śaktyā bhujastasya srutaśoṇita ābabhau // (232.2) Par.?
padmarāgamayeneva keyūreṇa vibhūṣitaḥ / (233.1) Par.?
tato viṣṇuḥ prakupito jagrāha vipulaṃ dhanuḥ // (233.2) Par.?
saptadaśa ca nārācāṃstīkṣṇānmarmavibhedinaḥ / (234.1) Par.?
daityasya hṛdayaṃ ṣaḍbhirvivyādha ca tribhiḥ śaraiḥ // (234.2) Par.?
caturbhiḥ sārathiṃ cāsya dhvajaṃ caikena pattriṇā / (235.1) Par.?
dvābhyāṃ jyādhanuṣī cāpi bhujaṃ savyaṃ ca pattriṇā // (235.2) Par.?
sa viddho hṛdaye gāḍhaṃ daityo hariśilīmukhaiḥ / (236.1) Par.?
srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ // (236.2) Par.?
cakampe māruteneva noditaḥ kiṃśukadrumaḥ / (237.1) Par.?
tamākampitamālakṣya gadāṃ jagrāha keśavaḥ // (237.2) Par.?
tāṃ ca vegena cikṣepa kālanemirathaṃ prati / (238.1) Par.?
sā papāta śirasyugrā vipulā kālaneminaḥ // (238.2) Par.?
saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ / (239.1) Par.?
srutaraktaugharandhrastu srutadhāturivācalaḥ // (239.2) Par.?
prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ / (240.1) Par.?
patitasya rathopasthe dānavasyācyuto'rihā // (240.2) Par.?
smitapūrvamuvācedaṃ vākyaṃ cakrāyudhaḥ prabhuḥ / (241.1) Par.?
gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ // (241.2) Par.?
tataḥ svalpena kālena ahameva tavāntakaḥ / (242.1) Par.?
etacchrutvā vacastasya sārathiḥ kālaneminaḥ / (242.2) Par.?
apavāhya rathaṃ dūramanayatkālaneminaḥ // (242.3) Par.?
Duration=1.3279509544373 secs.