Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam / (1.2) Par.?
hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave // (1.3) Par.?
daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata / (2.1) Par.?
athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ // (2.2) Par.?
uvāca cainaṃ madhuraṃ protsāhaparibṛṃhakam / (3.1) Par.?
kimebhiḥ krīḍase deva dānavairduṣṭamānasaiḥ // (3.2) Par.?
durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ / (4.1) Par.?
śaktenopekṣito nīco manyate balamātmanaḥ // (4.2) Par.?
tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet / (5.1) Par.?
athāgresarasaṃpattyā rathino jayamāpnuyuḥ // (5.2) Par.?
kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho / (6.1) Par.?
hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ // (6.2) Par.?
tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam / (7.1) Par.?
pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ // (7.2) Par.?
vināśamāgatāḥ prāpya śalabhā iva pāvakam / (8.1) Par.?
yuge yuge ca daityānāṃ tvamevāntakaro hare // (8.2) Par.?
tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ / (9.1) Par.?
evamuktastato viṣṇurvyavardhata mahābhujaḥ // (9.2) Par.?
ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo'rihā / (10.1) Par.?
athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ // (10.2) Par.?
daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ / (11.1) Par.?
durjayastārako daityo muktvā saptadinaṃ śiśum // (11.2) Par.?
kaścitstrīvadhyatāṃ prāpto vadhe'nyasya kumārikā / (12.1) Par.?
jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ // (12.2) Par.?
tasmādvīryeṇa divyena jahi jambhaṃ jagadvaram / (13.1) Par.?
avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ // (13.2) Par.?
mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara / (14.1) Par.?
tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā // (14.2) Par.?
samādiśatsurānsarvān sainyasya racanāṃ prati / (15.1) Par.?
yatsāraṃ sarvalokeṣu vīryasya tapaso'pi ca // (15.2) Par.?
tadekādaśa rudrāṃstu cakārāgresarānhariḥ / (16.1) Par.?
vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ // (16.2) Par.?
candrakhaṇḍanṛmuṇḍālīmaṇḍitoruśikhaṇḍinaḥ / (17.1) Par.?
śūlajvālāvaliptāṅgā bhujamaṇḍalabhairavāḥ // (17.2) Par.?
piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ / (18.1) Par.?
kapālīśādayo rudrā vidrāvitamahāsurāḥ // (18.2) Par.?
kapālī piṅgalo bhīmo virūpākṣo vilohitaḥ / (19.1) Par.?
ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā // (19.2) Par.?
eta ekādaśānantabalā rudrāḥ prabhāviṇaḥ / (20.1) Par.?
pālayanto balasyāgre dārayantaśca dānavān // (20.2) Par.?
āpyāyayantastridaśāngarjanta iva cāmbudāḥ / (21.1) Par.?
himācalābhe mahati kāñcanāmburuhasraji // (21.2) Par.?
pracalaccāmare hemaghaṇṭāsaṃghātamaṇḍite / (22.1) Par.?
airāvate caturdante mātaṅge'calasaṃsthite // (22.2) Par.?
mahāmadajalasrāve kāmarūpe śatakratuḥ / (23.1) Par.?
tasthau himagireḥ śṛṅge bhānumāniva dīptimān // (23.2) Par.?
tasyārakṣatpadaṃ savyaṃ māruto'mitavikramaḥ / (24.1) Par.?
jugopāparamagnistu jvālāpūritadiṅmukhaḥ // (24.2) Par.?
pṛṣṭharakṣo'bhavadviṣṇuḥ sasainyasya śatakratoḥ / (25.1) Par.?
ādityā vasavo viśve marutaścāśvināvapi // (25.2) Par.?
gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ / (26.1) Par.?
nānāvidhāyudhāścitrā dadhānā hemabhūṣaṇāḥ // (26.2) Par.?
koṭiśaḥ koṭiśaḥ kṛtvā vṛndaṃ cihnopalakṣitam / (27.1) Par.?
viśrāmayantaḥ svāṃ kīrtiṃ bandivṛndapuraḥsarāḥ / (27.2) Par.?
cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ // (27.3) Par.?
śatakratoramaranikāyapālitā patākinī gajaśatavājināditā / (28.1) Par.?
sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī // (28.2) Par.?
āyāntīm avalokyātha surasenāṃ gajāsuraḥ / (29.1) Par.?
gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ // (29.2) Par.?
paraśvadhāyudho daityo daṃśitoṣṭhakasaṃpuṭaḥ / (30.1) Par.?
mamarda ca raṇe devāṃścikṣepānyānkareṇa tu // (30.2) Par.?
parānparaśunā jaghne daityendro raudravikramaḥ / (31.1) Par.?
tasya pātayataḥ senāṃ yakṣagandharvakiṃnarāḥ // (31.2) Par.?
mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim / (32.1) Par.?
pāśān paraśvadhāṃścakrān bhindipālān samudgarān // (32.2) Par.?
kuntānprāsān asīṃstīkṣṇānmudgarāṃścāpi duḥsahān / (33.1) Par.?
tānsarvānso'grasaddaityaḥ kavalāniva yūthapaḥ // (33.2) Par.?
kopāsphālitadīrghāgrakarāsphoṭena pātayan / (34.1) Par.?
vicacāra raṇe devānduṣprekṣye gajadānavaḥ // (34.2) Par.?
yasminyasminnipatati suravṛnde gajāsuraḥ / (35.1) Par.?
tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat // (35.2) Par.?
atha vidravamāṇaṃ tadbalaṃ prekṣya samantataḥ / (36.1) Par.?
rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ // (36.2) Par.?
bho bho gṛhṇīta daityendraṃ mardatainaṃ hatāśrayam / (37.1) Par.?
karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu // (37.2) Par.?
kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham / (38.1) Par.?
saṃmārjya vāmahastena saṃrambhavivṛtekṣaṇaḥ // (38.2) Par.?
adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe / (39.1) Par.?
dṛḍhena muṣṭibandhena śūlaṃ viṣṭabhya nirmalam // (39.2) Par.?
jaghāna kumbhadeśe tu kapālī gajadānavam / (40.1) Par.?
tato daśāpi te rudrā nirmalāyomayai raṇe // (40.2) Par.?
jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave / (41.1) Par.?
srutaśoṇitarandhrastu śitaśūlamukhārditaḥ // (41.2) Par.?
babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ / (42.1) Par.?
protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam // (42.2) Par.?
bhasmaśubhratanuchāyai rudrairhaṃsairivāvṛtaḥ / (43.1) Par.?
upasthitārtirdaityo'tha pracalatkarṇapallavaḥ // (43.2) Par.?
śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ / (44.1) Par.?
dṛṣṭvā saktaṃ tu rudrābhyāṃ nava rudrāstato'dbhutam // (44.2) Par.?
tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ / (45.1) Par.?
nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ // (45.2) Par.?
mṛtaṃ mahiṣamāsādya vane gomāyavo yathā / (46.1) Par.?
kapālinaṃ parityajya gataścāsurapuṃgavaḥ // (46.2) Par.?
vegena kupito daityo nava rudrānupādravat / (47.1) Par.?
mamarda caraṇāghātair dantaiścāpi kareṇa ca // (47.2) Par.?
sa taistumulayuddhena śramamāsādito yadā / (48.1) Par.?
tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ // (48.2) Par.?
bhrāmayāmāsa vegena hyatīva ca gajāsuram / (49.1) Par.?
dṛṣṭvā śramāturaṃ daityaṃ kiṃcitsphuritajīvitam // (49.2) Par.?
nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam / (50.1) Par.?
tataḥ patata evāsya carma cotkṛtya bhairavam // (50.2) Par.?
sravatsarvāṅgaraktaughaṃ cakārāmbaramātmanaḥ / (51.1) Par.?
dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ // (51.2) Par.?
vitresurdudruvurjagmurnipetuśca sahasraśaḥ / (52.1) Par.?
dṛṣṭvā kapālino rūpaṃ gajacarmāmbarāvṛtam // (52.2) Par.?
dikṣu bhūmau tamevograṃ rudraṃ daityā vyalokayan / (53.1) Par.?
evaṃ vilulite tasmindānavendre mahābale // (53.2) Par.?
dvipādhirūḍho daityendro hatadundubhinā tataḥ / (54.1) Par.?
kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ // (54.2) Par.?
nimirabhyapatattūrṇaṃ surasainyāni loḍayan // (55) Par.?
yāṃ yāṃ nimigajo yāti diśaṃ tāṃ tāṃ savāhanā / (56.1) Par.?
saṃtyajya dudruvurdevā bhayārtāstyaktahetayaḥ / (56.2) Par.?
gandhena suramātaṅgā dudruvustasya hastinaḥ // (56.3) Par.?
palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ / (57.1) Par.?
tasthau dikpālakaiḥ sārdhamaṣṭabhiḥ keśavena ca // (57.2) Par.?
samprāpto nimimātaṅgo yāvacchakragajaṃ prati / (58.1) Par.?
tāvacchakragajo yāto muktvā nādaṃ sa bhairavam // (58.2) Par.?
dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati / (59.1) Par.?
palāyite gaje tasminnārūḍhaḥ pākaśāsanaḥ // (59.2) Par.?
viparītamukho'yudhyaddānavendrabalaṃ prati / (60.1) Par.?
śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat // (60.2) Par.?
gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham / (61.1) Par.?
tatprahāram acintyaiva nimirnirbhayapauruṣaḥ // (61.2) Par.?
airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat / (62.1) Par.?
sa hato mudgareṇātha śakrakuñjara āhave // (62.2) Par.?
jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ / (63.1) Par.?
lāghavātkṣipramutthāya tato'maramahāgajaḥ // (63.2) Par.?
raṇādapasasarpāśu bhīṣito nimihastinā / (64.1) Par.?
tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ // (64.2) Par.?
saṃmukho nimimātaṅgo javanācalakampanaḥ / (65.1) Par.?
srutarakto babhau śailo ghanadhātuhrado yathā // (65.2) Par.?
dhaneśo'pi gadāṃ gurvīṃ tasya dānavahastinaḥ / (66.1) Par.?
cikṣepa vegāddaityendro nipapātāsya mūrdhani // (66.2) Par.?
gajo gadānipātena sa tena parimūrchitaḥ / (67.1) Par.?
dantairbhittvā dharāṃ vegātpapātācalasaṃnibhaḥ // (67.2) Par.?
patite tu gaje tasminsiṃhanādo mahānabhūt / (68.1) Par.?
sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ // (68.2) Par.?
hreṣāraveṇa cāśvānāṃ guṇāsphoṭaiśca dhanvinām / (69.1) Par.?
gajaṃ taṃ nihataṃ dṛṣṭvā nimiṃ cāpi parāṅmukham // (69.2) Par.?
śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ / (70.1) Par.?
jambho jajvāla kopena pītājya iva pāvakaḥ // (70.2) Par.?
sa surānkoparaktākṣo dhanuṣyāropya sāyakam / (71.1) Par.?
tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat // (71.2) Par.?
vegena calatastasya tadrathasyābhavaddyutiḥ / (72.1) Par.?
yathādityasahasrasyābhyuditasyodayācale // (72.2) Par.?
patākinā rathenājau kiṅkiṇījālamālinā / (73.1) Par.?
śaśiśubhrātapatreṇa sa tena syandanena tu // (73.2) Par.?
ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata / (74.1) Par.?
tam āyāntam abhiprekṣya dhanuṣyāhitasāyakaḥ // (74.2) Par.?
śatakraturadīnātmā dṛḍhamādhatta kārmukam / (75.1) Par.?
bāṇaṃ ca tailadhautāgramardhacandramajihmagam // (75.2) Par.?
tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā / (76.1) Par.?
kṣipraṃ saṃtyajya taccāpaṃ jambho dānavanandanaḥ // (76.2) Par.?
anyatkārmukamādāya vegavadbhārasādhanam / (77.1) Par.?
śarāṃścāśīviṣākārāṃstailadhautānajihmagān // (77.2) Par.?
śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ / (78.1) Par.?
hṛdaye ca tribhiścāpi dvābhyāṃ ca skandhayor dvayoḥ // (78.2) Par.?
śakro'pi dānavendrāya bāṇajālamapīdṛśam / (79.1) Par.?
aprāptāndānavendrastu śarāñchakrabhujeritān // (79.2) Par.?
cicheda daśadhākāśe śarairagniśikhopamaiḥ / (80.1) Par.?
tatastu śarajālena devendro dānaveśvaram // (80.2) Par.?
ācchādayata yatnena varṣāsviva ghanairnabhaḥ / (81.1) Par.?
daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ // (81.2) Par.?
yathā vāyurghanāṭopaṃ parivārya diśo mukhe / (82.1) Par.?
śakro'tha krodhasaṃrambhānna viśeṣayate yadā // (82.2) Par.?
dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam / (83.1) Par.?
tadutthatejasā vyāptamabhūdgamanagocaram // (83.2) Par.?
gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ / (84.1) Par.?
muñcadbhiradbhutākārairastravṛṣṭiṃ samantataḥ // (84.2) Par.?
athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ / (85.1) Par.?
jambhaṃ śaraṇamāgacchadaprameyaparākramam // (85.2) Par.?
vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ / (86.1) Par.?
smaransādhusamācāraṃ bhītatrāṇaparo'bhavat // (86.2) Par.?
athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ / (87.1) Par.?
tato'yomusalaiḥ sarvamabhavatpūritaṃ jagat // (87.2) Par.?
ekaprahārakaraṇairapradhṛṣyaiḥ samantataḥ / (88.1) Par.?
gandharvanagaraṃ teṣu gandharvāstravinirmitam // (88.2) Par.?
gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam / (89.1) Par.?
ekaikena prahāreṇa gajānaśvānmahārathān // (89.2) Par.?
rathāśvānso'hanatkṣipraṃ śataśo'tha sahasraśaḥ / (90.1) Par.?
tataḥ surādhipastvāṣṭramastraṃ ca samudīrayat // (90.2) Par.?
saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ / (91.1) Par.?
tato yantramayān divyān āyudhānduṣpradharṣiṇaḥ // (91.2) Par.?
tairyantrairabhavadbaddhamantarikṣe vitānakam / (92.1) Par.?
vitānakena tenātha praśamaṃ mausale gate // (92.2) Par.?
śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam / (93.1) Par.?
vyāmapramāṇairupalaistato varṣamavartata // (93.2) Par.?
tvāṣṭrasya nirmitānyāśu yantrāṇi tadanantaram / (94.1) Par.?
tenopalanipātena gatāni tilaśastataḥ // (94.2) Par.?
yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu / (95.1) Par.?
nipapātātivegenādārayatpṛthivīṃ tataḥ // (95.2) Par.?
tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ / (96.1) Par.?
tadopalamahāvarṣaṃ vyaśīryata samantataḥ // (96.2) Par.?
tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ / (97.1) Par.?
aiṣīkamastramakarodabhīto'tiparākramaḥ // (97.2) Par.?
aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham / (98.1) Par.?
vijṛmbhatyatha caiṣīke paramāstre'tidurdhare // (98.2) Par.?
jajvalurdevasainyāni sasyandanagajāni tu / (99.1) Par.?
dahyamāneṣvanīkeṣu tejasā surasattamaḥ // (99.2) Par.?
āgneyamastramakarodbalavānpākaśāsanaḥ / (100.1) Par.?
tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram // (100.2) Par.?
tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata / (101.1) Par.?
jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim // (101.2) Par.?
tataḥ pratihataḥ so'tha daityendraḥ pratibhānavān / (102.1) Par.?
vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām // (102.2) Par.?
tato jaladharairvyoma sphuradvidyullatākulaiḥ / (103.1) Par.?
gambhīramurajadhvānair āpūritam ivāmbaram // (103.2) Par.?
karīndrakaratulyābhir jaladhārābhir ambarāt / (104.1) Par.?
patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau // (104.2) Par.?
śāntamāgneyamastraṃ tatpravilokya surādhipaḥ / (105.1) Par.?
vāyavyam astram akaronmeghasaṃghātanāśanam // (105.2) Par.?
vāyavyāstrabalenātha nirdhūte meghamaṇḍale / (106.1) Par.?
babhūva vimalaṃ vyoma nīlotpaladalaprabham // (106.2) Par.?
vāyunā cātighoreṇa kampitāste tu dānavāḥ / (107.1) Par.?
na śekustatra te sthātuṃ raṇe 'tibalino'pi ye // (107.2) Par.?
tadā jambho'bhavacchailo daśayojanavistṛtaḥ / (108.1) Par.?
mārutapratighātārthaṃ dānavānāṃ bhayāpahaḥ // (108.2) Par.?
muktanānāyudhodagratejo'bhijvalitadrumaḥ / (109.1) Par.?
tataḥ praśamite vāyau daityendre parvatākṛtau // (109.2) Par.?
mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ / (110.1) Par.?
tayāśanyā patitayā daityasyācalarūpiṇaḥ // (110.2) Par.?
kandarāṇi vyaśīryanta samantānnirjharāṇi tu / (111.1) Par.?
tataḥ sā dānavendrasya śailamāyā nyavartata // (111.2) Par.?
nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ / (112.1) Par.?
babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ // (112.2) Par.?
sa mamarda surānīkaṃ dantaiścāpyahanatsurān / (113.1) Par.?
babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ // (113.2) Par.?
tataḥ kṣapayatastasya surasainyāni vṛtrahā / (114.1) Par.?
astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha // (114.2) Par.?
tataḥ siṃhasahasrāṇi niścerurmantratejasā / (115.1) Par.?
kṛṣṇadaṃṣṭrāṭṭahāsāni krakacābhanakhāni ca // (115.2) Par.?
tairvipāṭitagātro'sau gajamāyāṃ vyapothayat / (116.1) Par.?
tataścāśīviṣo ghoro'bhavatphaṇaśatākulaḥ // (116.2) Par.?
viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ / (117.1) Par.?
tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā // (117.2) Par.?
tato garutmatastasmātsahasrāṇi viniryayuḥ / (118.1) Par.?
tairgarutmadbhirāsādya jambho bhujagarūpavān // (118.2) Par.?
kṛtastu khaṇḍaśo daityaḥ sāsya māyā vyanaśyata / (119.1) Par.?
pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ / (119.2) Par.?
cakāra rūpamatulaṃ candrādityapathānugam / (119.3) Par.?
vivṛttavadano grastumiyeṣa surapuṃgavān // (119.4) Par.?
tato'sya viviśurvaktraṃ samahārathakuñjarā / (120.1) Par.?
surasenāviśadbhīmaṃ pātālottānatālukam // (120.2) Par.?
sainyeṣu grasyamāneṣu dānavena balīyasā / (121.1) Par.?
śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ // (121.2) Par.?
kartavyatāṃ nādhyagacchatprovācedaṃ janārdanam / (122.1) Par.?
kimanantaramatrāsti kartavyasyāvaśeṣitam // (122.2) Par.?
yadāśritya ghaṭāmo'sya dānavasya yuyutsavaḥ / (123.1) Par.?
tato hariruvācedaṃ vajrāyudhamudāradhīḥ // (123.2) Par.?
na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ / (124.1) Par.?
vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati // (124.2) Par.?
mayaiṣa lakṣito daityo'dhiṣṭhitaḥ prāptapauruṣaḥ / (125.1) Par.?
mā śakra mohamāgaccha kṣipramastraṃ smara prabho // (125.2) Par.?
tataḥ śakraḥ prakupito dānavaṃ prati devarāṭ / (126.1) Par.?
nārāyaṇāstraṃ prayato mumocāsuravakṣasi // (126.2) Par.?
etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt / (127.1) Par.?
trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān / (127.2) Par.?
tato nārāyaṇāstraṃ tatpapātāsuravakṣasi / (127.3) Par.?
mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ // (127.4) Par.?
raṇāgāramivodgāraṃ tatyājāsuranandanaḥ / (128.1) Par.?
tadastratejasā tasya rūpaṃ daityasya nāśitam // (128.2) Par.?
tataścāntardadhe daityo viyatyanupalakṣitaḥ / (129.1) Par.?
gaganasthaḥ sa daityendraḥ śastrāsanamatīndriyam // (129.2) Par.?
mumoca surasainyānāṃ saṃhāre kāraṇaṃ param / (130.1) Par.?
prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān // (130.2) Par.?
kuṭhārānsaha khaḍgaiśca bhindipālānayoguḍān / (131.1) Par.?
vavarṣa dānavo raudro hyabandhyānakṣayānapi // (131.2) Par.?
tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ / (132.1) Par.?
bāhubhirdharaṇiḥ pūrṇā śirobhiśca sakuṇḍalaiḥ // (132.2) Par.?
ūrubhir gajahastābhaiḥ karīndrairvācalopamaiḥ / (133.1) Par.?
bhagneṣādaṇḍacakrākṣai rathaiḥ sārathibhiḥ saha // (133.2) Par.?
duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā / (134.1) Par.?
rudhiraughahradāvartā śavarāśiśiloccayaiḥ // (134.2) Par.?
kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām / (135.1) Par.?
śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ // (135.2) Par.?
vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ / (136.1) Par.?
mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ // (136.2) Par.?
kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ / (137.1) Par.?
svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ // (137.2) Par.?
karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā / (138.1) Par.?
parā priyā hyavāpa yadbhṛtoṣṇaśoṇitāsavaṃ vikṛṣya śavacarma tatprabaddhasāndrapallavam // (138.2) Par.?
cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam / (139.1) Par.?
vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ // (139.2) Par.?
mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam / (140.1) Par.?
na pathyatāṃ prayāti me gataṃ śmaśānagocaraṃ narasya tajjahātyasau praśasya kiṃnarānanam // (140.2) Par.?
sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam / (141.1) Par.?
iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ // (141.2) Par.?
vadanti dehi dehi me mamātibhakṣyacāriṇaḥ pare'vatīrya śoṇitāpagāsu dhautamūrtayā / (142.1) Par.?
pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam // (142.2) Par.?
iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ // (143) Par.?
tata śakro dhaneśaśca varuṇaḥ pavano'nalaḥ / (144.1) Par.?
yamo'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ // (144.2) Par.?
ākāśe mumucuḥ sarve dānavānabhisaṃdhya te / (145.1) Par.?
astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati // (145.2) Par.?
saṃrambheṇāpyayudhyanta saṃhatāstumulena ca / (146.1) Par.?
gatiṃ na vividuścāpi śrāntā daityasya devatāḥ // (146.2) Par.?
daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ / (147.1) Par.?
parasparaṃ vyalīyanta gāvaḥ śītārditā iva // (147.2) Par.?
tadavasthānharirdṛṣṭvā devāñchakramuvāca ha / (148.1) Par.?
brahmāstraṃ smara devendra yasyāvadhyo na vidyate / (148.2) Par.?
viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam // (148.3) Par.?
sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane / (149.1) Par.?
dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ // (149.2) Par.?
sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu / (150.1) Par.?
vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ // (150.2) Par.?
athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata / (151.1) Par.?
pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ // (151.2) Par.?
tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe / (152.1) Par.?
puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan // (152.2) Par.?
kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam / (153.1) Par.?
prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam // (153.2) Par.?
tasminvinihate jambhe dānavendrāḥ parāṅmukhāḥ / (154.1) Par.?
tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ // (154.2) Par.?
tāṃstu trastānsamālokya śrutvāroṣamagātparam / (155.1) Par.?
sa jambhadānavendraṃ tu surai raṇamukhe hatam // (155.2) Par.?
sāvalepaṃ sasaṃrambhaṃ sagarvaṃ saparākramam / (156.1) Par.?
sāviṣkāram anākāraṃ tārako bhāvamāviśat // (156.2) Par.?
sa jaitraṃ rathamāsthāya sahasreṇa garutmatām / (157.1) Par.?
saṃrambhāddānavendrastu surai raṇamukhe gataḥ // (157.2) Par.?
sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ / (158.1) Par.?
trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ // (158.2) Par.?
raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ / (159.1) Par.?
jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam // (159.2) Par.?
sajjaṃ mātalinā guptaṃ rathamindrasya tejasā / (160.1) Par.?
taptahemapariṣkāraṃ mahāratnasamanvitam // (160.2) Par.?
caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam / (161.1) Par.?
gandharvakiṃnarodgītamapsaronṛtyasaṃkulam // (161.2) Par.?
sarvāyudham asaṃbādhaṃ vicitraracanojjvalam / (162.1) Par.?
taṃ rathaṃ devarājasya parivārya samantataḥ // (162.2) Par.?
daṃśitā lokapālāstu tasthuḥ sagaruḍadhvajāḥ / (163.1) Par.?
tataścacāla vasudhā tato rūkṣo marudvavau // (163.2) Par.?
tato'mbudhaya udbhūtāstato naṣṭā raviprabhā / (164.1) Par.?
tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ // (164.2) Par.?
tato jajvalurastrāṇi tato'kampata vāhinī / (165.1) Par.?
ekatastārako daityaḥ surasaṃghastu caikataḥ // (165.2) Par.?
lokāvasādamekatra jagatpālanamekataḥ / (166.1) Par.?
carācarāṇi bhūtāni surāsuravibhedataḥ // (166.2) Par.?
taddvidhāpyekatāṃ yātaṃ dadṛśuḥ prekṣakā iva / (167.1) Par.?
yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam / (167.2) Par.?
tat tatrādṛśyad akhilaṃ khilībhūtavibhūtikam // (167.3) Par.?
astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca / (168.1) Par.?
sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena // (168.2) Par.?
athābhimukham āyāntaṃ navabhirnataparvabhiḥ / (169.1) Par.?
bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi // (169.2) Par.?
sa tān acintya daityendraḥ surabāṇāngatānhṛdi / (170.1) Par.?
navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ // (170.2) Par.?
jagaddharaṇasambhūtaiḥ śalyairiva puraḥsaraiḥ / (171.1) Par.?
tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ // (171.2) Par.?
anantaraṃ ca kāntānām aśrupātam ivāniśam / (172.1) Par.?
tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ // (172.2) Par.?
śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam / (173.1) Par.?
sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam // (173.2) Par.?
tato nivārya tadbāṇajālaṃ surabhujeritam / (174.1) Par.?
bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ // (174.2) Par.?
cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt / (175.1) Par.?
bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ // (175.2) Par.?
karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ / (176.1) Par.?
śāstrārthaiḥ saṃśayaprāptānyathārthānvai vikalpitaiḥ // (176.2) Par.?
tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ / (177.1) Par.?
nārāyaṇaṃ ca saptatyā navatyā ca hutāśanam // (177.2) Par.?
daśabhirmārutaṃ mūrdhni yamaṃ daśabhireva ca / (178.1) Par.?
dhanadaṃ caiva saptatyā varuṇaṃ ca tathāṣṭabhiḥ // (178.2) Par.?
viṃśatyā nirṛtiṃ daityaḥ punaścāṣṭābhireva ca / (179.1) Par.?
vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ // (179.2) Par.?
tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ / (180.1) Par.?
garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ // (180.2) Par.?
punaśca daityo devānāṃ tilaśo nataparvabhiḥ / (181.1) Par.?
cakāra varmajātāni cicheda ca dhanūṃṣi tu / (181.2) Par.?
tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ // (181.3) Par.?
athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt / (182.1) Par.?
śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ // (182.2) Par.?
śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham / (183.1) Par.?
jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva // (183.2) Par.?
vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam / (184.1) Par.?
śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre // (184.2) Par.?
tatastārakaḥ pretanāthaṃ pṛṣatkairvasuṃ tasya savye smarankṣudrabhāvam / (185.1) Par.?
śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ // (185.2) Par.?
śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu / (186.1) Par.?
pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ // (186.2) Par.?
kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ / (187.1) Par.?
pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam // (187.2) Par.?
athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam / (188.1) Par.?
dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham / (188.2) Par.?
yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma // (188.3) Par.?
dṛṣṭvā tadyuddhamamarairakṛtrimaparākramam / (189.1) Par.?
daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ // (189.2) Par.?
mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare / (190.1) Par.?
dṛṣṭvā mudgaram āyāntam anivāryamathāmbare // (190.2) Par.?
rathādāplutya dharaṇīmagamatpākaśāsanaḥ / (191.1) Par.?
mudgaro'pi rathopasthe papāta paruṣasvanaḥ // (191.2) Par.?
sa rathaṃ cūrṇayāmāsa na mamāra ca mātaliḥ / (192.1) Par.?
gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam // (192.2) Par.?
skandhe garutmataḥ so'pi niṣasāda vicetanaḥ / (193.1) Par.?
khaḍgena rākṣasendrasya nicakarta ca vāhanam // (193.2) Par.?
yamaṃ ca pātayāmāsa bhūmau daityo bhuśuṇḍinā / (194.1) Par.?
vahniṃ ca bhindipālena tāḍayāmāsa mūrdhani // (194.2) Par.?
vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale / (195.1) Par.?
dhaneśaṃ ca dhanuṣkoṭyā kuṭṭayāmāsa kopanaḥ // (195.2) Par.?
tato devanikāyānāmekaikaṃ samare tataḥ / (196.1) Par.?
jaghānāstrairasaṃkhyeyairdaityendro 'mitavikramaḥ // (196.2) Par.?
labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam / (197.1) Par.?
dānavendravasāsiktaṃ piśitāśanakonmukham // (197.2) Par.?
mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ / (198.1) Par.?
papāta cakraṃ daityasya hṛdaye bhāskaradyuti // (198.2) Par.?
vyaśīryata tataḥ kāye nīlotpalamivāśmani / (199.1) Par.?
tato vajraṃ mahendrastu pramumocārcitaṃ ciram // (199.2) Par.?
yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt / (200.1) Par.?
tārakasya susamprāpya śarīraṃ śauryaśālinaḥ // (200.2) Par.?
vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam / (201.1) Par.?
vināśamagamanmuktaṃ vāyunāsuravakṣasi // (201.2) Par.?
jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā / (202.1) Par.?
vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave // (202.2) Par.?
ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram / (203.1) Par.?
cikṣepa dānavendrāya pañcayojanavistṛtam // (203.2) Par.?
mahīdharaṃ tam āyāntaṃ daityaḥ smitamukhastadā / (204.1) Par.?
jagrāha vāmahastena bālakandukalīlayā // (204.2) Par.?
tato daṇḍaṃ samudyamya kṛtāntaḥ krodhamūrchitaḥ / (205.1) Par.?
daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ // (205.2) Par.?
so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān / (206.1) Par.?
kalpāntadahanālokāmajayyāṃ jvalanastataḥ // (206.2) Par.?
śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge / (207.1) Par.?
navā śirīṣamāleva sāsya vakṣasyarājata // (207.2) Par.?
tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam / (208.1) Par.?
bhāsitāsitadigbhāgaṃ lokapālo'pi nirṛtiḥ // (208.2) Par.?
cikṣepa dānavendrāya tasya mūrdhni papāta ca / (209.1) Par.?
patitaścāgamatkhaḍgaḥ sa śīghraṃ śatakhaṇḍatām // (209.2) Par.?
jaleśastūgradurdharṣaṃ viṣapāvakabhairavam / (210.1) Par.?
mumoca pāśaṃ daityasya bhujabandhābhilāṣukaḥ // (210.2) Par.?
sa daityabhujamāsādya sarpaḥ sadyo vyapadyata / (211.1) Par.?
sphuṭitakrakacakrūradaśanālir mahāhanuḥ // (211.2) Par.?
tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ / (212.1) Par.?
yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ // (212.2) Par.?
jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ / (213.1) Par.?
na cāstrāṇyasya sajanti gātre vajrācalopame // (213.2) Par.?
tato rathādavaplutya tārako dānavādhipaḥ / (214.1) Par.?
jaghāna koṭiśo devānkarapārṣṇibhireva ca // (214.2) Par.?
hataśeṣāṇi sainyāni devānāṃ vipradudruvuḥ / (215.1) Par.?
diśo bhītāni saṃtyajya raṇopakaraṇāni tu // (215.2) Par.?
lokapālāṃstato daityo babandhendramukhānraṇe / (216.1) Par.?
sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva // (216.2) Par.?
sa bhūyo rathamāsthāya jagāma svakamālayam / (217.1) Par.?
siddhagandharvasaṃghuṣṭavipulācalamastakam // (217.2) Par.?
stūyamāno ditisutairapsarobhirvinoditaḥ / (218.1) Par.?
trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā // (218.2) Par.?
niṣasādāsane padmarāgaratnavinirmite / (219.1) Par.?
tataḥ kiṃnaragandharvanāganārīvinoditaiḥ / (219.2) Par.?
kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ // (219.3) Par.?
Duration=0.9026358127594 secs.