Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2938
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
prādurāsītpratīhāraḥ śubhranīlāmbujāmbaraḥ / (1.2) Par.?
sa jānubhyāṃ mahīṃ gatvā pihitāsyaḥ svapāṇinā // (1.3) Par.?
uvācānāvilaṃ vākyamalpākṣaraparisphuṭam / (2.1) Par.?
daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ // (2.2) Par.?
kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati / (3.1) Par.?
sa vijñāpayati stheyaṃ kva bandibhiriti prabho // (3.2) Par.?
tanniśamyābravīddaityaḥ pratīhārasya bhāṣitam / (4.1) Par.?
yatheṣṭaṃ sthīyatāmebhirgṛhaṃ me bhuvanatrayam // (4.2) Par.?
kevalaṃ pāśabandhena vimuktairavilambitam / (5.1) Par.?
evaṃ kṛte tato devā dūyamānena cetasā // (5.2) Par.?
jagmurjagadguruṃ draṣṭuṃ śaraṇaṃ kamalodbhavam / (6.1) Par.?
niveditāste śakrādyāḥ śirobhirdharaṇiṃ gatāḥ / (6.2) Par.?
tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam // (6.3) Par.?
devā ūcuḥ / (7.1) Par.?
tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam / (7.2) Par.?
sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte // (7.3) Par.?
vyaktiṃ nītvā tvaṃ vapuḥ svaṃ mahimnā tasmādaṇḍāt sābhidhānādacintyaḥ / (8.1) Par.?
dyāvāpṛthvyor ūrdhvakhaṇḍāvarāmyāṃ hyaṇḍādasmāttvaṃ vibhāgaṃ karoṣi // (8.2) Par.?
vyaktaṃ merau yajjanāyustavābhūdevaṃ vidmastvatpraṇītaścakāsti / (9.1) Par.?
vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau // (9.2) Par.?
vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ / (10.1) Par.?
māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ // (10.2) Par.?
vedārtheṣu tvāṃ vivṛṇvanti buddhvā hṛtpadmāntaḥsaṃniviṣṭaṃ purāṇam / (11.1) Par.?
tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ // (11.2) Par.?
tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam / (12.1) Par.?
dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ // (12.2) Par.?
sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ / (13.1) Par.?
tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ // (13.2) Par.?
bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman / (14.1) Par.?
ye'nye sūkṣmāḥ santi tebhyo'bhigītaḥ sthūlā bhāvāścāvṛtāraśca teṣām // (14.2) Par.?
tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām / (15.1) Par.?
bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya / (15.2) Par.?
itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ // (15.3) Par.?
viremuramarāḥ stutvā brahmāṇamavikāriṇam / (16.1) Par.?
tasthurmanobhir iṣṭārthasamprāptiprārthanāstataḥ // (16.2) Par.?
evaṃ stuto viriñcistu prasādaṃ paramaṃ gataḥ / (17.1) Par.?
amarānvaradenāha vāmahastena nirdiśan // (17.2) Par.?
brahmovāca / (18.1) Par.?
nārī yābhartṛkākasmāttanuste tyaktabhūṣaṇā / (18.2) Par.?
na rājate tathā śakra mlānavaktraśiroruhā // (18.3) Par.?
hutāśanavimukto'pi na dhūmena virājase / (19.1) Par.?
bhasmaneva praticchanno dagdhadāvaściroṣitaḥ // (19.2) Par.?
yamāmayamaye naiva śarīre tvaṃ virājase / (20.1) Par.?
daṇḍasyālambaneneva hyakṛcchrastu pade pade // (20.2) Par.?
rajanīcaranātho'pi kiṃ bhīta iva bhāṣase / (21.1) Par.?
rākṣasendra kṣatārāte tvamarātikṣato yathā // (21.2) Par.?
tanuste varuṇocchuṣkā parītasyeva vahninā / (22.1) Par.?
vimuktarudhiraṃ pāśaṃ phaṇibhiḥ pravilokayan // (22.2) Par.?
vāyo bhavān vicetaskas tvaṃ snigdhairiva nirjitaḥ / (23.1) Par.?
kiṃ tvaṃ bibheṣi dhanada saṃnyasyaiva kuberatām // (23.2) Par.?
rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām / (24.1) Par.?
bhavantaḥ kena tatkṣiptaṃ tejastu bhavatāmapi // (24.2) Par.?
akiṃcitkaratāṃ yātaḥ karaste na vibhāsate / (25.1) Par.?
alaṃ nīlotpalābhena cakreṇa madhusūdana // (25.2) Par.?
kiṃ tvayānudarālīnabhuvanapravilokanam / (26.1) Par.?
kriyate stimitākṣeṇa bhavatā viśvatomukha // (26.2) Par.?
evamuktāḥ surāstena brahmaṇā brahmamūrtinā / (27.1) Par.?
vācāṃ pradhānabhūtatvānmārutaṃ tamacodayan // (27.2) Par.?
atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ / (28.1) Par.?
caturmukhaṃ tadā prāha carācaraguruṃ vibhum // (28.2) Par.?
na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ / (29.1) Par.?
punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ // (29.2) Par.?
tvamananta karoṣi jagadbhavatāṃ sacarācaragarbhavibhinnaguṇām / (30.1) Par.?
amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ // (30.2) Par.?
piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ / (31.1) Par.?
bhavato varalābhanivṛttabhayaḥ kuliśāṅgasuto ditijo'tibalaḥ // (31.2) Par.?
sacarācaranirmathane kimiti kitavastu kṛto vihito bhavatā / (32.1) Par.?
kila deva tvayā sthitaye jagatāṃ mahadadbhutacitraviciguṇāḥ // (32.2) Par.?
api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ / (33.1) Par.?
api nākamabhūtkila yajñabhujāṃ bhavato viniyogavaśātsatatam // (33.2) Par.?
apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ / (34.1) Par.?
kṛtavānasi sarvaguṇātiśayaṃ yamaśeṣamahīdhararājatayā // (34.2) Par.?
samamiṅgitabhāvavidhiḥ sa girirgaganena sadocchrayatāṃ hi gataḥ / (35.1) Par.?
adhivāsavihāravidhāvucito ditijane pavikṣataśṛṅgataṭaḥ // (35.2) Par.?
pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ / (36.1) Par.?
surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā // (36.2) Par.?
upayogyatayā vivṛtaṃ suciraṃ vimaladyutipūritadigvadanam / (37.1) Par.?
bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam // (37.2) Par.?
ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ / (38.1) Par.?
āsāradhūlidhvastāṅgā dvārasthāḥ smaḥ kadarthinaḥ / (38.2) Par.?
labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ // (38.3) Par.?
sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ / (39.1) Par.?
vetrahastair ajalpantastato'pahasitāstu taiḥ // (39.2) Par.?
mahārthāḥ siddhasarvārthā bhavantaḥ svalpabhāṣiṇaḥ / (40.1) Par.?
cāṭuyuktamatho karma hyamarā bahu bhāṣata // (40.2) Par.?
samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ / (41.1) Par.?
vadateti ca daityasya preṣyairvihasitā bahu // (41.2) Par.?
ṛtavo mūrtimantastamupāsante hyaharniśam / (42.1) Par.?
kṛtāparādhasaṃtrāsaṃ na tyajanti kadācana // (42.2) Par.?
tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ / (43.1) Par.?
surāgam upadhā nityaṃ gīyate tasya veśmasu // (43.2) Par.?
hantākṛtopakaraṇairmitrāṇi gurulāghavaiḥ / (44.1) Par.?
śaraṇāgatasaṃtyāgī tyaktasatyapariśrayaḥ // (44.2) Par.?
iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate / (45.1) Par.?
tasyāvinayamākhyātuṃ sraṣṭā tatra parāyaṇam // (45.2) Par.?
ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam / (46.1) Par.?
surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ // (46.2) Par.?
brahmovāca / (47.1) Par.?
avadhyastārako daityaḥ sarvairapi surāsuraiḥ / (47.2) Par.?
yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān // (47.3) Par.?
mayā sa varadānena chandayitvā nivāritaḥ / (48.1) Par.?
tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt // (48.2) Par.?
sa ca vavre vadhaṃ daityaḥ śiśutaḥ saptavāsarāt / (49.1) Par.?
sa saptadivaso bālaḥ śaṃkarādyo bhaviṣyati // (49.2) Par.?
tārakasya nihantā sa bhāskarābho bhaviṣyati / (50.1) Par.?
sāṃprataṃ cāpyapatnīkaḥ śaṃkaro bhagavānprabhuḥ // (50.2) Par.?
yaccāhamuktavānyasyā hyuttānakaratā sadā / (51.1) Par.?
uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu // (51.2) Par.?
himācalasya duhitā sā tu devī bhaviṣyati / (52.1) Par.?
tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā // (52.2) Par.?
janayiṣyati taṃ prāpya tārako'bhibhaviṣyati / (53.1) Par.?
mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati // (53.2) Par.?
śeṣaścāpyasya vibhavo vinaśyettadanantaram / (54.1) Par.?
stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā // (54.2) Par.?
ityuktāstridaśāstena sākṣātkamalajanmanā / (55.1) Par.?
jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ // (55.2) Par.?
tato gateṣu deveṣu brahmā lokapitāmahaḥ / (56.1) Par.?
niśāṃ sasmāra bhagavānsvatanoḥ pūrvasaṃbhavām // (56.2) Par.?
tato bhagavatī rātrirupatasthe pitāmaham / (57.1) Par.?
tāṃ vivikte samālokya brahmovāca vibhāvarīm // (57.2) Par.?
brahmovāca / (58.1) Par.?
vibhāvari mahatkāyaṃ vibudhānāmupasthitam / (58.2) Par.?
tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam // (58.3) Par.?
tārako nāma daityendraḥ suraketuranirjitaḥ / (59.1) Par.?
tasyābhāvāya bhagavāñjanayiṣyati ceśvaraḥ // (59.2) Par.?
sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ / (60.1) Par.?
śaṃkarasyābhavatpatnī satī dakṣasutā tu yā // (60.2) Par.?
sā mṛtā kupitā devī kasmiṃścitkāraṇāntare / (61.1) Par.?
bhavitā himaśailasya duhitā lokabhāvinī // (61.2) Par.?
viraheṇa harastasyā matvā śūnyaṃ jagattrayam / (62.1) Par.?
tapasyanhimaśailasya kandare siddhasevite // (62.2) Par.?
pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati / (63.1) Par.?
tayoḥ sutaptatapasorbhavitā yo mahābalaḥ // (63.2) Par.?
sa bhaviṣyati daityasya tārakasya vināśakaḥ / (64.1) Par.?
jātamātrā tu sā devī svalpasaṃjñā ca bhāminī // (64.2) Par.?
virahotkaṇṭhitā gāḍhaṃ harasaṃgamalālasā / (65.1) Par.?
tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane // (65.2) Par.?
tatastābhyāṃ tu janitaḥ svalpo vākkalaho bhavet / (66.1) Par.?
tato'pi saṃśayo bhūyastārakaṃ prati dṛśyate // (66.2) Par.?
tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe / (67.1) Par.?
vighnastvayā vidhātavyo yathā tābhyāṃ tathā śṛṇu // (67.2) Par.?
garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya / (68.1) Par.?
tato vihāya śarvastāṃ viśrānto narmapūrvakam // (68.2) Par.?
bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī / (69.1) Par.?
prayāsyati tapaścartuṃ tattasmāttapase punaḥ // (69.2) Par.?
janayiṣyati yaṃ śarvā dayitadyutimaṇḍitam / (70.1) Par.?
sa bhaviṣyati hantā vai surārīṇāmasaṃśayam // (70.2) Par.?
tvayāpi dānavā devi hantavyā lokadurjayāḥ / (71.1) Par.?
yāvacca na satī dehasaṃkrāntaguṇasaṃcayā // (71.2) Par.?
tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase / (72.1) Par.?
evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī // (72.2) Par.?
samāptaniyamā devī yadā comā bhaviṣyati / (73.1) Par.?
tadā svameva tadrūpaṃ śailajā pratipatsyate // (73.2) Par.?
tanustavāpi sahajā saikānaṃśā bhaviṣyati / (74.1) Par.?
rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi // (74.2) Par.?
ekānaṃśeti lokastvāṃ varade pūjayiṣyati / (75.1) Par.?
bhedairbahuvidhākāraiḥ sarvagā kāmasādhinī // (75.2) Par.?
oṃkāravaktrā gāyatrī tvamiti brahmavādibhiḥ / (76.1) Par.?
ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ // (76.2) Par.?
tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā / (77.1) Par.?
kṣāntirmunīnāmakṣobhyā dayā niyamināmiti // (77.2) Par.?
tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām / (78.1) Par.?
paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā // (78.2) Par.?
tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām / (79.1) Par.?
tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām // (79.2) Par.?
ratistvaṃ raktacittānāṃ prītistvaṃ hṛṣṭadarśinām / (80.1) Par.?
tvaṃ kāntiḥ kṛtabhūṣāṇāṃ tvaṃ śāntirduḥkhakarmaṇām // (80.2) Par.?
tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām / (81.1) Par.?
jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām // (81.2) Par.?
saṃbhūtistvaṃ padārthānāṃ sthitistvaṃ lokapālinī / (82.1) Par.?
tvaṃ kālarātrirniḥśeṣabhuvanāvalināśinī // (82.2) Par.?
priyakaṇṭhagrahānandadāyinī tvaṃ vibhāvarī / (83.1) Par.?
ityanekavidhairdevi rūpairloke tvamarcitā // (83.2) Par.?
ye tvāṃ stoṣyanti varade pūjayiṣyanti vāpi ye / (84.1) Par.?
te sarvakāmānāpsyanti niyatā nātra saṃśayaḥ // (84.2) Par.?
ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ / (85.1) Par.?
jagāma tvaritā tūrṇaṃ gṛhaṃ himagireḥ param // (85.2) Par.?
tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām / (86.1) Par.?
dadarśa menāmāpāṇḍucchavivaktrasaroruhām // (86.2) Par.?
kiṃcic chyāmamukhodagrastanabhārāvanāmitām / (87.1) Par.?
mahauṣadhigaṇābaddhamantrarājaniṣevitām // (87.2) Par.?
udvahatkanakonnaddhajīvarakṣāmahoragām / (88.1) Par.?
maṇidīpagaṇajyotirmahālokaprakāśite // (88.2) Par.?
prakīrṇabahusiddhārthe manojaparivārake / (89.1) Par.?
śucinyaṃśukasaṃchannabhūśayyāstaraṇojjvale // (89.2) Par.?
dhūpāmodamanoramye sarjagandhopayogike / (90.1) Par.?
tataḥ krameṇa divase gate dūraṃ vibhāvarī // (90.2) Par.?
vyajṛmbhata sukhodarke tato menā mahāgṛhe / (91.1) Par.?
prasuptaprāyapuruṣe nidrābhūtopacārike // (91.2) Par.?
sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame / (92.1) Par.?
rajanīcarabhūtānāṃ saṃghairāvṛtacatvare // (92.2) Par.?
gāḍhakaṇṭhagrahālagnasubhageṣṭajane tataḥ / (93.1) Par.?
kiṃcidākulatāṃ prāpte menānetrāmbujadvaye // (93.2) Par.?
āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā / (94.1) Par.?
janmadāyā jaganmātuḥ krameṇa jaṭharāntare // (94.2) Par.?
āviveśāntaraṃ janma manyamānā kṣapā tu vai / (95.1) Par.?
arañjayacchaviṃ devyā guhāraṇye vibhāvarī // (95.2) Par.?
tato jagatpatiprāṇaheturhimagiripriyā / (96.1) Par.?
brāhme muhūrte subhage vyasūyata guhāraṇim // (96.2) Par.?
tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ / (97.1) Par.?
abhavansukhinaḥ sarve sarvalokanivāsinaḥ // (97.2) Par.?
nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat / (98.1) Par.?
abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām // (98.2) Par.?
jyotiṣāmapi tejastvamabhavatsuratonnatā / (99.1) Par.?
vanāśritāścauṣadhayaḥ svāduvanti phalāni ca // (99.2) Par.?
gandhavanti ca mālyāni vimalaṃ ca nabho'bhavat / (100.1) Par.?
mārutaśca sukhasparśo diśaśca sumanoharā // (100.2) Par.?
tena codbhūtaphalitaparipākaguṇojjvalāḥ / (101.1) Par.?
abhavatpṛthivī devī śālimālākulāpi ca // (101.2) Par.?
tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām / (102.1) Par.?
tasmingatāni sāphalyaṃ kāle nirmalacetasām // (102.2) Par.?
vismṛtāni ca śastrāṇi prādurbhāvaṃ prapedire / (103.1) Par.?
prabhāvastīrthamukhyānāṃ tadā puṇyatamo'bhavat // (103.2) Par.?
antarikṣe surāścāsanvimāneṣu sahasraśaḥ / (104.1) Par.?
samahendraharibrahmavāyuvahnipurogamāḥ // (104.2) Par.?
puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare / (105.1) Par.?
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // (105.2) Par.?
meruprabhṛtayaścāpi mūrtimanto mahābalāḥ / (106.1) Par.?
tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ // (106.2) Par.?
saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ / (107.1) Par.?
himaśailo'bhavalloke tathā sarvaiścarācaraiḥ // (107.2) Par.?
sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ / (108.1) Par.?
anubhūyotsavaṃ devā jagmuḥ svānālayānmudā // (108.2) Par.?
devagandharvanāgendraśailaśīlāvanīguṇaiḥ / (109.1) Par.?
himaśailasutā devī svayaṃpūrvikayā tataḥ // (109.2) Par.?
krameṇa vṛddhimānītā lakṣmīvānalasairbudhaiḥ / (110.1) Par.?
krameṇa rūpasaubhāgyaprabodhairbhuvanatrayam // (110.2) Par.?
ajayadbhūṣayaccāpi niḥsādhārairnagātmajā / (111.1) Par.?
etasminnantare śakro nāradaṃ devasaṃmatam // (111.2) Par.?
devarṣimatha sasmāra kāryasādhanasatvaram / (112.1) Par.?
smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā // (112.2) Par.?
ājagāma mudā yukto mahendrasya niveśanam / (113.1) Par.?
taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt // (113.2) Par.?
yathārheṇa tu pādyena pūjayāmāsa vāsavaḥ / (114.1) Par.?
śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi // (114.2) Par.?
nāradaḥ kuśalaṃ devamapṛcchatpākaśāsanam / (115.1) Par.?
pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ // (115.2) Par.?
indra uvāca / (116.1) Par.?
kuśalasyāṅkure tāvatsambhūte bhuvanatraye / (116.2) Par.?
tatphalodbhavasaṃpattau tvaṃ bhavātandrito mune // (116.3) Par.?
vetsi caitatsamastaṃ tvaṃ tathāpi paricodakaḥ / (117.1) Par.?
nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane // (117.2) Par.?
tadyathā śailajā devī yogaṃ yāyātpinākinā / (118.1) Par.?
śīghraṃ tadudyamaḥ sarvairasmatpakṣairvidhīyatām // (118.2) Par.?
avagamyārthamakhilaṃ tata āmantrya nāradaḥ / (119.1) Par.?
śakraṃ jagāma bhagavānhimaśailaniveśanam // (119.2) Par.?
tatra dvāre sa viprendraścitravetralatākule / (120.1) Par.?
vandito himaśailena nirgatena puro muniḥ // (120.2) Par.?
saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam / (121.1) Par.?
nivedite svayaṃ haime himaśaile na vistṛte // (121.2) Par.?
mahāsane munivaro niṣasādātuladyutiḥ / (122.1) Par.?
yathārhaṃ cārghyapādyaṃ ca śailastasmai nyavedayat // (122.2) Par.?
munistu pratijagrāha tamarghaṃ vidhivattadā / (123.1) Par.?
gṛhītārghaṃ munivaramapṛcchacchlakṣṇayā girā // (123.2) Par.?
kuśalaṃ tapasaḥ śailaḥ śanaiḥ phullānanāmbujaḥ / (124.1) Par.?
munirapyadrirājānamapṛcchatkuśalaṃ tadā // (124.2) Par.?
nārada uvāca / (125.1) Par.?
aho'vatāritāḥ sarve saṃniveśe mahāgire / (125.2) Par.?
pṛthutvaṃ manasā tulyaṃ kandarāṇāṃ tathācala // (125.3) Par.?
gurutvaṃ te guṇaughānāṃ sthāvarādatiricyate / (126.1) Par.?
prasannatā ca toyasya manaso'pyadhikā ca te // (126.2) Par.?
na lakṣayāmaḥ śailendra śiṣyate kandarodarāt / (127.1) Par.?
na ca lakṣmīstathā svarge kutrādhikatayā sthitā // (127.2) Par.?
nānātapobhirmunibhirjvalanārkasamaprabhaiḥ / (128.1) Par.?
pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ // (128.2) Par.?
avamatya vimānāni svargavāsavirāgiṇaḥ / (129.1) Par.?
piturgṛha ivāsannā devagandharvakiṃnarāḥ // (129.2) Par.?
aho dhanyo'si śailendra yasya te kandaraṃ haraḥ / (130.1) Par.?
adhyāste lokanātho'pi samādhānaparāyaṇaḥ // (130.2) Par.?
ityuktavati devarṣau nārade sādaraṃ girā / (131.1) Par.?
himaśailasya mahiṣī menā munididṛkṣayā // (131.2) Par.?
anuyātā duhitrā tu svalpāliparicārikā / (132.1) Par.?
lajjāpraṇayanamrāṅgī praviveśa niveśanam // (132.2) Par.?
tatra sthito munivaraḥ śailena sahito vaśī / (133.1) Par.?
dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā // (133.2) Par.?
vavande gūḍhavadanā pāṇipadmakṛtāñjaliḥ / (134.1) Par.?
tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ // (134.2) Par.?
āśīrbhir amṛtodgārarūpābhistāṃ vyavardhayat / (135.1) Par.?
tato vismitacittā tu himavadgiriputrikā // (135.2) Par.?
udaikṣannāradaṃ devī munimadbhutarūpiṇam / (136.1) Par.?
ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā // (136.2) Par.?
kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat / (137.1) Par.?
uvāca mātā tāṃ devīmabhivandaya putrike // (137.2) Par.?
bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam / (138.1) Par.?
ityuktā tu tato mātrā vastrāntapihitānanā // (138.2) Par.?
kiṃcitkampitamūrdhā tu vākyaṃ novāca kiṃcana / (139.1) Par.?
tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā // (139.2) Par.?
vatse vandaya devarṣiṃ tato dāsyāmi te śubham / (140.1) Par.?
ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā // (140.2) Par.?
ityuktā tu tato vegāduddhṛtya caraṇau tadā / (141.1) Par.?
vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam // (141.2) Par.?
kṛte tu vandane tasyā mātā sakhīmukhena tu / (142.1) Par.?
codayāmāsa śanakaistasyāḥ saubhāgyaśaṃsinām // (142.2) Par.?
śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt / (143.1) Par.?
strīsvabhāvādyadduhituścintāṃ hṛdi samudvahan // (143.2) Par.?
jñātvā tadiṅgitaṃ śailo mahiṣyā hṛdayena tu / (144.1) Par.?
anudgīrṇo'kṣatirmene ramyametadupasthitam // (144.2) Par.?
coditaḥ śailamahiṣīsakhyā munivarastadā / (145.1) Par.?
smitānano mahābhāgo vākyaṃ provāca nāradaḥ // (145.2) Par.?
na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā / (146.1) Par.?
uttānahastā satataṃ caraṇairvyabhicāribhiḥ / (146.2) Par.?
svachāyayā bhaviṣyeyaṃ kimanyadbahu bhāṣyate // (146.3) Par.?
śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ / (147.1) Par.?
nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ // (147.2) Par.?
himavānuvāca / (148.1) Par.?
saṃsārasyātidoṣasya durvijñeyā gatiryataḥ / (148.2) Par.?
sṛṣṭyāṃ cāvaśyabhāvinyāṃ kenāpyatiśayātmanā // (148.3) Par.?
kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam / (149.1) Par.?
yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ // (149.2) Par.?
janitā cāpi jātasya na kaściditi yatsphuṭam / (150.1) Par.?
svakarmaṇaiva jāyante vividhā bhūtajātayaḥ // (150.2) Par.?
aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ / (151.1) Par.?
mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate // (151.2) Par.?
tatrāpi jātau śreṣṭhāyāṃ dharmasyotkarṣaṇena tu / (152.1) Par.?
aputrajanminaḥ śeṣāḥ prāṇinaḥ samavasthitāḥ // (152.2) Par.?
manujāstatra jāyante yato na gṛhadharmiṇaḥ / (153.1) Par.?
krameṇāśramasaṃprāptirbrahmacārivratādanu // (153.2) Par.?
tasya karturniyogena saṃsāro yena vardhitaḥ / (154.1) Par.?
saṃsārasya kuto vṛddhiḥ sarve syuryadatigrahāḥ // (154.2) Par.?
ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ / (155.1) Par.?
prāṇināṃ mohanārthāya narakatrāṇasaṃśrayāt // (155.2) Par.?
striyā virahitā sṛṣṭirjantūnāṃ nopapadyate / (156.1) Par.?
strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī / (156.2) Par.?
śāstrālocanasāmarthyamujjhitaṃ tāsu vedhasā // (156.3) Par.?
śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam / (157.1) Par.?
daśaputrasamā kanyā yā na syācchīlavarjitā // (157.2) Par.?
vākyametatphalabhraṣṭaṃ puṃsi glānikaraṃ param / (158.1) Par.?
kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī // (158.2) Par.?
yāpi syātpūrṇasarvāḍhyā patiputradhanādibhiḥ / (159.1) Par.?
kiṃ punardurbhagā hīnā patiputradhanādibhiḥ // (159.2) Par.?
tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham / (160.1) Par.?
aho muhyāmi śuṣyāmi glāmi sīdāmi nārada // (160.2) Par.?
ayuktamatha vaktavyam aprāpyamapi sāṃpratam / (161.1) Par.?
anugraheṇa me chinddhi duḥkhaṃ kanyāśrayaṃ mune // (161.2) Par.?
paricchinne'pyasaṃdigdhe manaḥ paribhavāśrayam / (162.1) Par.?
tṛṣṇā muṣṇāti niṣṇātā phalalobhāśrayāśubhā // (162.2) Par.?
strīṇāṃ hi paramaṃ janma kulānāmubhayātmanām / (163.1) Par.?
ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam // (163.2) Par.?
durlabhaḥ satpatiḥ strīṇāṃ viguṇo'pi patiḥ kila / (164.1) Par.?
na prāpyate vinā puṇyaiḥ patirnāryā kadācana // (164.2) Par.?
yato niḥsādhano dharmaḥ parimāṇojjhitā ratiḥ / (165.1) Par.?
dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam // (165.2) Par.?
nirdhano durbhago mūrkhaḥ sarvalakṣaṇavarjitaḥ / (166.1) Par.?
daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi // (166.2) Par.?
tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila / (167.1) Par.?
etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham // (167.2) Par.?
carācare bhūtasarge yadadyāpi ca no mune / (168.1) Par.?
na sa jāta iti brūṣe tena me vyākulaṃ manaḥ // (168.2) Par.?
manuṣyadevajātīnāṃ śubhāśubhanivedakam / (169.1) Par.?
lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila // (169.2) Par.?
seyam uttānahasteti tvayoktā munipuṃgava / (170.1) Par.?
uttānahastatā proktā yācatāmeva nityadā // (170.2) Par.?
śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām / (171.1) Par.?
svachāyayāsyāścaraṇau tvayoktau vyabhicāriṇau // (171.2) Par.?
tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ / (172.1) Par.?
śarīralakṣaṇāścānye pṛthakphalanivedinaḥ // (172.2) Par.?
saubhāgyadhanaputrāyuḥ patilābhānuśaṃsanam / (173.1) Par.?
taiśca sarvairvihīneyaṃ tvamāttha munipuṃgava // (173.2) Par.?
tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ / (174.1) Par.?
muhyāmi muniśārdūla hṛdayaṃ dīryatīva me // (174.2) Par.?
ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt / (175.1) Par.?
śrutvaitadakhilaṃ tasmācchailarājamukhāmbujāt / (175.2) Par.?
smitapūrvamuvācedaṃ nārado devacoditaḥ // (175.3) Par.?
nārada uvāca / (176.1) Par.?
harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate / (176.2) Par.?
aparicchinnavākyārthe mohaṃ yāsi mahāgire // (176.3) Par.?
imāṃ śṛṇu giraṃ matto rahasyapariniṣṭhitām / (177.1) Par.?
samāhito mahāśaila mayoktasya vicāraṇe // (177.2) Par.?
na jāto'syāḥ patirdevyā yanmayoktaṃ himācala / (178.1) Par.?
na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ / (178.2) Par.?
śaraṇyaḥ śāśvataḥ śāstā śaṃkaraḥ parameśvaraḥ // (178.3) Par.?
brahmaviṣṇvindramunayo janmamṛtyujarārditāḥ / (179.1) Par.?
tasyaite parameśasya sarve krīḍanakā gire // (179.2) Par.?
āste brahmā tadicchātaḥ sambhūto bhuvanaprabhuḥ / (180.1) Par.?
viṣṇuryuge yuge jāto nānājātirmahātanuḥ // (180.2) Par.?
manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge / (181.1) Par.?
ātmano na vināśo'sti sthāvarānte'pi bhūdhara // (181.2) Par.?
saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ / (182.1) Par.?
naśyate deha evātra nātmano nāśa ucyate // (182.2) Par.?
brahmādisthāvarānto'yaṃ saṃsāro yaḥ prakīrtitaḥ / (183.1) Par.?
sa janmamṛtyuduḥkhārto hyavaśaḥ parivartate // (183.2) Par.?
mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ / (184.1) Par.?
bhaviṣyati patiḥ so'syā jagannātho nirāmayaḥ // (184.2) Par.?
yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava / (185.1) Par.?
śṛṇu tasyāpi vākyasya samyaktvena vicāraṇam // (185.2) Par.?
lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ / (186.1) Par.?
sarvāyurdhanasaubhāgyaparimāṇaprakāśakaḥ // (186.2) Par.?
anantasyāprameyasya saubhāgyasyāsya bhūdhara / (187.1) Par.?
naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate // (187.2) Par.?
ato'syā lakṣaṇaṃ gātre śaila nāsti mahāmate / (188.1) Par.?
yathāhamuktavānasyā hyuttānakaratāṃ sadā // (188.2) Par.?
uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu / (189.1) Par.?
surāsuramunivrātavaradeyaṃ bhaviṣyati // (189.2) Par.?
yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau / (190.1) Par.?
asyāḥ śṛṇu mamātrāpi vāgyuktiṃ śailasattama // (190.2) Par.?
caraṇau padmasaṃkāśāvasyāḥ svacchanakhojjvalau / (191.1) Par.?
surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ // (191.2) Par.?
vicitravarṇairbhāsantau svacchāyāpratibimbitau / (192.1) Par.?
bhāryā jagadgurorhyeṣā vṛṣāṅkasya mahīdhara // (192.2) Par.?
jananī lokadharmasya sambhūtā bhūtabhāvanī / (193.1) Par.?
śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ // (193.2) Par.?
tadyathā śīghramevaiṣāṃ yogaṃ yāyātpinākinā / (194.1) Par.?
tathā vidheyaṃ vidhivattvayā śailendrasattama / (194.2) Par.?
atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara // (194.3) Par.?
sūta uvāca / (195.1) Par.?
evaṃ śrutvā tu śailendro nāradātsarvameva hi / (195.2) Par.?
ātmānaṃ sa punarjātaṃ mene menāpatistadā // (195.3) Par.?
namaskṛtya vṛṣāṅkāya tadā devāya dhīmate / (196.1) Par.?
uvāca so'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ // (196.2) Par.?
himavānuvāca / (197.1) Par.?
dustarānnarakādghorāduddhṛto'smi tvayā mune / (197.2) Par.?
pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ // (197.3) Par.?
himācalo'smi vikhyātastvayā munivarādhunā / (198.1) Par.?
himācale'calaguṇāṃ prāpito'smi samunnatim // (198.2) Par.?
ānandadivasāhāri hṛdayaṃ me'dhunā mune / (199.1) Par.?
nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam / (199.2) Par.?
yadi vācāmadhīśaḥ syāṃ tvadguṇānāṃ vicāraṇe // (199.3) Par.?
bhavadvidhānāṃ niyatamamoghaṃ darśanaṃ mune / (200.1) Par.?
tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune // (200.2) Par.?
bhavadbhireva kṛtyo'haṃ nivāsāyātmarūpiṇām / (201.1) Par.?
munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam // (201.2) Par.?
tathāpi vastunyekasminnājñā me sampradīyatām / (202.1) Par.?
ityuktavati śailendre sa tadā harṣanirbhare // (202.2) Par.?
tathā ca nārado vākyaṃ kṛtaṃ sarvamiti prabho / (203.1) Par.?
surakārye ya evārthastavāpi sumahattaraḥ // (203.2) Par.?
ityuktvā nāradaḥ śīghraṃ jagāma tridivaṃ prati / (204.1) Par.?
sa gatvā śakrabhavanamamareśaṃ dadarśa ha // (204.2) Par.?
tato'bhirūpe sa munirupaviṣṭo mahāsane / (205.1) Par.?
pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām // (205.2) Par.?
nārada uvāca / (206.1) Par.?
samūhya yattu kartavyaṃ tanmayā kṛtameva hi / (206.2) Par.?
kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ // (206.3) Par.?
ityukto devarājastu muninā kāryadarśinā / (207.1) Par.?
cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ // (207.2) Par.?
saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā / (208.1) Par.?
upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ / (208.2) Par.?
prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram // (208.3) Par.?
śakra uvāca / (209.1) Par.?
upadeśena bahunā kiṃ tvāṃ prati vade priyam / (209.2) Par.?
manobhavo'si tena tvaṃ vetsi bhūtamanogatam // (209.3) Par.?
tadyathārthakameva tvaṃ kuru nākasadāṃ priyam / (210.1) Par.?
śaṃkaraṃ yojaya kṣipraṃ giriputryā manobhava / (210.2) Par.?
saṃyuto madhunā caiva ṛturājena durjaya // (210.3) Par.?
ityukto madanastena śakreṇa svārthasiddhaye / (211.1) Par.?
provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum // (211.2) Par.?
kāma uvāca / (212.1) Par.?
anayā devasāmagryā munidānavabhīmayā / (212.2) Par.?
duḥsādhyaḥ śaṃkaro devaḥ kiṃ na vetsi jagatprabho // (212.3) Par.?
tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam / (213.1) Par.?
prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān // (213.2) Par.?
sarvopabhogasārā hi sundaryaḥ svargasaṃbhavāḥ / (214.1) Par.?
adhyāśritaṃ ca yatsaukhyaṃ bhavatā naṣṭaceṣṭitam // (214.2) Par.?
pramādādatha vibhraśyedīśaṃ prati vicintyatām / (215.1) Par.?
prāgeva ceha dṛśyante bhūtānāṃ kāryasaṃbhavāḥ // (215.2) Par.?
viśeṣaṃ kāṅkṣatāṃ śakra sāmānyādbhraṃśanaṃ phalam / (216.1) Par.?
śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ // (216.2) Par.?
śakra uvāca / (217.1) Par.?
vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ / (217.2) Par.?
saṃdeśena vinā śaktirapakārasya neṣyate / (217.3) Par.?
kasyacic ca kvaciddṛṣṭaṃ sāmarthyaṃ na tu sarvataḥ // (217.4) Par.?
ityuktaḥ prayayau kāmaḥ sakhāyaṃ madhumāśritaḥ / (218.1) Par.?
ratiyukto jagāmāśu prasthaṃ tu himabhūbhṛtaḥ // (218.2) Par.?
sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām / (219.1) Par.?
mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam // (219.2) Par.?
tadādāveva saṃkṣobhya niyataṃ sujayo bhavet / (220.1) Par.?
saṃsiddhiṃ prāpnuyuścaiva pūrvaṃ saṃśodhya mānasam // (220.2) Par.?
kathaṃ ca vividhairbhāvairdveṣānugamanaṃ vinā / (221.1) Par.?
krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm // (221.2) Par.?
cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām / (222.1) Par.?
tāmasya viniyokṣyāmi manaso vikṛtiṃ parām // (222.2) Par.?
pidhāya dhairyadvārāṇi saṃtoṣamapakṛṣya ca / (223.1) Par.?
avagantuṃ hi māṃ tatra na kaścidatipaṇḍitaḥ // (223.2) Par.?
vikalpamātrāvasthāne vairūpyaṃ manaso bhavet / (224.1) Par.?
paścānmūlakriyārambhagambhīrāvartadustaraḥ // (224.2) Par.?
hariṣyāmi harasyāhaṃ tapastasya sthirātmanaḥ / (225.1) Par.?
indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ // (225.2) Par.?
cintayitveti madano bhūtabhartustadāśramam / (226.1) Par.?
jagāma jagatīsāraṃ saraladrumavedikam // (226.2) Par.?
śāntasattvasamākīrṇamacalaprāṇisaṃkulam / (227.1) Par.?
nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram // (227.2) Par.?
nirvyagravṛṣabhādhyuṣṭanīlaśādvalasānukam / (228.1) Par.?
tatrāpaśyattrinetrasya ramyaṃ kaṃciddvitīyakam // (228.2) Par.?
vīrakaṃ lokavīreśamīśānasadṛśadyutim / (229.1) Par.?
yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam // (229.2) Par.?
vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam / (230.1) Par.?
tato nimīlitonnidrapadmapatrābhalocanam // (230.2) Par.?
prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ / (231.1) Par.?
śravastarasasiṃhendracarmalambottarīyakam // (231.2) Par.?
śravaṇāhiphalanmuktaniḥśvāsarānalapiṅgalam / (232.1) Par.?
preṅkhatkapālaparyantatumbilambijaṭācayam // (232.2) Par.?
kṛtavāsukiparyaṅkanābhimūlaniveśitam / (233.1) Par.?
brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam // (233.2) Par.?
dadarśa śaṃkaraṃ kāmaḥ kramaprāptāntikaṃ śanaiḥ / (234.1) Par.?
tato bhramarajhaṅkāramālambidrumasānukam // (234.2) Par.?
praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ / (235.1) Par.?
śaṃkarastamathākarṇya madhuraṃ madanāśrayam // (235.2) Par.?
sasmāra dakṣaduhitāraṃ dayitāṃ raktamānasaḥ / (236.1) Par.?
tataḥ sā tasya śanakaistirobhūyātinirmalā // (236.2) Par.?
samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī / (237.1) Par.?
tatastanmayatāṃ yātaḥ pratyūhāpihitāśayaḥ // (237.2) Par.?
vaśitvena bubodheśo vikṛtiṃ madanātmikām / (238.1) Par.?
īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ // (238.2) Par.?
nirāse madanasthityā yogamāyāsamāvrataḥ / (239.1) Par.?
sa tayā māyayāviṣṭo jajvāla madanastataḥ // (239.2) Par.?
icchāśarīro durjeyo roṣadoṣamahāśrayaḥ / (240.1) Par.?
hṛdayānnirgataḥ so'tha vāsanāvyasanātmakaḥ // (240.2) Par.?
bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ / (241.1) Par.?
anuyāto'tha hṛdyena mitreṇa madhunā saha // (241.2) Par.?
sahakāratarau dṛṣṭvā mṛdumārutanirdhutam / (242.1) Par.?
stabakaṃ madano ramyaṃ haravakṣasi satvaram // (242.2) Par.?
mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ / (243.1) Par.?
śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ // (243.2) Par.?
papāta paruṣaprāṃśuḥ puṣpabāṇo vimohanaḥ / (244.1) Par.?
tataḥ karaṇasaṃdeho viddhastu hṛde bhavaḥ // (244.2) Par.?
babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ / (245.1) Par.?
tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata // (245.2) Par.?
bāhyaṃ bahu samāsādya pratyūhaprasavātmakam / (246.1) Par.?
tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe // (246.2) Par.?
babhūva vadane netraṃ tṛtīyamanalākulam / (247.1) Par.?
rudrasya raudravapuṣo jagatsaṃhārabhairavam // (247.2) Par.?
tadantikasthe madane vyasphārayata dhūrjaṭiḥ / (248.1) Par.?
tannetravisphuliṅgena krośatāṃ nākavāsinām // (248.2) Par.?
gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ / (249.1) Par.?
sa tu taṃ bhasmasātkṛtvā haranetrodbhavo'nalaḥ // (249.2) Par.?
vyajṛmbhata jagaddagdhuṃ jvālāhuṅkāraghasmaraḥ / (250.1) Par.?
tato bhavo jagaddhetorvyabhavajjātavedasam // (250.2) Par.?
sahakāre madhau candre sumanaḥsu pareṣvapi / (251.1) Par.?
bhṛṅgeṣu kokilāsyeṣu vibhāgena smarānalam // (251.2) Par.?
sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ / (252.1) Par.?
rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ // (252.2) Par.?
vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ / (253.1) Par.?
samprāpya snehasaṃpṛktaṃ kāmināṃ hṛdayaṃ kila // (253.2) Par.?
jvalatyaharniśaṃ bhīmo duścikitsyamukhātmakaḥ / (254.1) Par.?
vilokya harahuṅkārajvālābhasmakṛtaṃ smaram // (254.2) Par.?
vilalāpa ratiḥ krūraṃ bandhunā madhunā saha / (255.1) Par.?
tato vilapya bahuśo madhunā parisāntvitā // (255.2) Par.?
jagāma śaraṇaṃ devamindumauliṃ trilocanam / (256.1) Par.?
bhṛṅgānuyātāṃ saṃgṛhya puṣpitāṃ sahakārajām // (256.2) Par.?
latāṃ pavitrakasthāne pāṇau parabhṛtāṃ sakhīm / (257.1) Par.?
nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ // (257.2) Par.?
uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā / (258.1) Par.?
jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam // (258.2) Par.?
ratiruvāca / (259.1) Par.?
namaḥ śivāyāstu nirāmayāya namaḥ śivāyāstu manomayāya / (259.2) Par.?
namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya // (259.3) Par.?
namo bhavāyāstu bhavodbhavāya namo'stu te dhvastamanobhavāya / (260.1) Par.?
namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya // (260.2) Par.?
namo'stu śarvāya namaḥ śivāya namo'stu siddhāya purātanāya / (261.1) Par.?
namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya // (261.2) Par.?
namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya / (262.1) Par.?
namo'stvameyāndhakamardakāya namaḥ śaraṇyāya namo'guṇāya // (262.2) Par.?
namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre / (263.1) Par.?
namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre // (263.2) Par.?
sarvāvasāne hyavināśanetre namo'stu citrādhvarabhāgabhoktre / (264.1) Par.?
namo'stu bhaktābhimatapradātre namaḥ sadā te bhavasaṅgahartre // (264.2) Par.?
anantarūpāya sadaiva tubhyamasahyakopāya namo'stu tubhyam / (265.1) Par.?
śaśāṅkacihnāya sadaiva tubhyamameyamānāya namaḥ stutāya // (265.2) Par.?
vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya / (266.1) Par.?
namo'stu bhaktyābhimatapradāya namo'stu sarvārtiharāya tubhyam // (266.2) Par.?
carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam / (267.1) Par.?
tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam // (267.2) Par.?
prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ / (268.1) Par.?
priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti // (268.2) Par.?
prabhuḥ priyāyāḥ prasavaḥ priyāṇāṃ praṇītaparyāyaparāparārthaḥ / (269.1) Par.?
tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ // (269.2) Par.?
sūta uvāca / (270.1) Par.?
itthaṃ stutaḥ śaṃkara īḍya īśo vṛṣākapirmanmathakāntayā tu / (270.2) Par.?
tutoṣa doṣākarakhaṇḍadhārī uvāca caināṃ madhuraṃ nirīkṣya // (270.3) Par.?
śaṃkara uvāca / (271.1) Par.?
bhaviteti ca kāmo'yaṃ kālātkānto'cirādapi / (271.2) Par.?
anaṅga iti lokeṣu sa vikhyātiṃ gamiṣyati // (271.3) Par.?
ityuktā śirasāvandya giriśaṃ kāmavallabhā / (272.1) Par.?
jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ // (272.2) Par.?
ruroda cāpi bahuśo dīnā ramye sthale tu sā / (273.1) Par.?
maraṇavyavasāyāttu nivṛttā sā harājñayā // (273.2) Par.?
atha nāradavākyena codito himabhūdharaḥ / (274.1) Par.?
kṛtābharaṇasaṃskārāṃ kṛtakautukamaṅgalām // (274.2) Par.?
svargapuṣpakṛtāpīḍāṃ śubhracīnāṃśukāmbarām / (275.1) Par.?
śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ // (275.2) Par.?
jagāma śubhayogena tadā sampūrṇamānasaḥ / (276.1) Par.?
sakānanānyupākramya vanānyupavanāni ca // (276.2) Par.?
dadarśa rudatīṃ nārīmapratarkyamahaujasam / (277.1) Par.?
rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu // (277.2) Par.?
kautukena parāmṛśya tāṃ dṛṣṭvā rudatīṃ giriḥ / (278.1) Par.?
upasarpya tatastasyā nikaṭe so'bhyapṛcchata // (278.2) Par.?
himavānuvāca / (279.1) Par.?
kāsi kasyāsi kalyāṇi kimarthaṃ cāpi rodiṣi / (279.2) Par.?
naitadalpamahaṃ manye kāraṇaṃ lokasundari // (279.3) Par.?
sā tasya vacanaṃ śrutvā uvāca madhunā saha / (280.1) Par.?
rudatī śokajananaṃ śvasatī dainyavardhanam // (280.2) Par.?
ratiruvāca / (281.1) Par.?
kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata / (281.2) Par.?
girāvasminmahābhāga giriśastapasi sthitaḥ // (281.3) Par.?
tena pratyūharuṣṭena visphāryālokya locanam / (282.1) Par.?
dagdho'sau jhaṣaketustu mama kānto'tivallabhaḥ // (282.2) Par.?
ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā / (283.1) Par.?
stutavatyatha saṃstutyā tato māṃ giriśo'bravīt // (283.2) Par.?
tuṣṭo'haṃ kāmadayite kāmo'yaṃ te bhaviṣyati / (284.1) Par.?
tvatstutiṃ cāpyadhīyāno naro bhaktyā madāśrayaḥ / (284.2) Par.?
lapsyate kāṅkṣitaṃ kāmaṃ nivartya maraṇāditaḥ // (284.3) Par.?
pratīkṣantī ca tadvākyamāśāveśādibhirhyaham / (285.1) Par.?
śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute // (285.2) Par.?
ityuktastu tadā ratyā śailaḥ saṃbhramabhīṣitaḥ / (286.1) Par.?
pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram // (286.2) Par.?
bhāvino'vaśyabhāvitvādbhavitrī bhūtabhāvinī / (287.1) Par.?
lajjamānā sakhimukhair uvāca pitaraṃ girim // (287.2) Par.?
śailaduhitovāca / (288.1) Par.?
durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam / (288.2) Par.?
kathaṃ ca tādṛśaṃ prāptaṃ sukhaṃ me sa patirbhavet // (288.3) Par.?
tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ / (289.1) Par.?
durbhagatvaṃ vṛthā loko vahate sati sādhane // (289.2) Par.?
jīvitāddurbhagācchreyo maraṇaṃ hyatapasyataḥ / (290.1) Par.?
bhaviṣyāmi na saṃdeho niyamaiḥ śoṣaye tanum // (290.2) Par.?
tapasi bhraṣṭasaṃdeha udyamo'rthajigīṣayā / (291.1) Par.?
sāhaṃ tapaḥ kariṣyāmi yadahaṃ prāpya durlabhā // (291.2) Par.?
ityuktaḥ śailarājastu duhitrā snehaviklavaḥ / (292.1) Par.?
uvāca vācā śailendraḥ snehagadgadavarṇayā // (292.2) Par.?
himavānuvāca / (293.1) Par.?
umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ / (293.2) Par.?
soḍhuṃ kleśasvarūpasya tapasaḥ saumyadarśane // (293.3) Par.?
bhāvīnyabhivicāryāṇi padārthāni sadaiva tu / (294.1) Par.?
bhāvino'rthā bhavantyeva haṭhenānicchato'pi vā // (294.2) Par.?
tasmānna tapasā te'sti bāle kiṃcitprayojanam / (295.1) Par.?
bhavanāyaiva gacchāmaścintayiṣyāmi tatra vai // (295.2) Par.?
ityuktā tu yadā naiva guhāyābhyeti śailajā / (296.1) Par.?
tataḥ sa cintayāviṣṭo duhitāṃ praśaśaṃsa ca // (296.2) Par.?
tato'ntarikṣe divyā vāgabhūdbhuvanabhūtale / (297.1) Par.?
umeti capale putri tvayoktā tanayā tataḥ // (297.2) Par.?
umeti nāma tenāsyā bhuvaneṣu bhaviṣyati / (298.1) Par.?
siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām // (298.2) Par.?
iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ / (299.1) Par.?
anujñāya sutāṃ śailo jagāmāśu svamandiram // (299.2) Par.?
sūta uvāca / (300.1) Par.?
śailajāpi yayau śailamagamyamapi daivataiḥ / (300.2) Par.?
sakhībhyāmanuyātā tu niyatā nagarājajā // (300.3) Par.?
śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam / (301.1) Par.?
divyapuṣpalatākīrṇaṃ siddhagandharvasevitam // (301.2) Par.?
nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam / (302.1) Par.?
divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam // (302.2) Par.?
nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam / (303.1) Par.?
jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam // (303.2) Par.?
citrakandarasaṃsthānaṃ guhāgṛhamanoharam / (304.1) Par.?
vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam // (304.2) Par.?
tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam / (305.1) Par.?
sarvartukusumopetaṃ manorathaśatojjvalam // (305.2) Par.?
nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam / (306.1) Par.?
nataṃ sūryasya rucibhirbhinnasaṃhṛtapallavam // (306.2) Par.?
tatrāmbarāṇi saṃtyajya bhūṣaṇāni ca śailajā / (307.1) Par.?
saṃvītā valkalairdivyairdarbhanirmitamekhalā // (307.2) Par.?
triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam / (308.1) Par.?
śatamekena śīrṇena parṇenāvartayattadā // (308.2) Par.?
nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ / (309.1) Par.?
tata udvejitāḥ sarve prāṇinastattapo'gninā // (309.2) Par.?
tataḥ sasmāra bhagavānmunīnsapta śatakratuḥ / (310.1) Par.?
te samāgamya munayaḥ sarve samuditāstataḥ // (310.2) Par.?
pūjitāśca mahendreṇa papracchustaṃ prayojanam / (311.1) Par.?
kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā // (311.2) Par.?
śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam / (312.1) Par.?
himācale tapo ghoraṃ tapyate bhūdharātmajā / (312.2) Par.?
tasyā hyabhimataṃ kāmaṃ bhavantaḥ kartumarhatha // (312.3) Par.?
tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ / (313.1) Par.?
tathetyuktvā tu śailendraṃ siddhasaṃghātasevitam // (313.2) Par.?
ūcurāgatya munayastāmatho madhurākṣaram / (314.1) Par.?
putri kiṃ te vyavasitaḥ kāmaḥ kamalalocane // (314.2) Par.?
tānuvāca tato devī salajjā gauravānmunīn / (315.1) Par.?
tapasyato mahābhāgāḥ prāpya maune bhavādṛśān // (315.2) Par.?
vandanāya niyuktā dhīḥ pāvayatyavikalpitam / (316.1) Par.?
praśnonmukhatvādbhavatāṃ yuktamāsanamāditaḥ // (316.2) Par.?
upaviṣṭāḥ śramonmuktāstataḥ prakṣyatha māmataḥ / (317.1) Par.?
ityuktvā sā tataścakre kṛtāsanaparigrahān // (317.2) Par.?
sā tu tānvidhivatpūjyānpūjayitvā vidhānataḥ / (318.1) Par.?
uvācādityasaṃkāśānmunīnsapta satī śanaiḥ // (318.2) Par.?
tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam / (319.1) Par.?
bhāvaṃ tasyāstu maunāntaṃ tasyāḥ saptarṣayo yathā // (319.2) Par.?
gauravādhīnatāṃ prāptāḥ papracchustāṃ punastathā / (320.1) Par.?
sāpi gauravagarbheṇa manasā cāruhāsinī // (320.2) Par.?
munīñśāntakathālāpānprekṣya provāca vāgyamam / (321.1) Par.?
bhagavanto vijānanti prāṇināṃ mānasaṃ hitam // (321.2) Par.?
manogatībhiratyarthaṃ kadarthante hi dehinaḥ / (322.1) Par.?
kecit tu nipuṇāstatra ghaṭante vibudhodyamaiḥ // (322.2) Par.?
upāyairdurlabhānbhāvānprāpnuvanti hyatandritāḥ / (323.1) Par.?
apare tu paricchinnā nānākārābhyupakramāḥ // (323.2) Par.?
dehāntarārthamārambhamāśrayanti hitapradam / (324.1) Par.?
mama tvākāśasambhūtapuṣpadāmā vibhūṣitam // (324.2) Par.?
vandhyā sutaṃ prāptukāmā manaḥ prasarate muhuḥ / (325.1) Par.?
ahaṃ kila bhavaṃ devaṃ patiṃ prāptuṃ samudyatā // (325.2) Par.?
prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati / (326.1) Par.?
surāsurair anirṇītaṃ paramārthakriyāśrayam // (326.2) Par.?
sāṃprataṃ cāpi nirdagdhamadanaṃ vītarāgiṇam / (327.1) Par.?
kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam // (327.2) Par.?
ityuktā munayaste tu sthiratāṃ manasastataḥ / (328.1) Par.?
jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam // (328.2) Par.?
munaya ūcuḥ / (329.1) Par.?
dvividhaṃ tu sukhaṃ tāvatputri lokeṣu bhāvyate / (329.2) Par.?
śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ // (329.3) Par.?
prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ / (330.1) Par.?
kapālī bhikṣuko nagno virūpākṣaḥ sthirakriyaḥ // (330.2) Par.?
pramattonmattakākāro bībhatsakṛtasaṃgrahaḥ / (331.1) Par.?
yatinā tena kaste'rtho mūrtānarthena kāṅkṣitaḥ // (331.2) Par.?
yadi hyasya śarīrasya bhogamicchasi sāṃpratam / (332.1) Par.?
tatkathaṃ te mahādevādbhayabhājo jugupsitāt // (332.2) Par.?
sravadraktavasābhyaktakapālakṛtabhūṣaṇāt / (333.1) Par.?
śvasadugrabhujaṃgendrakṛtabhūṣaṇabhīṣaṇāt // (333.2) Par.?
śmaśānavāsino raudrapramathānugātsati / (334.1) Par.?
surendramukuṭavrātanighṛṣṭacaraṇo'rihā // (334.2) Par.?
harirasti jagaddhātā śrīkānto'nantamūrtimān / (335.1) Par.?
nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ // (335.2) Par.?
devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt / (336.1) Par.?
vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām // (336.2) Par.?
tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ / (337.1) Par.?
ebhya ekatamaṃ kasmānna tvaṃ samprāptumicchasi // (337.2) Par.?
utānyadehasaṃprāptyā sukhaṃ te manasepsitam / (338.1) Par.?
evametattavāpyatra prabhavo nākasaṃpadām / (338.2) Par.?
asminneva parāḥ sarvāḥ kalyāṇaprāptayastava // (338.3) Par.?
piturevāsti tatsarvaṃ surebhyo yanna vidyate / (339.1) Par.?
atastatprāptaye kleśaḥ sa vāpyatrāphalastava // (339.2) Par.?
prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ / (340.1) Par.?
asya te vidhiyogasya dhātā kartātra caiva hi // (340.2) Par.?
sūta uvāca / (341.1) Par.?
ityuktā sā tu kupitā munivaryeṣu śailajā / (341.2) Par.?
uvāca koparaktākṣī sphuradbhirdaśanacchadaiḥ // (341.3) Par.?
devyuvāca / (342.1) Par.?
asadgrahasya kā prītirvyasanasya kva yantraṇā / (342.2) Par.?
viparītārthaboddhāraḥ satpathe kena yojitāḥ // (342.3) Par.?
evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām / (343.1) Par.?
na māṃ prativicāro'sti yatrehāsadgrahāvitau // (343.2) Par.?
prajāpatisamāḥ sarve bhavantaḥ sarvadarśinaḥ / (344.1) Par.?
nūnaṃ na vettha taṃ devaṃ śāśvataṃ jagataḥ prabhum // (344.2) Par.?
ajamīśānamavyaktam ameyamahimodayam // (345) Par.?
āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ / (346.1) Par.?
viduryaṃ na haribrahmapramukhā hi sureśvarāḥ // (346.2) Par.?
yattasya vibhavātsvotthaṃ bhuvaneṣu vijṛmbhitam / (347.1) Par.?
prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim // (347.2) Par.?
kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ / (348.1) Par.?
kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ // (348.2) Par.?
kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ / (349.1) Par.?
yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ // (349.2) Par.?
prabhāvaṃ prabhavaṃ caiṣa teṣāmapi na vettha kim / (350.1) Par.?
aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ // (350.2) Par.?
aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ / (351.1) Par.?
marīceḥ kaśyapaḥ putro hyaditirdakṣaputrikā // (351.2) Par.?
marīciścāpi dakṣaśca putrau tau brahmaṇaḥ kila / (352.1) Par.?
brahmā hiraṇmayāttvaṇḍāddivyasiddhivibhūtikam // (352.2) Par.?
kasya prādurabhūddhyānātprakṣubdhāḥ prākṛtāṃśakāḥ / (353.1) Par.?
prakṛtau tu tṛtīyāyāṃ madhudviḍjananakriyā // (353.2) Par.?
jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān / (354.1) Par.?
ajātako'bhavadvedhā brahmaṇo'vyaktajanmanaḥ // (354.2) Par.?
yaḥ svayogena saṃkṣobhya prakṛtiṃ kṛtavānidam / (355.1) Par.?
brahmaṇaḥ siddhasarvārthamaiśvaryaṃ lokakartṛtām // (355.2) Par.?
vidurviṣṇvādayo yacca svamahimnā sadaiva hi / (356.1) Par.?
kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ // (356.2) Par.?
kurute jagataḥ kṛtyamuttamādhamamadhyamam / (357.1) Par.?
evameva hi saṃsāro yo janmamaraṇātmakaḥ // (357.2) Par.?
karmaṇaśca phalaṃ hyetannānārūpasamudbhavam / (358.1) Par.?
atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat // (358.2) Par.?
tatpreritaḥ prakurute janma nānāprakārakam / (359.1) Par.?
sāpi karmaṇa evoktā preraṇā vivaśātmanām // (359.2) Par.?
yathonmādādijuṣṭasya matireva hi sā bhavet / (360.1) Par.?
iṣṭānyeva yathārthāni viparītāni manyate // (360.2) Par.?
lokasya vyavahāreṣu sṛṣṭeṣu sahate sadā / (361.1) Par.?
dharmādharmaphalāvāptau viṣṇureva nibodhitaḥ // (361.2) Par.?
athānāditvamasyāsti sāmānyāttu tadātmanā / (362.1) Par.?
na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit // (362.2) Par.?
bhavadbhiryasya no dṛṣṭamantaragramathāpi vā / (363.1) Par.?
dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet // (363.2) Par.?
kvacidgarbhagato naśyet kvacij jīvejjarāmayaḥ / (364.1) Par.?
kvacitsamāḥ śataṃ jīvetkvacidbālye vipadyate // (364.2) Par.?
śatāyuḥ puruṣo yastu so'nantaḥ svalpajanmanaḥ / (365.1) Par.?
jīvito na mriyatyagre tasmātso'mara ucyate // (365.2) Par.?
adṛṣṭajanmanidhanā hyevaṃ viṣṇvādayo matāḥ / (366.1) Par.?
etatsaṃśuddhamaiśvaryaṃ saṃsāre ko labhediha // (366.2) Par.?
tatra kṣayādiyogāttu nānāścaryasvarūpiṇi / (367.1) Par.?
tasmāddivaścarānsarvānmalinānsvalpabhūtikān // (367.2) Par.?
nāhaṃ bhadrāḥ kilecchāmi ṛte śarvātpinākinaḥ / (368.1) Par.?
sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam // (368.2) Par.?
dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat / (369.1) Par.?
yasmānna kiṃcidaparaṃ sarvaṃ yasmātpravartate // (369.2) Par.?
yasyaiśvaryamanādyantaṃ tamahaṃ śaraṇaṃ gatā / (370.1) Par.?
eṣa me vyavasāyaśca dīrgho'tiviparītakaḥ // (370.2) Par.?
yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ / (371.1) Par.?
evaṃ niśamya vacanaṃ devyā munivarāstadā // (371.2) Par.?
ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm / (372.1) Par.?
ūcuśca paramaprītāḥ śailajāṃ madhuraṃ vacaḥ // (372.2) Par.?
ṛṣaya ūcuḥ / (373.1) Par.?
atyadbhutāsyaho putri jñānamūrtirivāmalā / (373.2) Par.?
prasādayati no bhāvaṃ bhavabhāvapratiśrayāt // (373.3) Par.?
nanu vidmo vayaṃ tasya devasyaiśvaryamadbhutam / (374.1) Par.?
tvanniścayasya dṛḍhatāṃ vettuṃ vayamihāgatāḥ // (374.2) Par.?
acirādeva tanvaṅgi kāmaste'yaṃ bhaviṣyati / (375.1) Par.?
kvādityasya prabhā yāti ratnebhyaḥ kva dyutiḥ pṛthak // (375.2) Par.?
ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā / (376.1) Par.?
yāmo naikābhyupāyane tamabhyarthayituṃ vayam // (376.2) Par.?
asmākamapi vai so'rthaḥ sutarāṃ hṛdi vartate / (377.1) Par.?
atastvameva sā buddhiryato nītistvameva hi // (377.2) Par.?
ato niḥsaṃśayaṃ kāyaṃ śaṃkaro'pi vidhāsyati / (378.1) Par.?
ityuktvā pūjitā yātā munayo girikanyayā // (378.2) Par.?
prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat / (379.1) Par.?
gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam // (379.2) Par.?
bhṛṅgānuyātapāṇisthamandārakusumasrajam / (380.1) Par.?
gireḥ samprāpya te prasthaṃ dadṛśuḥ śaṃkarāśramam // (380.2) Par.?
praśāntāśeṣasattvaughaṃ navastimitakānanam / (381.1) Par.?
niḥśabdākṣobhasalilaprapātaṃ sarvatodiśam // (381.2) Par.?
tatrāpaśyaṃstato dvāri vīrakaṃ vetrapāṇinam / (382.1) Par.?
sapta te munayaḥ pūjyā vinītāḥ kāryagauravāt // (382.2) Par.?
ūcurmadhurabhāṣiṇyā vācā te vāgmināṃ varāḥ / (383.1) Par.?
draṣṭuṃ vayamihāyātāḥ śaraṇyaṃ gaṇanāyakam // (383.2) Par.?
trilocanaṃ vijānīhi surakāryapracoditāḥ / (384.1) Par.?
tvameva no gatistattvaṃ yathā kālānatikramaḥ // (384.2) Par.?
sā prārthanaiṣā prāyeṇa pratīhāramayaḥ prabhuḥ / (385.1) Par.?
ityukto munibhiḥ so'tha gauravāttānuvāca saḥ // (385.2) Par.?
savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale / (386.1) Par.?
bhavitā viprāstatra drakṣyatha śūlinam // (386.2) Par.?
ityuktā munayastasthuste tatkālapratīkṣiṇaḥ / (387.1) Par.?
gambhīrāmbudharaṃ prāvṛṭtṛṣitāścātakā yathā // (387.2) Par.?
tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ / (388.1) Par.?
vīrāsanaṃ bibhedeśo mṛgacarmanivāsitam // (388.2) Par.?
tato vinīto jānubhyāmavalambya mahīsthitim / (389.1) Par.?
uvāca vīrako devaṃ praṇāmaikasamāśrayaḥ // (389.2) Par.?
samprāptā munayaḥ sapta tvāṃ draṣṭuṃ dīptatejasaḥ / (390.1) Par.?
vibho samādiśa draṣṭumavagantum ihārhasi / (390.2) Par.?
te 'bruvandevakāryeṇa tava darśanalālasāḥ // (390.3) Par.?
ityukto dhūrjaṭistena vīrakeṇa mahātmanā / (391.1) Par.?
bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā // (391.2) Par.?
mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn / (392.1) Par.?
ājuhāvāvidūrasthāndarśanāya pinākinaḥ // (392.2) Par.?
tvarābaddhārdhacūḍāste lambamānājināmbarāḥ / (393.1) Par.?
viviśurvedikāṃ siddhāṃ giriśasya vibhūtibhiḥ // (393.2) Par.?
baddhapāṇipuṭākṣiptanākapuṣpotkarāstataḥ / (394.1) Par.?
pinākipādayugalaṃ vandyaṃ nākanivāsinām // (394.2) Par.?
tataḥ snigdhekṣitāḥ śāntā munayaḥ śūlapāṇinā / (395.1) Par.?
manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ // (395.2) Par.?
munaya ūcuḥ / (396.1) Par.?
aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati / (396.2) Par.?
bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate // (396.3) Par.?
jayatyasau dhanyataro himācalastadāśrayaṃ yasya sutā tapasyati / (397.1) Par.?
sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ // (397.2) Par.?
tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ / (398.1) Par.?
sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ // (398.2) Par.?
tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam / (399.1) Par.?
tvameva caiko vividhākṛtakriyaḥ kileti vācā vidhurair vibhāṣyate // (399.2) Par.?
athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet / (400.1) Par.?
na vetsi vā duḥkhamidaṃ prajātmakaṃ vihanyate te khalu sarvataḥ kriyā // (400.2) Par.?
upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate / (401.1) Par.?
svayogamāyāmahimāguhāśrayaṃ na vidyate nirmalabhūtigauravam // (401.2) Par.?
vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe / (402.1) Par.?
adarśanaṃ tena manoratho yathā prayāti sāphalyatayā manogatam // (402.2) Par.?
jagadvidhānaikavidhau jaganmukhe kariṣyase'to balabhiccarā vayam / (403.1) Par.?
vinemuritthaṃ munayo visṛjya tāṃ giraṃ girīśaśrutibhūmisaṃnidhau // (403.2) Par.?
utkṛṣṭakedāra ivāvanītale subījamuṣṭiṃ suphalāya karṣakāḥ // (404) Par.?
teṣāṃ śrutvā tu tāṃ ramyāṃ prakramopakramakriyām / (405.1) Par.?
vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm // (405.2) Par.?
śarva uvāca / (406.1) Par.?
jāne lokavidhānasya kanyā satkāryamuttamam / (406.2) Par.?
jātā prāleyaśailasya saṃketakanirūpaṇāḥ // (406.3) Par.?
satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ / (407.1) Par.?
teṣāṃ tvaranti cetāṃsi kiṃtu kāryaṃ vivakṣitam // (407.2) Par.?
lokayātrānugantavyā viśeṣeṇa vicakṣaṇaiḥ / (408.1) Par.?
sevante te yato dharmaṃ tatprāmāṇyātpare sthitāḥ // (408.2) Par.?
ityuktā munayo jagmustvaritāstu himācalam / (409.1) Par.?
tatra te pūjitāstena himaśailena sādaram / (409.2) Par.?
ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ // (409.3) Par.?
munaya ūcuḥ / (410.1) Par.?
devo duhitaraṃ sākṣātpinākī tava mārgate / (410.2) Par.?
tacchīghraṃ pāvayātmānamāhutyevānalārpaṇāt // (410.3) Par.?
kāryametacca devānāṃ suciraṃ parivartate / (411.1) Par.?
jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ // (411.2) Par.?
ityuktastaistadā śailo harṣāviṣṭo'vadanmunīn / (412.1) Par.?
asamartho 'bhavadvaktumuttaraṃ prārthayañchivam // (412.2) Par.?
tato menā munīnvīkṣya provāca snehaviklavā / (413.1) Par.?
duhitustānmunīṃścaiva caraṇāśrayam arthavit // (413.2) Par.?
menovāca / (414.1) Par.?
yadarthaṃ duhiturjanma necchantyapi mahāphalam / (414.2) Par.?
tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam // (414.3) Par.?
kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ / (415.1) Par.?
varastasyāpi cāhūya sutā deyā hyayācataḥ // (415.2) Par.?
tatsamastatapoghoraṃ kathaṃ putrī prayāsyati / (416.1) Par.?
putrīvākyādyadatrāsti vidheyaṃ tadvidhīyatām // (416.2) Par.?
ityuktā munayaste tu priyayā himabhūbhṛtaḥ / (417.1) Par.?
ūcuḥ punarudārārthaṃ nārīcittaprasādakam // (417.2) Par.?
munaya ūcuḥ / (418.1) Par.?
aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ / (418.2) Par.?
ārādhyamānapādābjayugalatvātsunirvṛtaiḥ // (418.3) Par.?
yasyopayogi yadrūpaṃ sā ca tatprāptaye ciram / (419.1) Par.?
ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ // (419.2) Par.?
yastadvratāni divyāni nayiṣyati samāpanam / (420.1) Par.?
tatra sāvahitā tāvattamyāt seva bhaviṣyati // (420.2) Par.?
ityuktvā giriṇā sārdhaṃ te yayuryatra śailajā / (421.1) Par.?
jitārkajvalanajvālā tapastejomayī hyumā // (421.2) Par.?
procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam / (422.1) Par.?
ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha // (422.2) Par.?
prātaste śaṃkaraḥ pāṇimeṣa putri grahīṣyati / (423.1) Par.?
vayamarthitavantaste pitaraṃ pūrvamāgatāḥ // (423.2) Par.?
pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram // (424) Par.?
ityuktā tapasaḥ satyaṃ phalamastīti cintya sā / (425.1) Par.?
tvaramāṇā yayau veśma piturdivyārthaśobhitam // (425.2) Par.?
sā tatra rajanīṃ mene varṣāyutasamāṃ satī / (426.1) Par.?
haradarśanasaṃjātamahotkaṇṭhā himādrijā // (426.2) Par.?
tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ / (427.1) Par.?
nānāmaṅgalasaṃdohān yathāvatkramapūrvakam // (427.2) Par.?
divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale / (428.1) Par.?
upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ // (428.2) Par.?
vāyavo vāridāścāsan saṃmārjanavidhau gireḥ / (429.1) Par.?
harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā // (429.2) Par.?
kāntiḥ sarveṣu bhāveṣu ṛddhiścābhavadākulā / (430.1) Par.?
cintāmaṇiprabhṛtayo ratnāḥ śailaṃ samantataḥ // (430.2) Par.?
upatasthurnagāścāpi kalpakāmamahādrumāḥ / (431.1) Par.?
oṣadhyo mūrtimatyaśca divyauṣadhisamanvitāḥ // (431.2) Par.?
rasāśca dhātavaścaiva sarve śailasya kiṃkarāḥ / (432.1) Par.?
kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ // (432.2) Par.?
nadyaḥ samudrā nikhilāḥ sthāvaraṃ jaṅgamaṃ ca yat / (433.1) Par.?
tatsarvaṃ himaśailasya mahimānamavardhayat // (433.2) Par.?
abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ / (434.1) Par.?
śaṃkarasyāpi vibudhā gandhamādanaparvate // (434.2) Par.?
sarve maṇḍanasaṃbhārāstasthurnirmalamūrtayaḥ / (435.1) Par.?
śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ // (435.2) Par.?
babandha praṇayodāravisphāritavilocanaḥ / (436.1) Par.?
kapālamālāṃ vipulāṃ cāmuṇḍā mūrdhnyabandhayat // (436.2) Par.?
uvāca cāpi vacanaṃ putraṃ janaya śaṃkara / (437.1) Par.?
yo daityendrakulaṃ hatvā māṃ raktaistarpayiṣyati // (437.2) Par.?
saurir jvalacchiroratnamukuṭaṃ cānalolbaṇam / (438.1) Par.?
bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat // (438.2) Par.?
śakro gajājinaṃ tasya vasābhyaktāgrapallavam / (439.1) Par.?
dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam // (439.2) Par.?
vāyuśca vipulaṃ tīkṣṇaśṛṅgaṃ himagiriprabham / (440.1) Par.?
vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam // (440.2) Par.?
vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ / (441.1) Par.?
svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ // (441.2) Par.?
citābhasma samādhāya kapāle rajataprabham / (442.1) Par.?
manujāsthimayīṃ mālāmābabandha ca pāṇinā // (442.2) Par.?
pretādhipaḥ puro dvāre sagadaḥ samavartata / (443.1) Par.?
nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam // (443.2) Par.?
vihāyodagrasarpendrakaṭakena svapāṇinā / (444.1) Par.?
karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam // (444.2) Par.?
jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak / (445.1) Par.?
tatastu te gaṇādhīśā vinayāttatra vīrakam // (445.2) Par.?
procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline / (446.1) Par.?
niṣpannābharaṇaṃ devaṃ prasādhyeśaṃ prasādhanaiḥ // (446.2) Par.?
sapta vāridhayastasthuḥ kartuṃ darpaṇavibhramam / (447.1) Par.?
tato vilokitātmānaṃ mahāmbudhijalodare // (447.2) Par.?
dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ / (448.1) Par.?
śobhase deva rūpeṇa jagadānandadāyinā // (448.2) Par.?
mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām / (449.1) Par.?
kālo 'yamiti cālakṣya prakāreṅgitasaṃjñayā // (449.2) Par.?
tatastāścoditā devamūcuḥ prahasitānanāḥ / (450.1) Par.?
ratiḥ purastava prāptā nābhāti madanojjhitā // (450.2) Par.?
tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā / (451.1) Par.?
prayāṇaṃ girijāvaktradarśanotsukamānasaḥ // (451.2) Par.?
tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat / (452.1) Par.?
mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan // (452.2) Par.?
tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān / (453.1) Par.?
dharārajaḥśabalitabhūṣaṇo'bravītprayāta mā kuruta patho'sya saṃkaṭam // (453.2) Par.?
prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ / (454.1) Par.?
viyaccarā viyati kimasti kāntakaṃ prayāta no dharaṇidharāvidūrataḥ // (454.2) Par.?
mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam / (455.1) Par.?
gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate // (455.2) Par.?
na bhṛṅgiṇā svatanumavekṣya nīyate pinākinaḥ pṛthumukhamaṇḍam agrataḥ / (456.1) Par.?
vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam // (456.2) Par.?
padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam / (457.1) Par.?
amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ // (457.2) Par.?
svavāhanaiḥ pavanavidhūtacāmaraiś caladhvajairvrajata vihāraśālibhiḥ / (458.1) Par.?
surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam // (458.2) Par.?
na kiṃnarair abhibhavituṃ hi śakyate vibhūṣaṇacayasamudbhavo dhvaniḥ / (459.1) Par.?
ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate // (459.2) Par.?
natānatānatanatatānatāṃ gatāḥ pṛthaktayā samayakṛtā vibhinnatām / (460.1) Par.?
viśaṅkitā bhavadatibhedaśīlinaḥ prayāntyamī drutapadameva gauḍakāḥ // (460.2) Par.?
visaṃhatāḥ kimiti na ṣāḍgavādayaḥ svagītakair lalitapadaprayogajaiḥ / (461.1) Par.?
prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate // (461.2) Par.?
amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam / (462.1) Par.?
prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ // (462.2) Par.?
amī kathaṃ kakubhi kathāḥ pratikṣaṇaṃ dhvananti te vividhavadhūvimiśritāḥ / (463.1) Par.?
na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ // (463.2) Par.?
śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam / (464.1) Par.?
na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat // (464.2) Par.?
itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā / (465.1) Par.?
niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan // (465.2) Par.?
iti stanatkakubhi rasanmahārṇave stanadghane vidalitaśailakaṃdare / (466.1) Par.?
jagatyabhūttumula ivākulīkṛtaḥ pinākinā tvaritagatena bhūdharaḥ // (466.2) Par.?
parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam / (467.1) Par.?
kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam // (467.2) Par.?
caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram / (468.1) Par.?
sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram // (468.2) Par.?
vijṛmbhitāpratimadhvanivāridaṃ sugandhibhiḥ purapavanairmanoharam / (469.1) Par.?
haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ // (469.2) Par.?
taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ / (470.1) Par.?
vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam // (470.2) Par.?
harmyagavākṣagatāmaranārīlocananīlasaroruhamālam / (471.1) Par.?
suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā // (471.2) Par.?
kāpyakhilīkṛtamaṇḍanabhūṣā tyaktasakhīpraṇayā haram aikṣat / (472.1) Par.?
kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe // (472.2) Par.?
dagdhamanobhava eva pinākī kāmayate svayameva vihartum / (473.1) Par.?
kācidapi svayameva patantī prāha parāṃ virahaskhalitāṅgīm // (473.2) Par.?
mā capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam / (474.1) Par.?
kāpi kṛtavyavadhānam adṛṣṭvā yuktivaśādgiriśo hyayamūce // (474.2) Par.?
eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ / (475.1) Par.?
nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante // (475.2) Par.?
eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī / (476.1) Par.?
dhāvati vajradharo'mararājo mārgamamuṃ vivṛtīkaraṇāya // (476.2) Par.?
eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ / (477.1) Par.?
sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle // (477.2) Par.?
evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt / (478.1) Par.?
śaṃkarasaṃśrayaṇād girijāyājanmaphalaṃ paramaṃ tviti cocuḥ // (478.2) Par.?
tato himagirerveśma viśvakarmaniveditam / (479.1) Par.?
mahānīlamayastambhaṃ jvalatkāñcanakuṭṭimam // (479.2) Par.?
muktājālapariṣkāraṃ jvalitauṣadhidīpitam / (480.1) Par.?
krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam // (480.2) Par.?
mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam / (481.1) Par.?
netrāṇi saphalānyadya manobhiriti te dadhuḥ // (481.2) Par.?
vimardakṣīṇakeyūrā hariṇā dvāri rodhitāḥ / (482.1) Par.?
kathaṃcitpramukhāstatra viviśurnākavāsinaḥ // (482.2) Par.?
praṇatenācalendreṇa pūjito'tha caturmukhaḥ / (483.1) Par.?
cakāra vidhinā sarvaṃ vidhimantrapuraḥsaram // (483.2) Par.?
śarvasya pāṇigrahaṇamagnisākṣikamakṣatam / (484.1) Par.?
dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ // (484.2) Par.?
varaḥ paśupatiḥ sākṣātkanyā viśvāraṇistathā / (485.1) Par.?
carācarāṇi bhūtāni surāsuravarāṇi ca // (485.2) Par.?
tatrāpyete niyamato hyabhavanvyagramūrtayaḥ / (486.1) Par.?
mumocābhinavānsarvānsasyaśālīnrasauṣadhīḥ // (486.2) Par.?
vyagrā tu pṛthivī devī sarvabhāvamanoramā / (487.1) Par.?
gṛhītvā varuṇaḥ sarvaratnānyābharaṇāni ca // (487.2) Par.?
puṇyāni ca pavitrāṇi nānāratnamayāni tu / (488.1) Par.?
tasthau sābharaṇo devo harṣadaḥ sarvadehinām // (488.2) Par.?
dhanadaścāpi divyāni haimānyābharaṇāni ca / (489.1) Par.?
jātarūpavicitrāṇi prayataḥ samupasthitaḥ // (489.2) Par.?
vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ / (490.1) Par.?
chatramindukarodbhāsi susitaṃ ca śatakratuḥ // (490.2) Par.?
jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ / (491.1) Par.?
jagurgandharvamukhyāśca nanṛtuścāpsarogaṇāḥ // (491.2) Par.?
vādayanto'timadhuraṃ jagur gandharvakiṃnarāḥ / (492.1) Par.?
mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai // (492.2) Par.?
capalāśca gaṇāstasthur lolayanto himācalam / (493.1) Par.?
uttiṣṭhankramaśaścātra viśvabhugbhaganetrahā // (493.2) Par.?
cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam / (494.1) Par.?
dattārgho girirājena suravṛndair vinoditaḥ // (494.2) Par.?
avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ / (495.1) Par.?
tato gandharvagītena nṛtyenāpsarasāmapi // (495.2) Par.?
stutibhir devadaityānāṃ vibuddho vibudhādhipaḥ / (496.1) Par.?
āmantrya himaśailendraṃ prabhāte comayā saha / (496.2) Par.?
jagāma mandaragiriṃ vāyuvegena śṛṅgiṇā // (496.3) Par.?
tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ / (497.1) Par.?
sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ // (497.2) Par.?
jvalanmaṇisphaṭikahāṭakotkaṭaṃ sphuṭadyuti sphaṭikagopuraṃ puram / (498.1) Par.?
haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam // (498.2) Par.?
tadomāsahito devo vijahāra bhagākṣihā / (499.1) Par.?
purodyāneṣu ramyeṣu vivikteṣu vaneṣu ca // (499.2) Par.?
suraktahṛdayo devyā makarāṅkapuraḥsaraḥ / (500.1) Par.?
tato bahutithe kāle sutakāmā gireḥ sutā // (500.2) Par.?
sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ / (501.1) Par.?
kadācidgandhatailena gātramabhyajya śailajā // (501.2) Par.?
cūrṇairudvartayāmāsa malināntaritāṃ tanum / (502.1) Par.?
tadudvartanakaṃ gṛhya naraṃ cakre gajānanam // (502.2) Par.?
putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi / (503.1) Par.?
jāhnavyāstu śivāsakhyāstataḥ so'bhūdbṛhadvapuḥ // (503.2) Par.?
kāyenātiviśālena jagadāpūrayattadā / (504.1) Par.?
putretyuvāca te devī putretyūce ca jāhnavī // (504.2) Par.?
gāṅgeya iti devaistu pūjito'bhūdgajānanaḥ / (505.1) Par.?
vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ // (505.2) Par.?
punaḥ sā krīḍanaṃ cakre putrārthaṃ varavarṇinī / (506.1) Par.?
manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā // (506.2) Par.?
vardhayāmāsa taṃ cāpi kṛtasaṃskāramaṅgalā / (507.1) Par.?
bṛhaspatimukhairviprairdivaspatipurogamaiḥ // (507.2) Par.?
tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ / (508.1) Par.?
bhavāni bhavatī bhavyā sambhūtā lokabhūtaye // (508.2) Par.?
prāyaḥ sutaphalo lokaḥ putrapautraiśca labhyate / (509.1) Par.?
aputrāśca prajāḥ prāyo dṛśyante daivahetavaḥ // (509.2) Par.?
adhunā darśite mārge maryādāṃ kartumarhasi / (510.1) Par.?
phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ / (510.2) Par.?
ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram // (510.3) Par.?
evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ / (511.1) Par.?
bindau bindau ca toyasya vasetsaṃvatsaraṃ divi // (511.2) Par.?
daśakūpasamā vāpī daśavāpīsamo hradaḥ / (512.1) Par.?
daśahradasamaḥ putro daśaputrasamo drumaḥ / (512.2) Par.?
eṣaiva mama maryādā niyatā lokabhāvinī // (512.3) Par.?
ityuktāstu tato viprā bṛhaspatipurogamāḥ / (513.1) Par.?
jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram // (513.2) Par.?
gateṣu teṣu devo'pi śaṃkaraḥ parvatātmajām / (514.1) Par.?
pāṇinālambya vāmena śanaiḥ prāveśayacchubhām // (514.2) Par.?
cittaprasādajananaṃ prāsādamanugopuram / (515.1) Par.?
lambamauktikadāmānaṃ mālikākulavedikam // (515.2) Par.?
nirdhautakaladhautaṃ ca krīḍāguhamanoramam / (516.1) Par.?
prakīrṇakusumāmodamattālikulakūjitam // (516.2) Par.?
kiṃnarodgītasaṃgītagṛhāntaritabhittikam / (517.1) Par.?
sugandhidhūpasaṃghātamanaḥprārthyamalakṣitam // (517.2) Par.?
krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ / (518.1) Par.?
haṃsasaṃghātasaṃghuṣṭaṃ sphaṭikastambhavedikam // (518.2) Par.?
anāvilamasaṃbhrāntyā bahuśaḥ kiṃnarākulam / (519.1) Par.?
śukairyatrābhihanyante padmarāgavinirmitāḥ // (519.2) Par.?
bhittayo dāḍimabhrāntyā pratibimbitamauktikāḥ / (520.1) Par.?
tatrākṣakrīḍayā devī vihartumupacakrame // (520.2) Par.?
svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau / (521.1) Par.?
vapuḥsahāyatāṃ prāptau vinodarasanirvṛtau // (521.2) Par.?
evaṃ prakrīḍatostatra devīśaṃkarayostadā / (522.1) Par.?
prādurbhavanmahāśabdastadgṛhodaragocaraḥ // (522.2) Par.?
tacchrutvā kautukāddevī kimetaditi śaṃkaram / (523.1) Par.?
papraccha taṃ śubhatanurharaṃ vismayapūrvakam // (523.2) Par.?
uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite / (524.1) Par.?
ete gaṇeśāḥ krīḍante śaile'sminmatpriyāḥ sadā // (524.2) Par.?
tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ / (525.1) Par.?
yairahaṃ toṣitaḥ pūrvaṃ ta ete manujottamāḥ // (525.2) Par.?
matsamīpamanuprāptā mama hṛdyāḥ śubhānane / (526.1) Par.?
kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ // (526.2) Par.?
karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām / (527.1) Par.?
carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ // (527.2) Par.?
brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ / (528.1) Par.?
samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame // (528.2) Par.?
hṛdyā me cārusarvāṅgi ta ete krīḍitā girau / (529.1) Par.?
ityuktā tu tato devī tyaktvā tadvismayākulā // (529.2) Par.?
gavākṣāntaramāsādya prekṣate vismitānanā / (530.1) Par.?
yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ // (530.2) Par.?
vyāghrebhavadanāḥ kecitkecinmeṣājarūpiṇaḥ / (531.1) Par.?
anekaprāṇirūpāśca jvālāsyāḥ kṛṣṇapiṅgalāḥ // (531.2) Par.?
saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ / (532.1) Par.?
nānāvihaṅgavadanā nānāvidhamṛgānanāḥ // (532.2) Par.?
kauśeyacarmavasanā nagnāścānye virūpiṇaḥ / (533.1) Par.?
gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ // (533.2) Par.?
bahupādā bahubhujā divyanānāstrapāṇayaḥ / (534.1) Par.?
anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ // (534.2) Par.?
vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ / (535.1) Par.?
vicitravāhanārūḍhā divyarūpā viyaccarāḥ // (535.2) Par.?
vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ / (536.1) Par.?
gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram // (536.2) Par.?
devyuvāca / (537.1) Par.?
gaṇeśāḥ katisaṃkhyātāḥ kiṃnāmānaḥ kimātmakāḥ / (537.2) Par.?
ekaikaśo mama brūhi dhiṣṭhitā ye pṛthakpṛthak // (537.3) Par.?
śaṃkara uvāca / (538.1) Par.?
koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ / (538.2) Par.?
jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ // (538.3) Par.?
siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu / (539.1) Par.?
dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca / (539.2) Par.?
ete viśanti muditā nānāhāravihāriṇaḥ // (539.3) Par.?
ūṣmapāḥ phenapāścaiva dhūmapā madhupāyinaḥ / (540.1) Par.?
raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ // (540.2) Par.?
geyanṛtyopahārāśca nānāvādyaravapriyāḥ / (541.1) Par.?
na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate // (541.2) Par.?
devyuvāca / (542.1) Par.?
mārgatvaguttarāsaṅgaśuddhāṅgo muñjamekhalī / (542.2) Par.?
mānaśilena kalkena capalo rañjitānanaḥ // (542.3) Par.?
pinaddhotpalasragdāmā sukānto madhurākṛtiḥ / (543.1) Par.?
pāṣāṇaśakalottānakāṃsyatālapravartakaḥ // (543.2) Par.?
asau gaṇeśvaro devaḥ kiṃnāmā kiṃnarānugaḥ / (544.1) Par.?
ya eṣa gaṇagīteṣu dattakarṇo muhurmuhuḥ // (544.2) Par.?
sa eṣa vīrako devi sadā maddhṛdayapriyaḥ / (545.1) Par.?
nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ // (545.2) Par.?
devyuvāca / (546.1) Par.?
īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka / (546.2) Par.?
kadāham īdṛśaṃ putraṃ drakṣyāmyānandadāyinam // (546.3) Par.?
śiva uvāca / (547.1) Par.?
eṣa eva sutaste'stu nayanānandahetukaḥ / (547.2) Par.?
tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame // (547.3) Par.?
ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā / (548.1) Par.?
vīrakānayanāyāśu duhitā himabhūbhṛtaḥ // (548.2) Par.?
sāvaruhya tvarāyuktā prāsādādambaraspṛśaḥ / (549.1) Par.?
vijayovāca gaṇapaṃ gaṇamadhye pravartitā // (549.2) Par.?
vijayovāca / (550.1) Par.?
ehi vīraka cāpalyāttvayā devaḥ prakopitaḥ / (550.2) Par.?
kimuttaraṃ vadatyarthe nṛtyaraṅge tu śailajā // (550.3) Par.?
ityuktastyaktapāṣāṇaśakalo mārjitānanaḥ / (551.1) Par.?
āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ // (551.2) Par.?
devyāḥ samīpamāgacchadvijayānuguptaḥ śanaiḥ / (552.1) Par.?
prāsādaśikharātphullaraktāmbujanibhadyutiḥ // (552.2) Par.?
taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā / (553.1) Par.?
girijovāca sasnehaṃ girā madhuravarṇayā // (553.2) Par.?
umovāca / (554.1) Par.?
ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka // (554.2) Par.?
ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam // (555) Par.?
mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ // (556) Par.?
komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim // (557) Par.?
evamādāya covāca kṛtvā srajaṃ mūrdhni gorocanāpatrabhaṅgojjvalam // (558) Par.?
gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ // (559) Par.?
jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane // (560) Par.?
vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu // (561) Par.?
svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā // (562) Par.?
so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ // (563) Par.?
eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā // (564) Par.?
ko'yamātodyadhārī gaṇastasya dāsyāmi hastādidaṃ krīḍanam // (565) Par.?
dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ // (566) Par.?
putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ // (567) Par.?
draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram // (568) Par.?
vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ // (569) Par.?
bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate // (570) Par.?
mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ // (571) Par.?
devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata // (572) Par.?
puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ // (573) Par.?
kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī // (574) Par.?
so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ // (575) Par.?
kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle / (576.1) Par.?
kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle // (576.2) Par.?
kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke / (577.1) Par.?
parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī / (577.2) Par.?
nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ // (577.3) Par.?
prakāśya bhuvanābhogī tato dinakare gate / (578.1) Par.?
deśāntaraṃ tadā paścāddūramastāvanīdharam // (578.2) Par.?
udayāste purobhāvī yo hi cāste'vanīdharaḥ / (579.1) Par.?
mitratvamasya sudṛḍhaṃ hṛdaye paricintyatām // (579.2) Par.?
nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ / (580.1) Par.?
nākarotsevituṃ merurupahāraṃ patiṣyataḥ // (580.2) Par.?
jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ / (581.1) Par.?
dināntānugato bhānuḥ svajanatvamapūrayat // (581.2) Par.?
saṃdhyābaddhāñjalipuṭā munayo'bhimukhā ravim / (582.1) Par.?
yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām // (582.2) Par.?
vyajṛmbhata tathā loke kramād vaibhāvaraṃ tamaḥ / (583.1) Par.?
kuṭilasyeva hṛdaye kāluṣyaṃ dūṣayanmanaḥ // (583.2) Par.?
jvalatphaṇiphaṇāratnadīpoddyotitabhittike / (584.1) Par.?
śayanaṃ śaśisaṃghātaśubhravastrottaracchadam // (584.2) Par.?
nānāratnadyutilasacchakracāpaviḍambakam / (585.1) Par.?
ratnakiṅkiṇikājālaṃ lambamuktākalāpakam // (585.2) Par.?
kamanīyacalallolavitānācchāditāmbaram / (586.1) Par.?
mandire mandasaṃcāraḥ śanairgirisutāyutaḥ // (586.2) Par.?
tasthau girisutābāhulatāmīlitakaṃdharaḥ / (587.1) Par.?
śaśimaulisitajyotsnā śucipūritagocaraḥ // (587.2) Par.?
girijāpyasitāpaṅgī nīlotpaladalacchaviḥ / (588.1) Par.?
vibhāvaryā ca saṃpṛktā babhūvātitamomayī / (588.2) Par.?
tamuvāca tato devaḥ krīḍākelikalāyutam // (588.3) Par.?
Duration=3.2044370174408 secs.