Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2878
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ / (1.2) Par.?
saraghā iva mākṣīkaharaṇe sarvatodiśam // (1.3) Par.?
kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure / (2.1) Par.?
citrapañcapatāke tu prabhinnakaraṭāmukhe // (2.2) Par.?
parvatābhe gaje bhīme madasrāviṇi durdhare / (3.1) Par.?
āruhyājau nimirdaityo hariṃ pratyudyayau balī // (3.2) Par.?
tasyāsandānavā raudrā gajasya padarakṣiṇaḥ / (4.1) Par.?
saptaviṃśatisāhasrāḥ kirīṭakavacojjvalāḥ // (4.2) Par.?
aśvārūḍhaśca mathano jambhakaścoṣṭravāhanaḥ / (5.1) Par.?
śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam // (5.2) Par.?
apare dānavendrāstu yattā nānāstrapāṇayaḥ / (6.1) Par.?
ājaghnuḥ samare kruddhā viṣṇumakliṣṭakāriṇam // (6.2) Par.?
parigheṇa nimirdaityo mathano mudgareṇa tu / (7.1) Par.?
śumbhaḥ śūlena tīkṣṇena prāsena grasanastathā // (7.2) Par.?
cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe / (8.1) Par.?
jaghnurnārāyaṇaṃ sarve śeṣāstīkṣṇaiśca mārgaṇaiḥ // (8.2) Par.?
tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ / (9.1) Par.?
gurūktānyupadiṣṭāni sacchiṣyasya śrutāviva // (9.2) Par.?
asambhrānto raṇe viṣṇuratha jagrāha kārmukam / (10.1) Par.?
śarāṃścāśīviṣākārāṃstailadhautānajihmagān // (10.2) Par.?
tato'bhisaṃdhya daityāṃstānākarṇākṛṣṭakārmukaḥ / (11.1) Par.?
abhyadravadraṇe kruddho daityānīke tu pauruṣāt // (11.2) Par.?
nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām / (12.1) Par.?
mathanaṃ daśabhirbāṇaiḥ śumbhaṃ pañcabhireva ca // (12.2) Par.?
ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā / (13.1) Par.?
jambhaṃ dvādaśabhistīkṣṇaiḥ sarvāṃścaikaikaśo'ṣṭabhiḥ // (13.2) Par.?
tasya tallāghavaṃ dṛṣṭvā dānavāḥ krodhamūrchitāḥ / (14.1) Par.?
nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam // (14.2) Par.?
cichedātha dhanurviṣṇornimirbhallena dānavaḥ / (15.1) Par.?
saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ // (15.2) Par.?
pīḍayāmāsa garuḍaṃ jambhastīkṣṇaistu sāyakaiḥ / (16.1) Par.?
bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ // (16.2) Par.?
chinne dhanuṣi govindo gadāṃ jagrāha bhīṣaṇām / (17.1) Par.?
tāṃ prāhiṇotsa vegena mathanāya mahāhave // (17.2) Par.?
tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe / (18.1) Par.?
tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva // (18.2) Par.?
jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam / (19.1) Par.?
taṃ mumocātha vegena nimimuddiśya dānavam // (19.2) Par.?
tam āyāntaṃ viyatyeva trayo daityā nyavārayan / (20.1) Par.?
gadayā jambhadaityastu grasanaḥ paṭṭiśena tu // (20.2) Par.?
śaktyā ca mahiṣo daityaḥ svapakṣajayakāṅkṣayā / (21.1) Par.?
nirākṛtaṃ tamālokya durjane praṇayaṃ yathā // (21.2) Par.?
jagrāha śaktimugrāgrāmaṣṭaghaṇṭotkaṭasvanām / (22.1) Par.?
jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ // (22.2) Par.?
tāmambarasthāṃ jagrāha gajo dānavanandanaḥ / (23.1) Par.?
gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ // (23.2) Par.?
dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam / (24.1) Par.?
raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha // (24.2) Par.?
tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram / (25.1) Par.?
tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata // (25.2) Par.?
bhūrdiśo vidiśaścaiva bāṇajālamayā babhuḥ / (26.1) Par.?
dṛṣṭvā tadastramāhātmyaṃ senanīr grasano'suraḥ // (26.2) Par.?
brāhmamastraṃ cakārāsau sarvāstravinivāraṇam / (27.1) Par.?
tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram // (27.2) Par.?
astre pratihate tasminviṣṇurdānavasūdanaḥ / (28.1) Par.?
kāladaṇḍāstramakarotsarvalokabhayaṃkaram // (28.2) Par.?
saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau / (29.1) Par.?
cakampe ca mahī devī daityā bhinnadhiyo'bhavan // (29.2) Par.?
tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ / (30.1) Par.?
cakrurastrāṇi divyāni nānārūpāṇi saṃyuge // (30.2) Par.?
nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca / (31.1) Par.?
aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya // (31.2) Par.?
yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya / (32.1) Par.?
tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān // (32.2) Par.?
anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam / (33.1) Par.?
śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ // (33.2) Par.?
jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam / (34.1) Par.?
cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram // (34.2) Par.?
cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ / (35.1) Par.?
nāśaknuvanvārayituṃ pracaṇḍaṃ daivaṃ yathā karma mudhā prapannam // (35.2) Par.?
tamapratarkyaṃ janayannajayyaṃ cakraṃ papāta grasanasya kaṇṭhe / (36.1) Par.?
dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi / (36.2) Par.?
jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti // (36.3) Par.?
Duration=0.11319804191589 secs.